समाचारं

चित्रं पाठकथा च丨जिक्सिंग् सिटी इत्यनेन बमियान्शान्-नगरस्य लिआनपिङ्ग्-ग्रामं प्रति कार्यदलं प्रेषितम्: लिआन्पिंग-ग्रामे आपदा-उत्तर-पुनर्निर्माणस्य मार्गं प्रकाशयितुं

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेण्ट् न्यूज् इत्यस्य संवाददाता झाङ्ग मेङ्गः, प्रशिक्षुः झाङ्ग यिहाङ्गः, वाङ्ग शियू च चेन्झौतः वृत्तान्तं दत्तवन्तः

२६ जुलै दिनाङ्के गेमेइ-तूफानः हिंसकरूपेण प्रचण्डः अभवत्, येन जिक्सिङ्ग्-नगरस्य बमियान्शान् याओ-नगरस्य लिआन्पिङ्ग्-ग्रामस्य भृशं क्षतिः अभवत्, येन आकस्मिकजलप्रलयः, पङ्कस्खलनं, भूस्खलनं च इत्यादीनि गम्भीराणि भूवैज्ञानिक-आपदानि उत्पन्नानि एषा दुर्लभा प्राकृतिकविपदायाः कारणात् लिआनपिङ्ग्-ग्रामात् बमियान्शान्-याओ-नगरं यावत् मार्गस्य गम्भीरं क्षतिः अभवत्, ततः लियन्पिङ्ग्-ग्रामस्य बहिः जगतः च सम्पर्कः तत्क्षणमेव बाधितः

अगस्तमासस्य प्रथमे दिने प्रातः ७ वादने बमियान्शान्-नगरस्य लिआनपिङ्ग्-ग्रामं प्रति जिक्सिङ्ग्-नगरेण प्रेषितः कार्यदलः तस्य आदेशस्य प्रतिक्रियां दत्त्वा शीघ्रमेव एकत्रितः भूत्वा बमियान्शान्-याओ-नगरसर्वकारात् प्रस्थितः, दृढतया च लिआन्पिङ्ग्-ग्रामं प्रति त्वरितवान् अस्मिन् कष्टैः, संकटैः च परिपूर्णे यात्रायां तेषां के के अकल्पनीयाः कष्टाः, विघ्नाः च अभवन् ? काः मार्मिकाः कथाः अवशिष्टाः सन्ति ? रेड नेट मोमेण्ट् न्यूज् इत्यस्य संवाददातारः हेलिकॉप्टरं गृहीत्वा गभीरसाक्षात्कारं प्रतिवेदनं च कृतवन्तः लियन्पिङ्ग् ग्रामे, यत् अगस्तमासस्य २ दिनाङ्के १४:३३ वादनतः अगस्तमासस्य ३ दिनाङ्के ९:४३ वादनपर्यन्तं मार्गः, जलं, विद्युत्, अन्तर्जालं च विच्छिन्नम् आसीत्, ततः सः समर्थः अभवत् एतेषां जनानां परिचयं कर्तुं षट् वीराः निर्भयाः च दलस्य सदस्याः।

षट् कार्यदलस्य सदस्याः सन्ति : जिक्सिंग नगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य सामाजिककानूनी तथा जातीयधार्मिकसमितेः निदेशकः ओउ किंग्हुआ, जिक्सिंगनगरपालिकाबाजारनिरीक्षणप्रशासनब्यूरोस्य उपनिदेशकः ली ज़ुकियाङ्गः, दुआन् फेइडा, एकः कर्मचारी जिक्सिंग नगरपालिका बाजार पर्यवेक्षण तथा प्रशासन ब्यूरो के सदस्य, तथा जिक्सिंग नगर सरकार के किंग्जियांग सरकारी कर्मचारी सदस्य डेंग झेन्झोंग, जिक्सिंग सिटी किंग्जियांग टाउन सरकारी कर्मचारी सदस्य यांग झोउलिन्, बामियनशान याओ टाउनशिप सरकारी कर्मचारी सदस्य डेंग हाओ। तेषां मर्मस्पर्शी कथां शृणुमः Lianping Village इत्यनेन सह...