समाचारं

खड्गः अद्यापि न वृद्धः! किं क्लिपर्स्-क्लबस्य दिग्गजः अग्रेसरः अद्यापि रक्षात्मके अन्ते अतीव प्रमुखां भूमिकां निर्वहति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वस्मिन् पुरुषबास्केटबॉल-ओलम्पिक-सेमीफाइनल्-क्रीडायां आयोजक-फ्रांस्-देशः जर्मन-दलं ७३-६९ इति स्कोरेन विना किमपि संकटं पराजितवान् । अस्य क्रीडायाः अनन्तरं फ्रांसीसीदलम् अपि अनुकूलतां विना अन्तिमपर्यन्तं ठोकरं खादितवान् ते अन्तिमविजेतृत्वार्थं सर्बियादलं पराजितेन अमेरिकनदलेन सह स्पर्धां करिष्यन्ति। जर्मन-दलस्य किञ्चित् खेदः आसीत् यत् पूर्वं क्रीडायां हारितेन फ्रांसीसी-दलेन ते निर्मूलिताः अभवन् ।

अस्मिन् क्रीडने फ्रांस-दलस्य दिग्गजः आरम्भिकः आक्रमणकारी निकोलस् बटुमः अद्यापि अतीव उत्तमः स्थितिं धारयति स्म । बटुमः २७ निमेषाः ५८ सेकेण्ड् च क्रीडितवान्, ७ मध्ये ३ शॉट्, त्रिबिन्दुरेखायाः परतः ५ मध्ये १, ३ मुक्तक्षेपेषु २ च सः ९ अंकं, २ रिबाउण्ड्, ३ असिस्ट्, १ ब्लॉक् च कृतवान्, प्लस् इत्यनेन सह -माइनस of -4. आक्रामक-अन्ते बटुमस्य प्रदर्शनं खलु तुल्यकालिकरूपेण औसतं भवति, परन्तु सः अद्यापि रक्षात्मक-अन्ते अत्यन्तं उत्तमं प्रदर्शनं करोति, तस्य रक्षात्मक-अनुभवः च रक्षात्मके लाभाः जागरूकता अतीव प्रमुखा भवति। बतुमस्य पासिंग्-समर्थन-क्षमता अपि सुन्दरी अस्ति, आक्रामक-अन्ते अपि सः स्वसहयोगिभ्यः किञ्चित् साहाय्यं समर्थनं च दातुं शक्नोति । समग्रतया बटुमस्य प्रदर्शनम् अद्यापि अतीव स्थिरम् अस्ति, अपि च सः दलस्य विजये अपि स्वस्य योगदानं दत्तवान् ।