समाचारं

ओलम्पिकप्रसारणं丨लियू हुआनहुआ प्रमुखेषु स्पर्धासु चॅम्पियनशिपं प्राप्तवान्: चीनस्य भारोत्थानस्य नूतनानि सफलतानि आनयन्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

People’s Daily Online, Beijing, August 10th (Reporter Ou Xingrong) अगस्तमासस्य १० दिनाङ्के सायंकाले पेरिस् ओलम्पिकस्य भारोत्थानस्पर्धायाः समाप्तिः पुरुषाणां १०२ किलोग्रामप्रतियोगितायां चीनीयदलस्य खिलाडी लियू हुआनहुआ १८६ किलोग्रामस्य स्नैच् कृत्वा उपाधिं प्राप्तवान् तथा २२० किलोग्रामस्य स्वच्छं झटका च, कुलस्कोरं ४०६किलोग्रामं च स्वर्णपदकं प्राप्नुवन्तु। चीनीयभारोत्थानदलेन पुरुषाणां प्रमुखे स्पर्धायां प्रथमं ओलम्पिकस्वर्णपदकं अपि एतत् प्राप्तम् अस्ति ।

क्रीडायां लियू हुआन्हुआ। पीपुल्स डेली रिपोर्टिंग् टीम इत्यस्य लेई शेङ्ग इत्यस्य छायाचित्रम्

२३ वर्षीयः लियू हुआन्हुआ एकः उदयमानः भारउत्थापनतारकः अस्ति यः पेरिसचक्रे वर्धितः सः विगतत्रिषु वर्षेषु स्तरान्तरेषु स्पर्धां कुर्वन् अस्ति। २०२३ तमे वर्षे विश्वभार-उत्थापन-प्रतियोगितायां सः स्वच्छ-जर्क-क्रीडायां स्वर्णपदकद्वयं प्राप्तवान्, पुरुषाणां १०२ किलोग्राम-स्पर्धायां कुल-अङ्कं च प्राप्तवान् । अस्मिन् वर्षे एप्रिलमासे भारोत्तोलनविश्वकप-क्रीडायां लियू हुआन्हुआ पुरुषाणां १०२ किलोग्राम-क्लीन-एण्ड्-जर्क-क्रीडायां कुल-अङ्के च द्वौ अपि स्वर्णपदकौ जित्वा विश्व-अभिलेखद्वयं स्थापितवान्

पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां १०२ किलोग्राम-प्रतियोगितायां लियू हुआन्हुआ-इत्यनेन स्नैच्-विभागे अतीव स्थिरं प्रदर्शनं कृतम् स्नैच् इत्यत्र । तदनन्तरं स्वच्छ-जर्क-सत्रे लियू हुआन्हुआ आरम्भे २२० किलोग्रामं सहजतया उत्थापितवान्, यत् सर्वैः प्रतियोगिभिः उत्थापितं सर्वोच्चं परिणामम् अपि आसीत् द्वितीयपक्षे लियू हुआन्हुआ २२८ किलोग्रामं आव्हानं कृतवान् यद्यपि सः तत् उत्थापितवान् तथापि तस्य वामबाहुः कोणे किञ्चित् नतम् आसीत्, तस्य परिणामः अमान्यः इति निर्णीतः । तदपि लियू हुआन्हुआ अद्यापि कुलम् ४०६ किलोग्रामं कृत्वा स्वर्णपदकं प्राप्तवान् ।

प्रतियोगितायाः अन्ते अस्मिन् स्पर्धायां लियू हुआन्हुआ स्वर्णपदकं, उज्बेकिस्तानदलस्य अकबरझुलायेवः कुलम् ४०४ किलोग्रामेण रजतपदकं प्राप्तवान्, व्यक्तिगतरूपेण भागं गृहीतवान् तिस्कान्सुः च ए कुल स्कोर 402 किलो .

क्रीडायाः अनन्तरं लियू हुआन्हुआ इत्यनेन पत्रकारसम्मेलने उक्तं यत् एतत् स्वर्णपदकं प्राप्तुं सः विगतत्रिषु वर्षेषु अतीव व्यवस्थितं कठिनं च प्रशिक्षणं कृतवान् एतत् स्वर्णपदकं चीनीयभारोत्थापने नूतनानि सफलतानि आनयत्, चीनीयभारोत्थापनकर्तारः च स्पर्धां कर्तुं समर्थाः अभवन् पुरुषाणां प्रमुखेषु ।