समाचारं

क्रमशः ६० ओलम्पिकविजयाः! अमेरिकीमहिलाबास्केटबॉलदलेन आस्ट्रेलियादेशस्य महिलाबास्केटबॉलदलं पराजय्य अन्तिमपर्यन्तं प्रविष्टम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये वार्तानुसारं २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः महिलानां बास्केटबॉल-सेमीफाइनल्-क्रीडायाः प्रथमः क्रीडा आरब्धा । अमेरिकीमहिलाबास्केटबॉलदलस्य रक्षकविजेता चतुर्णां क्वार्टर्-क्रीडायाः अनन्तरं आस्ट्रेलिया-महिला-बास्केटबॉल-दलं ८५-६४ इति स्कोरेन पराजय्य अन्तिमपर्यन्तं गन्तुं अग्रतां प्राप्तवती उल्लेखनीयं यत् अमेरिकीमहिलाबास्केटबॉलदलेन ओलम्पिकक्रीडायां क्रमशः ६० विजयाः प्राप्ताः!

चतुर्णां क्वार्टर्-मध्ये विशिष्टाङ्काः २०-१६, २५-११, २१-१३, १९-२४ च (अमेरिका-दलः अग्रे आसीत्) आसीत् । अमेरिकीदलस्य कृते स्टीवर्ट् इत्यस्य १६ अंकाः, ६ रिबाउण्ड्, ५ असिस्ट् च, यंग इत्यस्य १४ अंकाः, ५ असिस्ट्, २ स्टील् च, कूपरस्य ११ अंकाः, ६ रिबाउण्ड्, ३ असिस्ट् च, विल्सनस्य १० अंकाः, ८ रिबाउण्ड्, २ स्टील् च... ४ खण्डाः । आस्ट्रेलिया-दलस्य कृते पोरास् ११ अंकाः, मैक्गान् १० अंकाः २ सहायताः च प्राप्तवन्तः ।

अमेरिकनदलः उद्घाटनक्रीडायां १२-४ अग्रतां प्राप्य आस्ट्रेलियादेशस्य दलं स्थगितवान् । समयसमाप्तेः अनन्तरं अमेरिकनदलः अग्रे अपि अग्रे गत्वा अचिरेण १८-९ इति अग्रतां प्राप्तवान् । प्रथमे क्वार्टर् मध्ये अधिकतमं ३ निमेषाधिकं यावत् आस्ट्रेलिया-दलं ७-२ आक्रमणतरङ्गेन सह अद्यापि ४ अंकैः पृष्ठतः आसीत् । प्रथमचतुर्थांशस्य अनन्तरं अमेरिकादेशः २०-१६ इति अग्रतां प्राप्तवान् ।