समाचारं

अमेरिकीकोषविभागेन बेलारूस्देशे बहुषु संस्थासु व्यक्तिषु च प्रतिबन्धानां घोषणा कृता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वाशिङ्गटन, ९ अगस्त (रिपोर्टरः शा हन्टिङ्ग्) अमेरिकीकोषविभागेन ९ तमे स्थानीयसमये घोषितं यत् सः बेलारूस्देशे बहुषु संस्थासु व्यक्तिषु च प्रतिबन्धं करिष्यति।
अमेरिकीकोषविभागेन तस्मिन् दिने जारीकृते वक्तव्ये उक्तं यत् बेलारूसदेशस्य १९ व्यक्तिः १४ संस्थाः च लक्षिताः प्रतिबन्धाः। एतेषां प्रतिबन्धानां लक्ष्याणि सैन्यसामग्रीणां उत्पादनेन परिवहनेन च रूसस्य सैन्यकार्यक्रमस्य समर्थनं कुर्वन्ति । अमेरिकीकोषविभागेन बेलारूसस्य राष्ट्रपतिना लुकाशेन्को इत्यनेन उपयुज्यमानस्य "विलासिताविमानस्य" उपरि अपि प्रतिबन्धाः स्थापिताः ।
पूर्वं अमेरिकीकोषविभागेन लुकाशेन्को इत्यस्य उपरि प्रतिबन्धाः स्थापिताः आसन् ।
कोषविभागस्य नियमानाम् अनुसारं संयुक्तराज्ये अनुमोदितलक्ष्याणां सम्पत्तिः स्थगितवती भविष्यति, अमेरिकीनागरिकाः तेषां सह व्यवहारं कर्तुं न अर्हन्ति
तस्मिन् एव दिने यूनाइटेड् किङ्ग्डम्-कनाडा-देशयोः एकत्रैव बेलारूस्-देशे बहुषु संस्थासु व्यक्तिषु च प्रतिबन्धानां घोषणा कृता ।
युक्रेन-संकटात् परं अमेरिका-देशेन रूस-विरुद्धं प्रतिबन्धानां बहु-चक्रं स्वीकृतम्, यत्र रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्येतयोः व्यक्तियोः प्रतिबन्धाः, केचन रूसी-बैङ्काः सोसाइटी-फॉर्-वर्ल्ड्-वाइड्-इण्टरबैङ्क-फाइनेन्शियल-टेलीकम्युनिकेशन-(SWIFT)-भुगतान-प्रणाल्याः बहिष्कारः, सामान्यव्यापार-सम्बन्धानां रद्दीकरणं च अस्ति रूसदेशेन सह। तदतिरिक्तं रूसदेशाय सैन्यसहायतां प्रदातुं अन्यदेशेभ्यः व्यक्तिषु संस्थासु च अमेरिकादेशेन प्रतिबन्धाः स्थापिताः सन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया