समाचारं

सामाजिकमाध्यमेषु अफवाः कथं यूके-देशे बृहत्-दङ्गानां प्रवर्तनं कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना यूके-देशे बह्वीषु स्थानेषु छूरेण आक्रमणेन प्रेरिताः हिंसकाः दङ्गाः प्रसृताः, आन्दोलनकारिणः पुलिसैः सह घोरं संघर्षं कुर्वन्ति ब्रिटिशप्रधानमन्त्री स्टारमरः आपत्कालीनसमागमं कृत्वा पुलिसनियोजनं सुदृढं कर्तुं अपराधिनां कृते आपराधिकजवाबदेहीं च वर्धयितुं आह्वानं कृतवान्।

स्थानीयजनमतस्य मतं यत् दङ्गानां निरन्तरं किण्वनं सामाजिकमाध्यमानां उपयोगेन अफवाः प्रसारयितुं, ज्वालायां इन्धनं योजयितुं च सुदूरदक्षिणपक्षीयशक्तयः अविभाज्यम् अस्ति। दङ्गानां मध्ये यूके-देशे सामाजिकविभाजनं, आप्रवाससंकटः, पारराष्ट्रीयसामाजिकमाध्यममञ्चानां नियमनस्य कठिनता इत्यादयः गहनाः विषयाः अपि प्रतिबिम्बिताः आसन्

किमर्थं बहुषु स्थानेषु दङ्गाः अभवन् ?

छूरेण आक्रमणेन दङ्गः आरब्धः । २९ जुलै दिनाङ्के वायव्य इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे १७ वर्षीयः पुरुषः छूरेण आक्रमणं कृत्वा त्रयः बालकाः मृताः, अन्ये बहवः घातिताः च अभवन्

घटनायाः अनन्तरं स्थानीयपुलिसः हत्यारस्य नाम कानूनानुसारं न प्रकटितवान् यतः सः १८ वर्षाणाम् अधः आसीत्। तदनन्तरं विविधाः अफवाः अन्तर्जालमाध्यमेन प्रसारितुं आरब्धाः, येषु सूचितं यत् हत्यारा शरणार्थी अस्ति, यः गतवर्षे शरणार्थी यूके-देशम् आगतः। ब्रिटिशन्यायालयाः शीघ्रमेव तस्य हत्यारस्य अनामतारक्षणं त्यक्तवन्तः, तस्य जन्मस्थानं कार्डिफ्, इङ्ग्लैण्ड् इति बोधयन् पुलिसैः तस्य वास्तविकं नाम प्रकाशितम्

ब्रिटिश-अधिकारिभिः स्पष्टीकरणं कृत्वा अपि अन्तर्जाल-माध्यमेषु अद्यापि अफवाः प्रचलिताः सन्ति । तदनन्तरं लण्डन्, लिवरपूल्, म्यान्चेस्टर, बेल्फास्ट् इत्यादिषु नगरेषु विरोधाः अभवन्, क्रमेण च हिंसकदङ्गासु परिणताः । केचन आन्दोलनकारिणः दुकानानि, मस्जिदानि, शरणार्थीहोटेलानि, पुस्तकालयाः, पुलिस-स्थानकानि इत्यादीनि नष्टवन्तः, पुलिस-अधिकारिणां उपरि आक्रमणं कृतवन्तः, पुलिस-काराः दग्धाः, अल्पसंख्याकानां जनानां उपरि अपि आक्रमणं कृतवन्तः ।