समाचारं

"स्वप्नदलम्" इति उपाधिः अमेरिकीपुरुषबास्केटबॉलदलस्य नास्ति, पुरातननवीनक्रीडकानां प्रतिस्थापनं च अधिकानि तीव्राणि आव्हानानि सम्मुखीकुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः एनबीए-तारकाः १९९२ तमे वर्षे ओलम्पिक-क्रीडायां प्रतिस्पर्धां कर्तुं "स्वप्न-दलस्य" निर्माणार्थं प्रेषिताः, एथेन्स-नगरे "आकस्मिकपराजयं" विहाय, अमेरिकी-पुरुष-बास्केटबॉल-दलेन ओलम्पिक-क्रीडां सर्वदा गौरवपूर्णाभिषेकः इति मन्यते

परन्तु कालः प्रातःकाले पेरिस्-नगरस्य बर्सी-अरीना-क्रीडाङ्गणे बीजिंग-समये अमेरिका-देशः सर्बिया-दलं ९५-९१ इति रोमाञ्चकारी-विजयेन पराजितवान् युद्धं जागरण-आह्वानवत् आसीत् - विश्वस्य महती तरङ्गः | बास्केटबॉल-क्रीडा अपूर्व-उच्चतायां वेगेन च अमेरिका-देशं प्रति गच्छति, दलाः आगच्छन्ति, तयोः मध्ये अन्तरं लघुतरं भवति ।

"स्वप्नदलम्" इति उपाधिः अमेरिकीपुरुषबास्केटबॉलदलस्य नास्ति । अनेकाः माध्यमाः सूचितवन्तः यत् अमेरिकीदलेन अस्य तथ्यस्य अभ्यस्तं कर्तव्यं यत् बास्केटबॉलजगति सः निरपेक्षः वर्चस्वः नास्ति तस्य विजयस्य इच्छा, आव्हानानां विस्मयस्य, सम्मुखे स्पष्टचित्तस्य च पुनः आविष्कारस्य आवश्यकता वर्तते "विफलता कदापि आगन्तुं शक्नोति" इति स्थितिः निरन्तरं विजयं प्राप्तुं ।

अन्तरं “प्रायः गतः” इति ।

यद्यपि अमेरिकीदलेन समूहपदे सर्बियादेशं ११०-८४ इति स्कोरेन पराजितम् । परन्तु अन्तिमपर्यन्तं अधिकारस्य कृते अयं जीवनमरणयुद्धं समूहचरणात् सर्वथा भिन्नम् अस्ति । प्रथमत्रिचतुर्थांशेषु घोरसङ्घर्षे सर्बिया-दलेन प्रचण्डं लाभं दर्शयित्वा अमेरिकनदलं दृढतया दमितम् ।

"द वाशिङ्गटन पोस्ट्" इति लिखितवान् यत् - "जोकिच् सटीकमार्गदर्शनस्य उपग्रहे परिणतः इव दृश्यते, रक्षारेखायाः माध्यमेन कन्दुकं सामरिकक्षेपणास्त्रवत् समीचीनतया पारयति, तस्य सङ्गणकस्य सहचराः च डेन्वर् नगेट्स् इत्यस्मिन् एनबीए-सहचराः इव सन्ति, मौनरूपेण understanding. With full response, every shot was like a sharp dagger." १३ अंकस्य अग्रतायाः सह चतुर्थचतुर्थांशं प्रविश्य विजयस्य संतुलनं सर्बियादेशं प्रति झुकति।