समाचारं

लान्झौ तियानलुन् प्रजननविज्ञानम् : पुरुषस्य वंध्यतायाः लक्षणं कानि सन्ति ? किं भवता एतेषु कञ्चित् शङ्कितं वस्तु लक्षितम् ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गर्भधारणस्य सज्जतां कुर्वतां दम्पतीनां कृते वंध्यता प्रमुखा चिन्ता अभवत् अतः पुरुषाणां वंध्यतायाः लक्षणं के सन्ति तथा च पुरुषाणां केषु पक्षेषु ध्यानं दातव्यम्?

1. वृषणस्य पार्श्वे एकः द्रव्यमानः अनुभूयते

शुक्राणुरज्जुः उपरितः अधः यावत् मन्दं स्पृशन्तु, यदि भवन्तः अण्डकोषे केचकीरूपं मृदुं वक्रं द्रव्यं अनुभवन्ति तर्हि सावधानाः भवन्तु पुरुषस्य वंध्यत्वस्य १९%-४१% भागं वैरिकोसेलस्य भवति वीर्यस्य गुणः ।

2. वृषणशोफः वेदना च

यदि वृषणाः प्रफुल्लिताः, वेदनायुक्ताः, वेदनाशामतायाः अनन्तरं संकोचिताः च भवन्ति तर्हि एतत् वृषणविवर्तनम् अथवा आर्किटिसजन्य आक्रोशजनकशोषः भवितुम् अर्हति एतेन प्रायः शुक्राणुजननकोशिकानां तीव्रक्षतिः भवति । यदि वृषणं अण्डकोषे न अवतरति अपितु उदरगुहायां तिष्ठति तर्हि क्रिप्टोर्किडिज्मः भवति । यदि वृषणाः उदरगुहायां सन्ति तर्हि अतितापमानं शुक्राणुनिर्माणाय अनुकूलं न भवति, अतः वृषणानां घातकरूपान्तरणस्य जोखिमः वर्धते

3. असामान्य वीर्यम्

सामान्यं वीर्यं अशुक्लं वा हल्कं पीतं वा भवेत् यदि मांसलं गुलाबी वा रक्तं वा दृश्यते तर्हि तत् रक्ताभं वीर्यम् । वीर्यस्य सामान्यं परिमाणं २~६ml भवति यदि ७ml अधिकं भवति तर्हि न केवलं शुक्राणुस्य घनत्वं न्यूनीकरिष्यते, अपितु स्त्रियाः योनितः अपि सहजतया बहिः प्रवहति, यस्य परिणामेण... शुक्रस्य कुलमात्रा । यदि कुल वीर्यस्य आयतनं 2ml तः न्यूनं भवति तर्हि वीर्यस्य आयतनं 1ml तः न्यूनं भवति तर्हि अस्मिन् सन्दर्भे वंध्यत्वस्य सम्भावना भवति ।

सामान्यतया वीर्यस्य स्खलनस्य अनन्तरं १५ तः ३० निमेषेषु द्रवरूपेण परिणमति यदि अर्धघण्टायाः अधिकं यावत् आकारं न परिवर्तते तर्हि चिकित्सकीयदृष्ट्या "वीर्यस्य अद्रवीकरणम्" इति उच्यते, यत् अपि एकं वंध्यत्वस्य कारणानि ।