समाचारं

Trillion City Commercial Bank इत्यनेन आधिकारिकतया घोषितं यत् सः RMB 1.778 billion मूल्येन सम्पत्तिं क्रेतुं योजनां करोति!

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] चेङ्गडु-बैङ्कः १.७७८ अरब-युआन्-रूप्यकेन नूतनं कार्यालयभवनं क्रेतुं योजनां करोति ।

चीन कोष समाचार संवाददाता यी शान

अगस्तमासस्य ८ दिनाङ्के सायं चेङ्गडु-बैङ्केन कार्यालयभवनक्रयणस्य नवीनतमप्रगतिः प्रकटिता । चेङ्गडु-बैङ्केन अद्यैव प्रासंगिकगृहक्रयण-अनुबन्धे हस्ताक्षरं कृतम्, कुल-हस्तांतरण-मूल्यं च अस्थायीरूपेण १.७७८ अरब-युआन्-अधिकं न इति निर्धारितम् अस्ति


कुलस्थापनमूल्यं १.७७८ अरब युआन् इत्यस्मात् अधिकं न भविष्यति इति योजना अस्ति

घोषणा दर्शयति यत् कठिनकार्यालयस्थानं प्रभावीरूपेण न्यूनीकर्तुं, कार्यालयसंसाधनानाम् एकीकरणाय, कार्यालयदक्षतां सुधारयितुम्, संसाधनविनियोगस्य अनुकूलनार्थं, कम्पनीयाः दीर्घकालीनस्थायिस्थिरविकासस्य प्रवर्धनार्थं च फरवरी २०२१ तमे वर्षे चेङ्गडु-बैङ्केन घोषितं यत् एतत् करिष्यति chengdu Jiaozi Park वित्तीयव्यापारजिल्हे कं, लिमिटेड (अतः Jiaozi निवेशकम्पनी इति उच्यते) विकासे निवेशं कृत्वा Jiaozi Park, Chengdu इत्यस्य वित्तीयव्यापारजिल्हे स्थितं नवनिर्मितं वाणिज्यिकभवनं क्रेतुं रूपरेखासहकारसमझौते हस्ताक्षरं कृतवान्। वाणिज्यिकभवनस्य उपयोगः कम्पनीयाः मुख्यालयकार्यालयस्य कृते भविष्यति।

अस्मिन् वर्षे २५ मार्च दिनाङ्के चेङ्गडु-बैङ्कस्य निदेशकमण्डलेन "सम्बद्धपक्षेण सह स्थिरसम्पत्त्याः क्रयणस्य प्रस्तावस्य अनुमोदनं च कृत्वा चेङ्गडु जिआओजी पार्क वित्तीयव्यापारजिल्लानिवेशविकासकम्पनी लिमिटेड्" इति

अद्यैव चेङ्गडु-बैङ्केन स्वस्य सम्बन्धितपक्षेण जिओजी इन्वेस्टमेण्ट्-कम्पनीयाः सह प्रासंगिकगृहक्रयण-अनुबन्धे हस्ताक्षरं कृतम् । "सम्पत्त्याः मूल्याङ्कनप्रतिवेदने" दर्शितं यत् अचलसम्पत्परियोजनायाः कुलनिर्माणक्षेत्रं १२५,१०० वर्गमीटर् अस्ति, भूप्रयोगस्य अधिकारक्षेत्रं च १८,९५० वर्गमीटर् अस्ति मूल्याङ्कितं मूल्यं १.७८८ अरब युआन् (द्वितीयकसूक्ष्मसज्जाव्ययस्य २९२ मिलियन युआन् सहितम्) अस्ति ।

