समाचारं

अपेक्षां अतिक्रान्तम् ! अरबपतिचिपविशालकायस्य महती वार्ता

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] एसएमआईसी इत्यस्य द्वितीयत्रिमासे राजस्वं अपेक्षां अतिक्रान्तम् ।

चीनकोषसमाचारस्य संवाददाता लु वेइ

यतः चिप् निर्यातेन नवमासान् यावत् क्रमशः सकारात्मकवृद्धिः प्राप्ता, अतः एसएमआईसी इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं पूर्वकम्पनीयाः अपेक्षां अतिक्रान्तवान्, यदा तु हुआहोङ्गस्य क्षमतायाः उपयोगस्य दरः पूर्वस्मात् अधिकः आसीत् वर्षे त्रैमासिकस्य अधिकं सुधारः अभवत्, पूर्णोत्पादनस्य समीपे अस्ति।

उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् आगामिवर्षे चिप् विकासस्य स्थितिः उत्तमः भवितुम् अर्हति।

एसएमआईसी इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं अपेक्षां अतिक्रमयति

एसएमआईसी इत्यनेन अगस्तमासस्य ८ दिनाङ्के सायंकाले घोषितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः विक्रयराजस्वं १.९०१ अब्ज अमेरिकीडॉलर्, मासे मासे ८.६% वृद्धिः, वर्षे वर्षे २१.८% वृद्धिः च अभवत्

पूर्वं एसएमआईसी इत्यस्य द्वितीयत्रिमासे मार्गदर्शनेन अनुमानितम् आसीत् यत् द्वितीयत्रिमासिकस्य राजस्वं त्रैमासिकं ५% तः ७% यावत् वर्धते, यस्य अर्थः अस्ति यत् द्वितीयत्रिमासिकस्य राजस्वं १.८३८ अरब अमेरिकी डॉलरतः १.८७३ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति अस्मिन् समये प्रकाशितः १.९०१ अरब अमेरिकीडॉलर्-रूप्यकाणां आकङ्क्षा कम्पनीयाः पूर्वापेक्षापेक्षया महत्त्वपूर्णतया अधिका आसीत् ।

सकललाभमार्जिनस्य दृष्ट्या २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एसएमआईसी इत्यस्य सकललाभमार्जिनं १३.९% आसीत्, यदा पूर्वत्रिमासे १३.७% आसीत्, यत् प्रथमत्रिमासे तुलने सुधारः आसीत्

८-इञ्च् वेफरस्य क्षमता-उपयोगस्य दरं दृष्ट्वा २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ८०.८% तः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ८५.२% यावत् एसएमआईसी वर्धितः ।


अस्मिन् विषये एसएमआईसी-प्रबन्धनेन टिप्पणी कृता यत् "द्वितीयत्रिमासे कम्पनीयाः विक्रयराजस्वं सकललाभमार्जिनं च मार्गदर्शनात् उत्तमम् आसीत् । तेषु २११ मिलियनतः अधिकाः ८-इञ्च् वेफर-समतुल्याः निर्यातिताः, पूर्वस्मात् १८% वृद्धिः त्रैमासिकं, तथा च औसतविक्रय-एककमूल्यं उत्पाद-मिश्रण-परिवर्तनस्य कारणेन मासे मासे ८% न्यूनीकृतम् आसीत्” इति ।

तृतीयत्रिमासिकस्य कृते एसएमआईसी इत्यस्य राजस्वमार्गदर्शनं १३%-१५% त्रैमासिकवृद्धिः अस्ति, यत्र सकललाभमार्जिनः १८%-२०% मध्ये अस्ति ।

हुआहोङ्ग कम्पनी पूर्णनिर्माणस्य समीपे अस्ति

तस्मिन् एव दिने प्रमुखा वेफरनिर्माणकम्पनी हुआहोङ्ग् कम्पनी अपि घोषितवती यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः विक्रयराजस्वं (अलेखाकृतं) ४७९ मिलियन अमेरिकीडॉलर् आसीत्, यत् पूर्वत्रिमासे ४.१३% वृद्धिः अभवत् १०.५%, पूर्वत्रिमासे ६.४% तः महती वृद्धिः ।

