समाचारं

संवेदनशीलक्षणे युक्रेनदेशाय नूतनसैन्यसहायतायाः घोषणां व्हाइट हाउस् करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं ९ अगस्तदिनाङ्के व्हाइट हाउस् इत्यनेन ९ दिनाङ्के घोषितं यत् अमेरिकादेशः युक्रेनदेशः रूसविरुद्धस्य सैन्यकार्यक्रमेषु सहायतार्थं अतिरिक्तं १२५ मिलियन डॉलरं शस्त्राणि प्रदास्यति, यत्र अत्यन्तं आवश्यकाः वायुरक्षाक्षमता, रडाराः च ज्ञातुं शक्यन्ते तथा शत्रुतोपं प्रतिकारं टङ्कविरोधिशस्त्राणि च।

समाचारानुसारं यथा अमेरिकादेशः युक्रेनदेशाय सैन्यसाहाय्यस्य नवीनतमं संकुलं घोषितवान् तथा एव युक्रेनदेशेन २०२२ तमस्य वर्षस्य फेब्रुवरीमासे द्वन्द्वस्य आरम्भात् आरभ्य रूसीक्षेत्रे बृहत्तमं भूमौ आक्रमणं कृतम् रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः आक्रमणेन मास्को-नगरं राज्ये आपत्कालस्य घोषणां कृत्वा तत्र सुदृढीकरणं प्रेषयितुं प्रेरितम्

व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् युक्रेनदेशस्य आक्रमणे अमेरिके प्रदत्तानां शस्त्राणां उपयोगः अमेरिकीसरकारस्य नीत्या सह सङ्गतः अस्ति।

समाचारानुसारं युक्रेनदेशस्य कृते नवीनतम-अमेरिका-सैन्य-सहायता-योजनायां शस्त्राणि विद्यमान-अमेरिका-शस्त्र-सूचीभ्यः आकृष्टानि भविष्यन्ति, यत्र "स्टिङ्गर्"-पृष्ठतः वायु-क्षेपणानि, १५५ मि.मी., १०५ मि.मी.-कैलिबर-तोप-गोलानि, "हैमास्"-रॉकेट-प्रक्षेपक-गोलाबारूदानि च सन्ति वाहनादिकं च . एतेन २०२२ तः युक्रेनदेशाय अमेरिकीसहायता कुलम् ५५.६ अब्ज डॉलरं यावत् अभवत् ।

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Lu Xiaochuan शीर्षकं चित्रं च स्रोतः: Xinhua News Agency data picture चित्रसम्पादकः: Su Wei

स्रोतः लेखकः सन्दर्भ समाचारः