समाचारं

दुर्वार्ता ! खरब-डॉलर्-मूल्यकस्य राज्यस्वामित्वस्य उद्यमस्य पूर्वमहाप्रबन्धकः ६९ वर्षे आकस्मिकतया अस्वस्थतायाः कारणात् मृतः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सिक्योरिटीज टाइम्स् आधिकारिक वीचैट् खातेतः

चीनसंसाधनसमूहस्य पूर्वनिदेशकः महाप्रबन्धकः च किआओ शिबो इत्यस्य निधनम् अभवत् ।

८ अगस्तदिनाङ्के चीनसंसाधनसमूहेन स्वस्य आधिकारिकजालस्थले मृत्युपत्रं जारीकृतम्, चीनसंसाधनसमूहस्य पूर्वनिदेशकः महाप्रबन्धकः च किआओ शिबोः २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के ६९ वर्षे आकस्मिकरोगेण मृतः । अवशेषाणां विदाई समारोहः २०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के प्रातः ९ वादने शेन्झेन् अन्त्येष्टिगृहस्य १ क्रमाङ्कस्य विदाईभवने भविष्यति ।


चीनसंसाधनस्य आधिकारिकजालस्थलस्य अनुसारं किआओ शिबो जिलिन् विश्वविद्यालयात् साहित्ये स्नातकपदवीं प्राप्तवान् सः १९९२ तमे वर्षे चीनसंसाधनसमूहे सम्मिलितः अभवत् तथा च १९९९ तमे वर्षे अप्रैलमासे चीनसंसाधनसमूहस्य निदेशकरूपेण नियुक्तः अभवत् ।सद्यः सः चीनस्य प्रबन्धनिदेशकः अस्ति संसाधनसमूहः तथा च चीनसंसाधननिगमस्य महाप्रबन्धकः, चीनसंसाधन उद्यमस्य अध्यक्षः कार्यकारीनिदेशकः च। तस्मिन् एव काले सः वन्के इन्टरप्राइज् कम्पनी लिमिटेड् इत्यस्य संचालकमण्डलस्य उपाध्यक्षः अपि अस्ति ।

सूचनाः दर्शयति यत् १९५४ तमे वर्षे जन्म प्राप्य किआओ शिबोः लिओनिङ्ग-नगरस्य अस्ति सः क्रमशः विदेशव्यापार-आर्थिक-सहकार-मन्त्रालयस्य (अधुना वाणिज्य-मन्त्रालयस्य) निदेशकः, मानवसंसाधनविभागस्य उपमहाप्रबन्धकः, महाप्रबन्धकः च इति कार्यं कृतवान् of China Resources (Group) Co., Ltd., and president of चीन संसाधन पेट्रोकेमिकल (समूह) कं, लिमिटेड प्रबन्धक, अध्यक्ष। चीनसंसाधनसमूहे स्वसमये किआओ शिबो चीनसंसाधनसमूहस्य अन्तर्गतं अनेकानां कम्पनीनां प्रभारं स्वीकृतवान् । २००८ तमे वर्षे किआओ शिबो चीनसंसाधन (समूह) कम्पनी लिमिटेड् इत्यस्य निदेशकः महाप्रबन्धकः च अभवत् ।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : राजवंश क्वान