अस्मिन् विषये हुआहोङ्ग् कम्पनीयाः अध्यक्षः कार्यकारीनिदेशकः च ताङ्ग जुन्जुन् इत्यनेन उक्तं यत् अर्धचालकविपण्ये अधः मन्दं पुनर्प्राप्तिः भवति। अनेकचतुर्थांशानां निरन्तरदुर्बलतायाः अनन्तरं उपभोक्तृविद्युत्सामग्री इत्यादिभिः केभिः क्षेत्रैः चालितं विपण्यं स्थिरीकरणस्य, पुनर्प्राप्तेः च लक्षणं दर्शितवान् २०२४ तमे वर्षे द्वितीयत्रिमासे हुआ हाङ्ग् सेमीकण्डक्टर् इत्यस्य विक्रयराजस्वं मार्गदर्शनस्य अनुरूपं ४७९ मिलियन अमेरिकीडॉलर् यावत् अभवत्, तस्य सकललाभमार्जिनं च १०.५% आसीत्, यत् मार्गदर्शनात् उत्तमम् आसीत्, उभयत्र च त्रैमासिकं त्रैमासिकं वृद्धिः प्राप्ता उत्पादनक्षमतायाः उपयोगस्य दरः अपि पूर्वत्रिमासे तुलने अधिकं सुधरितः अस्ति तथा च पूर्णोत्पादनस्य समीपे अस्ति, येन विशेषप्रक्रियावेफरफाउंड्री उद्योगे कम्पनीयाः अग्रणीस्थानं सुदृढं जातम्।

ताङ्ग जुन्जुन् इत्यनेन अपि उक्तं यत् कम्पनीयाः द्वितीयस्य १२ इञ्च् उत्पादनरेखायाः निर्माणं पूर्णरूपेण प्रचलति, वर्षस्य समाप्तेः पूर्वं परीक्षणनिर्माणार्थं सज्जं भविष्यति इति अपेक्षा अस्ति।

हुआहोङ्ग कम्पनी अनुमानं करोति यत् तस्याः तृतीयत्रिमासे विक्रयराजस्वं ५० कोटि अमेरिकीडॉलर् तः ५२० मिलियन अमेरिकी डॉलरपर्यन्तं भविष्यति, यत्र सकललाभमार्जिनं प्रायः १०% तः १२% यावत् भविष्यति

सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जुलैमासे मम देशस्य एकीकृतपरिपथनिर्यातमूल्यं ९८.५६ अरब युआन् आसीत्, यत् वर्षे वर्षे २६.७७% वृद्धिः निर्यातमूल्येन नववर्षेभ्यः सकारात्मकवृद्धिः प्राप्ता अस्ति क्रमशः मासाः ।

२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु मम देशस्य एकीकृतपरिपथनिर्यातस्य मात्रा ६४०.९१ अरब युआन् आसीत्, यत् प्रमुखनिर्यातवस्तूनाम् मध्ये वर्षे वर्षे २५.८% वृद्धिः अभवत्, वृद्धिदरः जहाजानां पश्चात् द्वितीयः आसीत्

अस्मिन् विषये Xinmo Research इत्यस्य मुख्यविश्लेषकः Gu Wenjun इत्यनेन पत्रकारैः उक्तं यत् चिप् उद्योगे वर्तमानस्य उत्तमस्य स्थितिः मुख्यतया त्रयः कारकाः सन्ति प्रथमं, इन्वेण्ट्री प्रायः पूर्णतया पच्यते द्वितीयं, डाउनस्ट्रीम उपभोक्तृविद्युत्प्रवाहस्य प्रबलमागधा तथा वाहन इलेक्ट्रॉनिक्स इत्यनेन उद्योगस्य कठोरता चालिता अस्ति। गु वेन्जुन् इत्यस्य दृष्ट्या आगामिवर्षे चिप् विकासस्य स्थितिः उत्तमः भवितुम् अर्हति।

सम्पादकः : Xiaomo

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)