समाचारं

(पेरिस् ओलम्पिक) पुष्पतैरणस्पर्धायां वाङ्ग लियूयी, वाङ्ग किआन्यी च द्विगुणस्पर्धायां विजयं प्राप्तवन्तौ, चीनीदलेन च पुष्पतैरणस्पर्धायां स्वर्णपदकद्वयं प्राप्तम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, १० अगस्त (रिपोर्टरः हाओ लिङ्ग्युः जिंग् चोङ्गः च) चीनीयसमन्वयिततैरणदलेन १० तमे स्थानीयसमये पेरिस्नगरे इतिहासं रचयति स्म। तस्मिन् दिने पेरिस-ओलम्पिक-क्रीडायां समन्वयित-तैरण-स्वतन्त्र-चयनित-प्रतियोगितायाः अन्ते चीन-देशस्य "भगिन्यः" वाङ्ग-लिउयी/वाङ्ग-कियान्यी-इत्यनेन कुल-५६६.४७८३-अङ्कैः स्वर्णपदकं प्राप्तम्

पूर्वं सामूहिकस्पर्धासु प्राप्तानां स्वर्णपदकानां अतिरिक्तं चीनीयसमन्वयिततैरणदलेन अस्मिन् ओलम्पिकक्रीडायां समन्वयिततैरणक्रीडायां स्वर्णपदकद्वयं अपि प्राप्तम्

ओलम्पिकसमन्वयिततैरणक्रीडायाः द्वौ भागौ भवतः, तकनीकीवैकल्पिकद्वयं, निःशुल्कवैकल्पिकद्वयं च । ९ तमे दिनाङ्के समाप्तस्य द्विव्यक्तिकौशलवैकल्पिकप्रतियोगितायां वाङ्ग लियूयी/वाङ्ग किआन्यी "कमल" इति विषयचरणेन सर्वाणि घोषितकठिनताबिन्दून् प्राप्तवान्, अन्ततः प्रथमस्थानं प्राप्तवान्

१० दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः समन्वयिततैरणसमन्वयिततैरणकार्यक्रमस्य अन्तिमः कार्यक्रमः, द्विगुणमुक्तविकल्पः, पेरिस् ओलम्पिकजलकेन्द्रे आयोजितः चीनीयसंयोजनं वाङ्ग लिउयी/वाङ्ग किआन्यी चॅम्पियनशिपं प्राप्तवान् । चित्रे प्रतियोगितायाः समये वाङ्ग लिउयी/वाङ्ग किअन्यी इति दृश्यते । चीनसमाचारसेवायाः संवाददात्री तोमिता इत्यस्याः छायाचित्रम्

१० दिनाङ्के "भगिनीनां" एतत् युगलं "तेन्दु" इत्यनेन सह द्विगुणमुक्तचयनक्षेत्रे आविर्भूतम्, यस्य शैली "कमल" इत्यस्मात् सर्वथा भिन्ना अस्ति । "कमलस्य" मृदुतायाः तुलने "तेन्दुआ" गतिं शक्तिं च दर्शयति यद्यपि गतिनां सम्पूर्णः समुच्चयः सर्वाधिकं कठिनः नास्ति, तथापि वाङ्ग लियूयी/वाङ्ग किअन्यी इत्यस्य उत्तमसमाप्तिगुणवत्ता कलात्मकप्रदर्शनेन च तेषां २८९.६९१६ अंकाः प्राप्तुं साहाय्यं कृतम्, येन तृतीयस्थानं प्राप्तम् मुक्तचयनप्रतियोगिता चतुः।

द्विव्यक्ति-तकनीकी-स्व-चयनेन प्राप्तस्य २७६.७८६७ अंकस्य अतिरिक्तं चीनीय-संयोजनं कुल-अङ्केषु प्रथमस्थानं प्राप्तवान्, अन्ततः चॅम्पियनशिपं प्राप्तवान् ब्रिटिशदलेन डच्दलेन च क्रमशः रजतपदकानि कांस्यपदकानि च प्राप्तानि ।

मुक्तचयनस्पर्धायां यूनाइटेड् किङ्ग्डम्, नेदरलैण्ड्, ग्रीस इत्यादीनां संयोजनानां सर्वेषां उच्चस्तरीयकठिनतायाः सह चालाः कृताः । क्रीडायाः अनन्तरं वाङ्ग लियूयी, वाङ्ग किअन्यी च स्पष्टतया अवदताम् यत् तेषां मुख्यप्रतिद्वन्द्वस्य आन्दोलनानां कठिनता अपेक्षितापेक्षया अधिका आसीत्, अतः ते "क्रीडायाः पूर्वरात्रौ मानसिकनिर्माणं कुर्वन्ति। यतः तेषां गतिषु कठिनता परिवर्तयितुं न शक्यते, ते केवलं तेषां समाप्तेः गुणवत्तां अवलम्बितुं शक्नुवन्ति” इति ।

यदा पृष्टं यत् ते अस्य ओलम्पिकस्य यात्रायाः वर्णनार्थं किं शब्दं प्रयोक्तुं इच्छन्ति तदा वाङ्ग लियूयी, वाङ्ग किअन्यी च एकस्मिन् स्वरेण अवदताम् यत् "सिद्धिः (अन्तम्)" इति ।