समाचारं

चीनदेशस्य “उच्चवेगयुक्तं वाहनम्” प्रतिघण्टां १,००० किलोमीटर् वेगं प्राप्नोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के रूसी-कोमर्सान्ट्-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य “मैग्लेव-रेल-वेगवृद्धिः निर्विवादः अस्ति ।”
एलोन् मस्क इत्यनेन परिकल्पितस्य "हाइपरलूप्" परियोजनायाः सदृशस्य "उच्चगतियुक्तस्य उड्डयनकारस्य" परीक्षणं चीनदेशेन सफलतया कृतम् इति समाचाराः वदन्ति ।
समाचारानुसारम् अस्याः अति-उच्चगति-यात्री-रेलयानस्य परीक्षणं २ किलोमीटर्-दीर्घे न्यून-वैक्यूम-पाइप्-लाइन्-मध्ये कृतम् । अस्याः रेलयानस्य लक्ष्यवेगः प्रतिघण्टां १,००० किलोमीटर् भवति, यः नागरिकविमानयानात् अधिकं द्रुततरः अस्ति रेलयानेन एव पटले च शक्तिशालिनः चुम्बकाः उत्तिष्ठन्ति। परीक्षणवाहनं परीक्षणकाले स्थिरं निलम्बनं प्राप्तवान्, पटले सुरक्षिततया स्थगितुं च समर्थः इति कथ्यते ।
२०२३ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के विज्ञानकथा-उद्योगस्य नूतन-प्रौद्योगिकी-नव-उत्पाद-प्रदर्शन-स्थले "उच्चगति-कारस्य" चलच्चित्रं गृहीतम् । २०२३ तमे वर्षे चीनविज्ञानकथासम्मेलनं मे २९ तः जूनमासस्य चतुर्थदिनपर्यन्तं बीजिंगनगरे भविष्यति। (सिन्हुआ न्यूज एजेन्सी सञ्चिकाचित्रम्)
मस्क इत्यनेन अपि एतादृशाः परियोजनाः आरब्धाः सन्ति । तस्य "हाइपरलूप्" इत्यनेन लॉस एन्जल्स-सैन्फ्रांसिस्को-नगरयोः सम्पर्कः करणीयः आसीत्, परन्तु ब्लूमबर्ग्-अनुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनी निरुद्धा अस्ति ।
रूसी-कम्पनी "सुपर ऑटो" इत्यस्य संस्थापकः आन्द्रेई जिनोवियवः मन्यते यत् चीनस्य मैग्लेव-रेलयानस्य अधिका सम्भावनाः सन्ति । सः अवदत् यत् - "समग्रतया रेलयानानां चालनार्थं चुम्बकीयपट्टिकानां उपयोगस्य प्रौद्योगिकी अतीव आशाजनकं दृश्यते, विशेषतः चीनदेशे प्रयुक्तेन न्यूनशून्यतायाः सह संयोजनेन। येषु नलिकेषु रेलयानानि गच्छन्ति, तेषु वायुः प्रायः नास्ति, यत् स्पष्टतया न्यूनीकर्तुं वा निराकरणं वा कर्तुं शक्नोति प्रतिरोधं कृत्वा रेलयानं न्यूनशक्त्या अग्रे गन्तुं शक्नोति” इति ।
जिनोवियवः अवदत् यत् तस्य लाभः अस्ति यत् रेलयाने प्रतिघण्टां १,००० किलोमीटर् यावत् वेगं महत्त्वपूर्णतया वर्धयितुं क्षमता अस्ति यदि एतत् लक्ष्यं प्राप्तं भवति तर्हि कोऽपि नागरिकविमाननविमानः तस्य सङ्गतिं कर्तुं न शक्नोति।
रूसी उच्चतर-अर्थशास्त्रस्य विद्यालये परिवहन-अर्थशास्त्र-परिवहननीति-संस्थायाः प्राध्यापकः मिखाइल-ब्लिन्किन् इत्यस्य मतं यत् मैग्लेव-रेलयानानि तकनीकीदृष्ट्या रोचकाः सन्ति, परन्तु निकटभविष्यत्काले ते नागरिकविमानयानेन सह स्पर्धां कर्तुं न शक्नुवन्ति अनेकवर्षेभ्यः अनेके देशाः अस्मिन् क्षेत्रे प्रयोगान् कुर्वन्ति इति सः अवदत् ।
ब्लिन्किन् इत्यनेन उक्तं यत् मैग्लेव् रेलयानं अद्यापि प्रयोगपदे एव अस्ति। सः अवदत् यत् - "मैग्लेव-रेलयानस्य अधिकतमः वेगः प्रतिघण्टां ९०० किलोमीटर् तः प्रतिघण्टां १,००० किलोमीटर् यावत् भवितुं शक्नोति" इति ।
स्रोत |
प्रतिवेदन/प्रतिक्रिया