समाचारं

एकः महिला १३ वर्षेषु ७ शिशवः जनयति स्म, स्वेच्छया "शिशुनिर्माणयन्त्रम्" अभवत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकाः मातरः प्रसवस्य अनन्तरं विनाशं गच्छन्ति इव अनुभवन्ति गर्भधारणप्रक्रिया सहनीया भवेत्, परन्तु प्रसवप्रक्रिया अतीव कष्टप्रदा भवति अनेकेषां मातृणां एकवारं अनुभवित्वा मनोवैज्ञानिकछाया: भवन्ति, अतः ते अहं अधिकं न इच्छामि बालकाः।

तथापि केचन मातरः सन्तानं प्राप्तुं सुलभं अनुभवन्ति, अपि च अधिकान् सन्तानं प्राप्तुम् इच्छन्ति, येन ते अधिकं सुरक्षितं अनुभविष्यन्ति सेसिलिया चेउङ्ग् इत्यनेन पूर्वं उक्तं यत् यदि सा पञ्च बालकाः इच्छति तर्हि अधिकं सुरक्षितं अनुभवति इति।

यद्यपि बालप्रसवः कठिनः, तथापि बालेन आनितः आनन्दः माता दुःखं विस्मरयिष्यति, बालस्य पालनप्रक्रिया अपि मातुः तृप्तिभावं दास्यति ।

२०१३ तमे वर्षे एकया महिलायाः ७ शिशवः अभवन् ।माता अवदत्- उत्तमजीनानि अपव्यययितुं न शक्यन्ते

अत्र १९८० तमे दशके जन्म प्राप्य अन्तर्जालमाध्यमेन प्रसिद्धा माता अस्ति ।

किन्तु पूर्वं कालः परिवर्तितः अस्ति, अनेकेषु कुटुम्बेषु बहवः बालकाः आसन्, परन्तु अधुना अधिकांशकुटुम्बेषु केवलम् एकः एव बालकः अस्ति, अतः एतादृशाः कुटुम्बाः खलु दुर्लभाः सन्ति ।

किमर्थम् एतावता बालकान् जनयति इति पृष्टा माता प्रथमं बालकं रोचते इति चिन्तितवती ।