समाचारं

भवतः अण्डकोषस्य निर्वाहस्य रहस्यं केवलं एतानि त्रीणि युक्तयः सन्ति, ते महत् कार्यं कुर्वन्ति!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्त्रियाः अण्डकोषेषु स्त्रियाः प्रजननशक्तिः, यौवनरूपं च प्रतिबिम्बितम् अस्ति ।

स्त्रियाः जीवने अण्डानां संख्या निर्धारिता अस्ति यदि अण्डकोषस्य स्थितिः उत्तमः नास्ति तर्हि सा अकाल अण्डकोषस्य विफलतायाः अवस्थायां पूर्वमेव प्रविशति । यदि भवान् अण्डकोषं युवानं ऊर्जावानं च स्थापयितुम् इच्छति तर्हि एतेभ्यः त्रयेभ्यः पक्षेभ्यः आरभत ।

1. अधिकं ताजानि फलानि शाकानि च खादन्तु

ताजाः फलानि शाकानि च विटामिन-सी, ई, कैरोटीन् च भवन्ति, येषु सर्वेषु वृद्धावस्थाविरोधी तत्त्वानि सन्ति, तेषु मानवस्य ऊतकानाम् अथवा अङ्गानाम् बाह्य ऊतकानाम् स्वास्थ्यं निर्वाहयितुं शक्यते, आक्सीकरणस्य कारणेन कोशिकानां वृद्धावस्थायां विलम्बः भवति तदतिरिक्तं शारीरिकव्यायामस्य सुदृढीकरणं करणीयम् येन शारीरिकसुष्ठुता वर्धनीया, अकालं वृद्धत्वं न भवेत् ।

2. भावनानां नियमनं शिक्षन्तु

दुष्टमनोवैज्ञानिकभावनानां कारणेन महिलानां अन्तःस्रावीविकाराः, मासिकधर्मविकाराः इत्यादयः भवन्ति, ये सर्वे महिलासु अकाल अण्डकोषस्य विफलतां जनयितुं शक्नुवन्ति । अण्डकोषस्य कार्यक्षयस्य परिहाराय महिलाः उत्तमं सुखदं मनोवृत्तिं धारयितुं दुष्टभावनानां नियमनं च शिक्षितुम् अर्हन्ति ।

3. सद्-अभ्यासाः विकसिताः कुर्वन्तु

अण्डकोषस्य अकालविफलतायाः मुख्यकारणं स्त्रियाः विलम्बेन जागरणस्य आदतिः भवति, येन सहजतया रोगप्रतिरोधकशक्तिः प्रभाविता भवति, अतः अण्डकोषस्य अकालविफलता च भवति यदि भवान् रूसी IVF कर्तुं योजनां करोति तर्हि एतेषु विषयेषु अधिकं ध्यानं दातव्यम्।