समाचारं

BYD इत्यस्य प्रथमः पिकअपः SHARK इति चीनदेशे उष्णतां प्रारभते: "इतः परं पिकअप-वाहनानि तैलव्याघ्रेभ्यः विदां कुर्वन्तु" इति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

10 अगस्त दिनाङ्के IT House समाचारानुसारं BYD इत्यनेन सह निकटसम्बन्धी ब्लोगरः "Xiangbei Nonstop Power" इत्यनेन कालमेव BYD इत्यस्य प्रथमस्य पिकअप ट्रकस्य SHARK इत्यस्य घरेलुपूर्वावलोकनचित्रद्वयं प्रकाशितम्, येन सूचितं यत् एतत् कारं घरेलुबाजारे अवतरति। अतः पूर्वं मेमासे मेक्सिकोदेशे BYD SHARK इति संस्थायाः प्रारम्भः अभवत् ।




सन्दर्भार्थं पूर्वं विदेशेषु विक्रीतस्य BYD SHARK इत्यस्य GL, GS इति द्वौ संस्करणौ स्तः, परन्तु आधिकारिकघटनायां द्वयोः संस्करणयोः अन्तरं स्पष्टं न कृतम्

IT House BYD SHARK इत्यस्य मुख्यपैरामीटर् सूचनां निम्नलिखितरूपेण सारांशतः ददाति ।

  • जीएल संस्करणस्य मूल्यं ८९९,९८० मेक्सिको पेसो (वर्तमानं प्रायः ३४२,१७२ युआन्) अस्ति ।

  • जीएस संस्करणस्य मूल्यं ९६९,८०० मेक्सिको पेसो (वर्तमानं प्रायः ३६८,७१८ युआन्) अस्ति ।

BYD SHARK इति त्रयः वर्णाः उपलभ्यन्ते, यथा पल्लस् व्हाइट्, मरमारा ब्ल्याक्, अटलाण्टिस् ग्रे च ।

अस्य पिकअप-वाहनस्य दीर्घता, विस्तारः, ऊर्ध्वता च... 5457मिमी、1971मिमी、1925मिमी, 3260mm चक्राधारेण सह, अग्रे मोटरस्य अधिकतमशक्तिः 170kW भवति, अधिकतमं टोर्क् 310N·m च भवति;


BYD SHARK 0 तः 100 किलोमीटर् यावत् 5.7 सेकेण्ड् मध्ये त्वरयति, शीर्षवेगः 160KM/h, बैटरी क्षमता 29.58kWh, शुद्धविद्युत् NEDC श्रेणी 100KM, संयुक्त गैसोलीन तथा विद्युत् NEDC परिधिः 840KM, ईंधन च अस्ति प्रति १०० किलोमीटर् विद्युत् हानिः ७.५L/१००KM उपभोगः भवति ।

BYD SHARK इत्येतत् 10.25 इञ्च् LCD स्क्रीन इन्स्ट्रुमेण्ट् पैनल, 12.8 इञ्च् सेण्ट्रल् कण्ट्रोल् स्क्रीन् तथा 12 इञ्च् HUD हेड-अप डिस्प्ले (Overseas version model) इत्यनेन सुसज्जितम् अस्ति तथा च Android Auto इत्यनेन सह सङ्गतम् अस्ति ° विहङ्गमदृश्यकॅमेरा तथा १८०° चेसिसकॅमेरा, ५४०° अतिविस्तृतं पारदर्शी विहङ्गमप्रतिबिम्बं प्रदाति ।