समाचारं

६० क्रमशः विजयाः ७१ च क्रमशः विजयाः! अमेरिकी-महिला-बास्केटबॉल-दलस्य वर्चस्वम् एतावत् भयङ्करं यत् अष्टौ क्रमशः ओलम्पिक-उपाधिं प्राप्तुं कोऽपि रोमाञ्चः नास्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त-मासस्य १० दिनाङ्के प्रातःकाले बीजिंग-समये पेरिस्-ओलम्पिक-क्रीडायाः महिला-बास्केटबॉल-सेमीफाइनल्-क्रीडायां संयुक्तराज्यस्य महिला-बास्केटबॉल-दलेन आस्ट्रेलिया-देशस्य महिला-बास्केटबॉल-दलं ८५-६४ इति स्कोरेन पराजितं कृत्वा महिला-बास्केटबॉल-अन्तिम-क्रीडायां अग्रतां प्राप्तवती अस्मिन् क्षणे अमेरिकीमहिलाबास्केटबॉलदलेन ओलम्पिकक्रीडायां क्रमशः ६० विजयाः, फीबा-क्रीडायां च क्रमशः ७१ विजयाः प्राप्ताः ।

अमेरिकीमहिलाबास्केटबॉलदलः ओलम्पिकक्रीडायां क्रमशः सप्तक्रीडासु विजयं प्राप्तवान् अस्ति तथा च महिलाबास्केटबॉलजगति सर्वथा प्रबलः खिलाडी अस्ति ७ डब्ल्यूएनबीए-क्रीडकाः आसन् इति आस्ट्रेलिया-देशस्य सम्मुखीभवन् अमेरिकन-दलः अर्धसमये १८ अंकैः अग्रतां प्राप्तवान्, अन्ते च २१ अंकैः अग्रतां प्राप्तवान् .

अस्मिन् क्रीडने प्रारम्भिक-अग्रतायाः कारणेन सस्पेन्स-हानिकारणात् अमेरिकी-दलस्य सर्वेषां १२ सदस्यानां कृते क्रीडनस्य अवसरः प्राप्तः, यः दिग्गजः तौरासी-इत्येतत् विहाय, यः गोलं न कृतवान्, अन्ये ११ क्रीडकाः १६ अंकं प्राप्तवन्तः, ६ रिबाउण्ड्स् तथा ५ असिस्ट्स् विल्सनः सहजतया १० अंकाः, ८ रिबाउण्ड्स्, ४ ब्लॉक्स्, २ स्टील्स् च स्कोरं कृतवन्तः अमेरिकी महिलानां बास्केटबॉलदलः निश्चितरूपेण स्वस्य लाइनअपस्य गभीरतायां अद्वितीयः अस्ति।