पूर्वघोषणासु चेङ्गडु-बैङ्केन उक्तं यत् व्यवहारस्य राशिः १.८२ अरब युआन्-अधिका न भविष्यति इति अपेक्षा अस्ति । ८ अगस्तदिनाङ्के प्रकटिते नवीनतमघोषणायां चेङ्गडु-बैङ्केन उक्तं यत् व्यवहारस्य मूल्यं निष्पक्षतायाः सिद्धान्तस्य आधारेण निर्धारितम् अस्ति तथा च असम्बद्धपक्षैः सह समानव्यवहारात् उत्तमाः न सन्ति इति शर्ताः। यतः एषा परियोजना अद्यापि निर्माणाधीना अस्ति, अतः अस्य व्यवहारस्य कुलस्थापनमूल्यं अस्थायीरूपेण १.७७८ अरब युआन् इत्यस्मात् अधिकं नास्ति । अन्तिमवित्तीयलेखापरीक्षायाः तथा कुलहस्तांतरणमूल्यस्य अन्तिमलेखापरीक्षायाः आधारेण अन्तिमकुलव्यवहारमूल्यं निर्धारितं भवति, तथा च द्वयोः पक्षयोः तथ्यानुसारं निपटनं भवति परियोजनानिर्माणप्रगतेः अनुज्ञापत्रस्य प्रगतेः च आधारेण चेङ्गडु-बैङ्कः ७ किस्तयोः भुगतानं करिष्यति ।

चेङ्गडु-बैङ्केन इदमपि उक्तं यत् मुख्यकार्यालयस्य नूतनकार्यालयभवने गमनानन्तरं चेङ्गडु-नगरस्य १६ क्रमाङ्कस्य क्षियु-वीथिकायां स्थितं मूलमुख्यकार्यालयभवनं तावत्पर्यन्तं भाडेन न विक्रीयते, स्वरूपेण च उपयुज्यते -आवश्यकतानुसारं कार्यालयं कब्जितम्।

सफलतया १०.६ अरब युआन् द्वितीयकपूञ्जीबन्धनानि निर्गतवान्

आँकडानुसारं बैंक् आफ् चेङ्गडु इत्यस्य स्थापना १९९६ तमे वर्षे डिसेम्बरमासे अभवत्, २०१८ तमस्य वर्षस्य जनवरीमासे सूचीकृता च, सिचुआन् प्रान्ते प्रथमः सूचीकृतः बैंकः, देशस्य अष्टमः ए-शेयरसूचीकृतः नगरवाणिज्यिकबैङ्कः च अभवत् सम्प्रति बैंक् आफ् चेङ्गडु इत्यस्य कुलम् २५६ शाखाः सन्ति ।

अन्तिमेषु वर्षेषु बैंक् आफ् चेङ्गडु इत्यस्य प्रदर्शनं तुल्यकालिकरूपेण स्थिरम् अस्ति । अस्मिन् वर्षे प्रथमत्रिमासे बङ्कस्य राजस्वं ५.६३८ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २.८५१ अरब युआन् आसीत्, यत् वर्षे वर्षे १२.८३% वृद्धिः अभवत् प्रथमत्रिमासे अन्ते बैंक् आफ् चेङ्गडु इत्यस्य कुलसम्पत्तिः १.१८ खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ८.०१% वृद्धिः अभवत्

सम्पत्तिगुणवत्तायाः दृष्ट्या प्रथमत्रिमासिकस्य अन्ते यावत् बैंकस्य अप्रदर्शनऋणदरः ०.६६% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०२ प्रतिशताङ्कस्य न्यूनता आसीत्

बैंक् आफ् चेङ्गडु इत्यनेन अपि अद्यैव १०.६ अरब युआन् द्वितीयकपूञ्जीबाण्ड्-रूप्यकाणां सफलतापूर्वकं निर्गतं कृतम् अस्ति । कूपन-दरः २.१९% अस्ति ।

अगस्तमासस्य ८ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं बैंक् आफ् चेङ्गडु इत्यनेन प्रतिशेयरं १४.१२ युआन् इति ज्ञापितम्, यत् ०.५६% न्यूनम्, नवीनतमं विपण्यमूल्यं च ५३.९ अरब युआन् आसीत् ।


सम्पादकः : Xiaomo

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)