समाचारं

प्रकटितम् : मातापितृणां ६ प्रमुखाः व्यवहाराः ये शिशुनां एकाग्रतायाः अदृश्यं क्षतिं कर्तुं शक्नुवन्ति!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः प्रायः भवतः शिशुस्य ध्यानं केनचित् रहस्येन अपहृतमिव अनुभवन्ति । वस्तुतः कदाचित् शिशुनां ध्यानं नाशयति यः “दोषी” अस्माकं दैनन्दिनव्यवहारेषु निगूढः भवेत्! अद्य ६ प्रमुखानां मातापितृव्यवहारानाम् विषये वदामः ये भवतः शिशुस्य ध्यानं शान्ततया प्रभावितं कर्तुं शक्नुवन्ति!

**व्यवहारः १: नित्यं व्यत्ययम्** २.

कल्पयतु यत् यदा भवन्तः पुस्तकपठने वा कार्ये वा एकाग्रतां कुर्वन्ति तदा कश्चन भवन्तं बहुधा बाधते किं सुपर कष्टप्रदं न भवति? शिशुः अपि तथैव करोति! तेषां लघुमस्तिष्काः एकाग्रतायाः क्षमतां निर्मातुं परिश्रमं कुर्वन्ति, परन्तु अस्माकं "उत्साही" व्यत्ययाः, यथा "बेबी, एतत् पश्यतु!"

**व्यवहारः २: अतिरक्षणम्** २.

"बेबी, एतत् खतरनाकम् अस्ति!" "बेबी, तत् मा स्पृशतु!" .

**व्यवहारः ३: एकदा एव बहु क्रीडनकं दत्त्वा**

"अहो, शिशुः इदं रोचते, तस्मै एतत् क्रीणीत!" एकदा एव शिशुं बहु क्रीडनकं ददातु, ते विकल्पैः अभिभूताः भवेयुः, कस्मिन् अपि क्रीडने ध्यानं दातुं असमर्थाः भवेयुः ।