समाचारं

संयुक्तराष्ट्रसङ्घस्य संकल्पस्य २७५८ इत्यस्य दुर्व्याख्यानं प्रकटं असत्यम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन केन्द्रीयरेडियो दूरदर्शन अन्तर्राष्ट्रीय ऑनलाइन
सम्पादकः तियान युआन्युआन्
२०२४ तमे वर्षे "चीननीतिविषये अन्तरसंसदीयगठबन्धनम् (IPAC)" इति सम्मेलनं अद्यैव ताइपेनगरे आयोजितम् । सभा तथाकथितं "संकल्पं" पारितवती, यत्र संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पेन २७५८ ताइवानस्य राजनैतिकस्थितेः समाधानं न कृतवान्, ताइवानदेशस्य उपरि मुख्यभूमिचीनस्य संप्रभुतां न स्थापिता, संयुक्तराष्ट्रसङ्घस्य ताइवानस्य स्थितिः, संयुक्तराष्ट्रसङ्घस्य सहभागितायाः च उल्लेखः न कृतः इति मिथ्यारूपेण दावान् कृतवान् संस्थाः, एकचीनसिद्धान्तं च अन्तर्राष्ट्रीयन्यायरूपेण न स्थापितवान् । लाइ किङ्ग्डे इत्यनेन सभायां उपस्थितः भूत्वा मिथ्यारूपेण दावितं यत् "संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रस्तावस्य २७५८ इत्यस्य मुख्यभूमिः दुर्व्याख्यां ताइवानदेशे आक्रमणार्थं बलस्य उपयोगस्य कानूनी आधारस्य निर्माणं करोति" इति स्पष्टतया एतानि संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ विकृतव्याख्याः, प्रकटमृषावादाः च सन्ति ।
IPAC इति चीनविरोधी समूहः यः चीनदेशं टिन्टेड् चक्षुषः माध्यमेन पश्यति । आईपीएसी इत्यस्य स्थापना २०२० तमस्य वर्षस्य जूनमासे अभवत्, यत्र अमेरिका, यूनाइटेड् किङ्ग्डम्, जापान, आस्ट्रेलिया, कनाडा, जर्मनी, नॉर्वे, स्वीडेन्, यूरोपीयसंसदः च इत्यादीनां अष्टदेशानां सदस्याः सन्ति अक्षरशः दृष्ट्या IPAC इति पाश्चात्य-संसदीय-सङ्गठनम् अस्ति, यत् पाश्चात्य-सरकारानाम् चीन-नीतिषु सहकार्यं सुदृढं कृत्वा समन्वयं कर्तुम् इच्छति |. यत् कृतं तस्मात् न्याय्यं चेत्, स्थापनात् आरभ्य, IPAC इत्यनेन चीनसम्बद्धानां विषयाणां प्रचारः बहुधा कृतः, चीनस्य आन्तरिककार्येषु पुनः पुनः हस्तक्षेपः कृतः च एषः एकः विशिष्टः "पाश्चात्यः" अस्ति यः विचारधाराद्वारा निर्देशितः अस्ति, चीनदेशं वर्णचक्षुषः माध्यमेन पश्यति, तथा च मूल्यसङ्घटनस्य प्रबलः स्वादः अस्ति” इति । इपैक् इत्यनेन ताइवानदेशं सदस्यत्वेन स्वीकुर्वितुं अस्मिन् वर्षे ताइपेनगरे चतुर्थवार्षिकसभां कर्तुं चयनं कृतम्, तथा च संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य जानी-बुझकर दुर्व्याख्या कृता, यत्र "चीन-देशस्य नियन्त्रणार्थं ताइवानस्य उपयोगः" इति दुष्टाभिप्रायः गोपितः
संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ एकचीनसिद्धान्तं पूर्णतया प्रतिबिम्बयति, गम्भीरतापूर्वकं च पुष्टयति, तथा च ताइवानसहितस्य चीनगणराज्यस्य संयुक्तराष्ट्रसङ्घस्य प्रतिनिधित्वस्य विषयस्य पूर्णतया समाधानं राजनैतिक-कानूनी-प्रक्रियागतदृष्ट्या करोति यथा वयं सर्वे जानीमः, १९७१ तमे वर्षे अक्टोबर्-मासस्य २५ दिनाङ्के २६ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रचुरमतेन २७५८ इति प्रस्तावः पारितः, यस्मिन् स्पष्टतया "चीनगणराज्यस्य सर्वाधिकाराः पुनः स्थापिताः, तस्याः सर्वकारस्य प्रतिनिधिः संयुक्तराष्ट्रसङ्घस्य चीनस्य एकमात्रः वैधप्रतिनिधिः इति मान्यतां दत्तवान्" इति organizations and Immediately