समाचारं

२० वर्षाणाम् न्यूनेन समये "एकबालस्य" "द्विबालस्य" परिवारयोः मध्ये अन्तरं प्रकाशितं भविष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा मम देशः द्वितीयसन्ततिनीतिं उद्घाटितवान् तदा आरभ्य बहवः परिवाराः द्वितीयसन्ततिं प्राप्तुं रुचिं लभन्ते । तथापि "अचल" एव तिष्ठन्ति बहवः कुटुम्बाः अपि सन्ति । किन्तु बालकस्य जन्मनः अल्पः विषयः नास्ति । अतः अस्मिन् विषये अस्माभिः अद्यापि अतिरिक्तसावधानी कर्तव्या।

तथापि द्विबालकुटुम्बं वा एकबालकुलं वा द्वयोः मध्ये अन्तरं सर्वदा भविष्यति । अपि च, विंशतिवर्षेभ्यः न्यूनेन समये एतत् अन्तरं अधिकाधिकं स्पष्टं भविष्यति ।

२० वर्षाणाम् न्यूनेन समये "एकबालस्य" "द्विबालस्य" परिवारयोः मध्ये एते अन्तराः स्पष्टाः भविष्यन्ति : १.

अद्यतनसमाजस्य बालपालनार्थं "बहुधनव्ययः" आवश्यकः इति वयं सर्वे जानीमः । यदि अस्माकं कृते पर्याप्तं आर्थिकसम्पदां न स्यात् तर्हि वयं अस्माकं बालकद्वयस्य पोषणं कर्तुं न शक्नुमः स्म।

यद्यपि स्वस्य पोषणं कर्तुं असमर्थतायाः अर्थः भोजनं कर्तुं असमर्थः इति न भवति तथापि अस्माकं जीवनं अवश्यमेव अतीव कठिनं भविष्यति, अस्माकं बालकद्वयस्य जीवनस्य गुणवत्तायाः गारण्टीं दातुं न शक्नुमः

यदि वयं एकमात्रं बालकं परिवारं भवेम तर्हि आर्थिकदबावः अवश्यमेव बहु न्यूनः भविष्यति, अस्माकं जीवनस्य गुणवत्ता च उत्तमः भविष्यति परन्तु यदि वयं द्विबालपरिवारः भवेम तर्हि आर्थिकदबावः अधिकः भविष्यति, जीवनस्य गुणवत्ता च भविष्यति; श्रेष्ठः भवतु।