समाचारं

सोनोस् सीईओ : एप् अनुभवं सुधारयितुम् केन्द्रीकृत्य, मूलतः चतुर्थे त्रैमासिके विमोचनस्य निर्धारितौ नूतनौ उत्पादौ स्थगितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १० दिनाङ्के ज्ञापितं यत् सोनोस् इत्यस्य मुख्यकार्यकारी पैट्रिक स्पेन्स् तृतीयवित्तत्रिमासे अर्जनसम्मेलने उपस्थितः आसीत्।द्वयोः नूतनयोः उत्पादयोः विमोचनं स्थगयितुं App समस्यां निवारयितुं च सर्वप्रयत्नः करणीयः इति उक्तम्

IT House अनुवादकस्य Spence इत्यस्य सभायाः भागः निम्नलिखितरूपेण अस्ति ।

अस्माकं ध्यानं प्राथमिकता च एप्लिकेशन-अनुभवः अस्ति, चतुर्थ-त्रिमासे योजनाकृतौ प्रमुखौ नूतनौ उत्पाद-प्रक्षेपणौ वयं विलम्बयिष्यामः यावत् अस्माकं एप्-अनुभवः गुणवत्तायाः स्तरं न प्राप्नोति यत् वयं, अस्माकं ग्राहकाः, अस्माकं भागिनः च Sonos -तः अपेक्षितुं आगताः |. यावत् वयं एप्-समस्यानां समाधानं न कुर्मः, पुनः उच्च-उपयोक्तृ-सन्तुष्टिं न प्राप्नुमः तावत् यावत् वयं अपडेट्-गतिं मन्दं न करिष्यामः |

स्पेन्स् इत्यनेन पूर्वं क्षमायाचना-ब्लॉग् जारीकृतः, २०२४ तमे वर्षे नूतन-सोनोस्-एप्-इत्यस्मिन् सुधारं त्वरितरूपेण कर्तुं प्रतिज्ञां च कृतवान् । स्पेन्स् इत्यनेन उक्तं यत् सोनोस् इत्यस्य वर्तमानप्राथमिकता सोनोस् एप् इत्यस्य नूतनसंस्करणे दोषान् निवारयितुं उपयोक्तृअनुभवं सुधारयितुम् अस्ति।



प्रौद्योगिकीमाध्यमाः द वर्ज इत्यस्य मतं यत् विलम्बित-उत्पादद्वये Lasso इति कोड-नामकं नूतनं ध्वनिपट्टिका-उत्पादं समावेशितव्यं, यत् पूर्णतया पुनः परिकल्पित-घटकानाम्, स्पीकर-चालकानाम् च उपयोगं करोति, तथा च बास् इत्यादिषु पक्षेषु उत्तमं प्रदर्शनं भविष्यति