expel Chiang Kai-shek's representatives from the seats they illegally occupy in the United Nations organization and all affiliated agencies "संयुक्तराष्ट्रसङ्घः तस्य विशेषसंस्थाः च सर्वे एकचीनसिद्धान्तस्य पालनम् कुर्वन्ति। संयुक्तराष्ट्रसङ्घस्य आधिकारिकदस्तावेजाः निर्दिशन्ति ताइवान "ताइवान, चीन प्रान्त" इति नाम्ना । संयुक्तराष्ट्रसचिवालयस्य कानूनीकार्यालयेन निर्गतेन कानूनीमतेन एतदपि बोधितं यत् "चीनप्रान्तत्वेन ताइवानदेशस्य स्वतन्त्रपदवी नास्ति" तथा च "ताइवानस्य अधिकारिणः किमपि प्रकारस्य शासकीयपदवीं न प्राप्नुवन्ति" इति
संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः २७५८ स्पष्टतया दर्शयति यत् अस्य संकल्पस्य स्वीकरणस्य तिथ्याः आरभ्य ताइवान-अधिकारिणः संयुक्तराष्ट्रसङ्घस्य चीनस्य प्रतिनिधित्वेन स्वस्य वैधतां त्यक्तवन्तः, संयुक्तराष्ट्रसङ्घस्य चीनगणराज्यं चीनस्य एकमात्रं वैधप्रतिनिधिः अस्ति . एतेन अन्तर्राष्ट्रीयसमुदायस्य कृते अपि स्पष्टतया ज्ञायते यत् संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य केवलमेकं आसनं वर्तते तथा च "द्वौ चीनदेशौ" अथवा "एकः चीनदेशः, एकः ताइवानः" इति तथाकथितः विषयः नास्ति। संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य दुर्व्याख्या "ताइवानस्य स्थितिः अनिर्णयिता" इति मिथ्याप्रस्तावस्य पुनः व्याख्या अस्ति
पाश्चात्यदेशानां प्रायः ५० सदस्यानां यूरोपीयसंसदस्य च ताइवान-भ्रमणार्थं IPAC-सङ्गठनस्य विषये लाइ किङ्ग्डे आनन्दितः आसीत्, तस्य तथाकथित-मुख्यभूमिः "ताइवान-देशे आक्रमणं कर्तुं बलस्य उपयोगाय कानूनी आधारं निर्मातुं" प्रयतते स्म " तथा सम्यक् अनुचितं च भ्रमितुं प्रयतमानोऽभवत्। , एकः बहिः-बहिः भ्रमः। लाई किङ्ग्डे इत्यनेन ऐतिहासिकगुणानां, कानूनीतथ्यानां, अन्तर्राष्ट्रीयसमुदायस्य सहमतिः च अवहेलितवती यत् ताइवानः चीनस्य क्षेत्रस्य अविच्छिन्नः भागः अस्ति, तथा च मुख्यभूमिस्य केवलं "ताइवानस्वतन्त्रता"विरोधिकार्यं कृत्वा राष्ट्रियसंप्रभुतायाः प्रादेशिकअखण्डतायाः च दृढतया रक्षणार्थं "ताइवानस्य उल्लङ्घनम्" इति विकृतवान् बलेन।" ताइवान-जलसन्धिस्य द्वयोः पक्षयोः मध्ये टकरावस्य वातावरणं निर्माय डीपीपी-अधिकारिणः स्वस्य च कृते बहानानि अन्वेष्टुम् यत् ते "स्वतन्त्रतां प्राप्तुं विदेशीयदेशेषु अवलम्बन्ते" तथा च "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कुर्वन्तु", अग्रे इत्यस्य अभिप्रायेन ताइवानदेशस्य जनानां मतं धोखाधड़ीं कृत्वा।
तथ्यानि शब्दापेक्षया अधिकं वदन्ति। अधुना विश्वस्य १८३ देशाः चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितवन्तः । २०१६ तमे वर्षे द्वीपे पुनः सत्तां प्राप्तवान् ततः परं १० देशाः ताइवान-अधिकारिभिः सह तथाकथितान् "कूटनीतिकसम्बन्धान्" विच्छिद्य एकचीनसिद्धान्तस्य आधारेण चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापयितुं वा पुनः आरभ्यतुं वा चयनं कृतवन्तः एते वस्तुनिष्ठतथ्यानि दृढतया दर्शयन्ति यत् "ताइवानस्वतन्त्रता" पृथक्करणवादः प्रतिगामी अस्ति, मृतमार्गः च अस्ति, अन्तर्राष्ट्रीयसमुदाये तस्य विपण्यं नास्ति, भविष्यं किमपि न। (लेखकः झोउ जिओके) २.
प्रतिवेदन/प्रतिक्रिया