समाचारं

रात्रौ विलम्बेन नास्डैक-अङ्गुली अचानकं सीधारेखायां झटकाम् अकरोत्! सुवर्णं रजतं च आकाशगतिम् अभवत्! किमाभवत्‌?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अमेरिकी-समूहः पुनः प्रबलतया वर्धितः ।

अमेरिकीश्रमविभागेन साप्ताहिकप्रारम्भिकबेरोजगारीदावानां आँकडानां प्रकाशनानन्तरं अमेरिकी-भण्डारस्य सामूहिकरूपेण वृद्धिः अभवत् । नास्डैक् इत्यनेन अधिकं प्रबलं प्रदर्शनं कृतम् ।


तेषु एन्विडिया-संस्थायाः प्रबलतया वृद्धिः अभवत्, तस्य स्टॉक्-मूल्यं च १०० डॉलर-रूप्यकाणि यावत् अभवत् ।


नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कस्य अपि तीव्रवृद्धिः अभवत् ।


स्पॉट् सुवर्णं रजतं च उच्छ्रितम् अस्ति।


यूरोपीय-शेयर-बजारेषु ब्रिटेन-फ्रांस्-जर्मनी-देशयोः प्रमुखत्रयेषु सूचकाङ्केषु किञ्चित् सुधारः कृतः ।

बृहत् अमेरिकी-दत्तांशः प्रकाशितः

गुरुवासरे, अगस्तमासस्य ८ दिनाङ्के अमेरिकीश्रमविभागेन प्रकाशितेन आँकडासु ज्ञातं यत् अगस्तमासस्य ३ दिनाङ्के सप्ताहे अमेरिकादेशे प्रथमवारं बेरोजगारीलाभानां कृते आवेदनं कुर्वतां जनानां संख्या २३३,००० आसीत्, यत् अपेक्षितानां २४०,००० जनानां संख्यायाः अपेक्षया न्यूना अस्ति तथा च... पूर्वमूल्यं २४९,००० आसीत् ।

अगस्तमासस्य ३ दिनाङ्के समाप्तसप्ताहे बेरोजगारीलाभार्थम् आवेदनं कुर्वन्तः जनाः १८७५ लक्षं यावत् वर्धिताः, येन नवम्बर् २०२१ तः नूतनं उच्चतमं स्तरं स्थापितं बेरोजगारीलाभानां निरन्तरदावानां चतुर्सप्ताहस्य औसतं अपि नूतनं उच्चतमं स्तरं प्राप्तवान्।

तदतिरिक्तं जूनमासे अमेरिकादेशे थोकविक्रयस्य मासिकं दरं -०.६% आसीत्, यत् पूर्वमूल्यं ०.४०% तः ०.३% यावत् संशोधितम् आसीत् ।

बन्नोक्बर्न् ग्लोबल फॉरेक्स् इत्यस्य मार्केट् रणनीतिज्ञः मार्क चाण्डलरः अवदत् यत्, "यदा श्रमबाजारस्य विषयः आगच्छति तदा बहुआयामी भवति, न तु एकः सङ्ख्या। अतः अहं मन्ये यत् अमेरिकादेशे प्रारम्भिकानि बेरोजगारीदावानां संख्या संख्यासु अन्यतमः अस्ति। अद्यतनः प्रारम्भिकदावानां दत्तांशः जनानां अपेक्षितापेक्षया न्यूनः अस्ति ।

किं मन्दतायाः भयम् अद्यापि अस्ति ?

ज्ञातव्यं यत् गतसप्ताहे अमेरिकादेशेन जुलैमासस्य गैर-कृषि-दत्तांशः प्रकाशितः, येषु ज्ञातं यत् १७५,०००-वृद्धेः अपेक्षितस्य तुलने ११४,००० कार्याणां संख्या वर्धिता जुलैमासे अमेरिकीबेरोजगारीदरः ४.३०% आसीत्, ४.१०% इति अपेक्षितम्, पूर्वमूल्यं च ४.१०% आसीत् ।

दत्तांशः विस्तृतमार्जिनेन अपेक्षां त्यक्तवान्, मन्दतायाः भयं जनयति, विक्रयणं च प्रेरितवान् । बुधवासरे अमेरिकी-समूहस्य अपि क्षयः अभवत्, यत्र नास्डैक्-कम्पनी उद्घाटनात् अन्ते हरितवर्णं यावत् तीव्ररूपेण वर्धिता ।

तदतिरिक्तं अमेरिकी-समूहानां धारणानां महतीं न्यूनीकरणं कृत्वा बफेट् द्वितीयत्रिमासे अल्पकालिक-अमेरिकन-बन्धकानां बृहत् परिमाणं अपि क्रीतवान् इति कथ्यते

द्वितीयत्रिमासिकस्य अन्ते बर्कशायर-हैथवे-संस्थायाः अल्पकालीन-अमेरिका-कोष-बिलानां (४-५२ सप्ताहाः) धारणा २३४.६ अब्ज-डॉलर्-पर्यन्तं अभवत्, यत् फेडरल्-रिजर्व्-संस्थायाः अपेक्षया अपि अधिकम् एतत् पुनः विपण्यभागिभिः अमेरिकी-आर्थिकमन्दतायाः चिन्ताकारणत्वेन गण्यते, यतः बफेट् इत्यनेन उक्तं यत् सः आर्थिकसंकटकाले अल्पकालीनकोषबिलानां क्रयणं करिष्यति इति

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : राजवंश क्वान