समाचारं

वर्षस्य प्रथमार्धे शङ्घाई-नगरस्य १६ प्रशासनिकजिल्हेषु ५जी-उपयोक्तृ-अनुभवस्य धारणा का अस्ति? क्रमाङ्कनम् आगच्छति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-नगरस्य १६ प्रशासनिकजिल्हेषु ५जी-उपयोक्तृ-अनुभवस्य धारणा का अस्ति? प्रत्येकं मण्डलं कथं क्रमेण भवति ?
८ अगस्तदिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई नगरसञ्चारप्रशासनात् ज्ञातवान् यत् "देशे शतशः नगरेषु प्रमुखक्षेत्रेषु मोबाईलजालस्य गुणवत्तायाः २०२३ विशेषमूल्यांकनपरिणामाः" तथा "२०२४ विशेषमूल्यांकनम्" इति of Mobile Network Quality in High-speed Railway Scenarios" "Results", शङ्घाई सुपर/मेगासिटी समूहे नेटवर्कगुणवत्तायाः व्यापकस्कोरस्य नगरेषु तृतीयस्थानं प्राप्तवान्, 5G नेटवर्क् कवरेज, डाटा सेवा डाउनलिङ्क् दर, तथा च WeChat विडियो कॉल इत्यत्र प्रथमस्थानं प्राप्तवान् fluency, and ranked first in "Beijing-Shanghai Line" 5G coverage , परिणामाः प्रसन्नाः सन्ति।
स्थले मूल्याङ्कनस्य आधारेण नगरपालिकायातायातप्रबन्धनब्यूरो इत्यनेन संचारउद्योगे पायलटपरीक्षणस्य आयोजनं कृतम् यत् उपयोक्तृणां वास्तविकअनुभवस्य धारणायाश्च आधारेण मूलभूतदूरसञ्चारसञ्चालकानां संजालप्रबन्धनदत्तांशः, मुख्यधारायां मोबाईलजालसूचना इत्यादीनि आँकडानि एकत्रितानि आधारितं देशस्य प्रथमं संजालं निर्मातुं अन्तर्जाल-अनुप्रयोगाः संचार-उद्योगे आँकडा-तत्त्वानां 5G उपयोक्तृ-अनुभव-धारणा-मूल्यांकन-प्रणाली समग्र-जाल-स्थितेः, 5G-जालस्य उपयोगस्य वास्तविक-उपयोक्तृ-अनुभवस्य, धारणा च अधिक-व्यापकं वास्तविक-समये च अवगमनं प्रदाति . इयं मूल्याङ्कनप्रणाली मुख्यतया त्रयः आयामाः विचारयति: संजालकवरेजः, संजालगुणवत्ता, टर्मिनलसेवागुणवत्ता च एषा १४ सूचकानाम् चयनं करोति तथा च चलसञ्चारजालस्य उपयोगेन क्षेत्रे उपयोक्तृणां धारणानां व्यापकरूपेण मूल्याङ्कनार्थं भारितसरासरीयाः उपयोगं करोति व्यापकस्थितौ संजालकवरेजः, संजालगुणवत्ता, टर्मिनलसेवागुणवत्ता च क्रमशः ४०%, ३०%, ३०% च भवन्ति ।
शङ्घाई नगरसञ्चारप्रशासनब्यूरो जनवरीतः जूनमासपर्यन्तं नगरस्य १६ प्रशासनिकजिल्हेषु शङ्घाई दूरसंचारसञ्चालकानां, शङ्घाईमोबाईलस्य, शङ्घाईयूनिकॉमस्य च त्रयाणां मूलभूतसूचकनमूनाकरणदत्तांशस्य सारांशं दत्तवान्, अस्याः मूल्याङ्कनप्रणाल्याः आधारेण मूल्याङ्कनं च कृतवान् विशिष्टानि मूल्याङ्कनशर्ताः निम्नलिखितरूपेण सन्ति : १.
1. व्यापकस्थितिः
मूल्याङ्कनं दर्शयति यत् चाङ्गनिङ्गमण्डलस्य, हुआङ्गपुमण्डलस्य, पुतुओमण्डलस्य, याङ्गपुमण्डलस्य इत्यादीनां उच्चतरं रेटिंग् अस्ति, यत् प्रतिबिम्बयति यत् उपर्युक्तेषु सर्वोच्चाङ्केषु प्रशासनिकजिल्हेषु उपयोक्तृणां उत्तमः अनुभवः अस्ति। न्यूनाङ्कयुक्ताः प्रशासनिकप्रदेशाः तस्मिन् क्षेत्रे उपयोक्तृणां प्रतीयमानं दरिद्रतरं अनुभवं प्रतिबिम्बयन्ति ।
छायाचित्रं शङ्घाईसञ्चारप्रशासनस्य सौजन्येन
2. संजालकवरेजः
संजालकवरेज मुख्यतया उपयोक्तृभिः प्राप्तं संकेतबलं, जालस्य कब्जां कर्तुं क्षमता च प्रतिबिम्बयति । विभाजनसूचकेषु 5G संकेतकवरेजानुपातः, 5G संकेतगुणवत्ता, 5G स्वरस्य 4G अनुपातं प्रति स्विचिंग्, 5G आँकडा 4G अनुपातं प्रति स्विचिंग्, 5G टर्मिनलस्य 5G मध्ये निवासस्य क्षमता, नेटवर्कसेवाचैनलस्य संकेत-शोर-अनुपातः इत्यादयः सन्ति
अधिकस्कोरयुक्ताः प्रशासनिकजिल्हाः हुआङ्गपुमण्डलं, मिन्हाङ्गमण्डलं, पुतुओमण्डलं, चाङ्गनिङ्गमण्डलं च सन्ति, येन उपर्युक्तप्रशासनिकजिल्हेषु ५जीजालकवरेजः उत्तमः इति सूचयति न्यूनाङ्कयुक्ताः प्रशासनिकजिल्हाः साइट्-स्तरीयजालकवरेज-सूचकाङ्क-आँकडानां माध्यमेन कवरेज-रहित-कवरेज-रहितक्षेत्राणां स्थानं शीघ्रं सटीकतया च ज्ञातुं शक्नुवन्ति, येन अन्ध-स्थलानां निर्माणार्थं आँकडा-समर्थनं प्राप्यते
3. संजालस्य गुणवत्ता
संजालस्य गुणवत्ता मुख्यतया संजालस्य संकेत-शब्द-अनुपातं मूलभूत-दरं च प्रतिबिम्बयति । उपविभक्तसूचकानाम् अन्तर्गतं 5G संकेतस्य गुणवत्ता, 5G स्वरस्य 4G प्रति परिवर्तनस्य अनुपातः, 4G प्रति 5G आँकडा स्विचिंगस्य अनुपातः, संजालसेवाचैनलसंकेत-शोर-अनुपातः, औसत-अपलिङ्क्-डाउनलिङ्क्-अनुभव-दरः, अपलिङ्क्-डाउनलिङ्क्-दर-सन्तुष्टिः इत्यादयः सन्ति
शङ्घाई-नगरस्य प्रत्येकस्य प्रशासनिकक्षेत्रस्य 5G-संकेत-गुणवत्ता-सूचकाः, संजाल-सेवा-चैनल-संकेत-शब्द-अनुपात-सूचकाः च द्वौ अपि उत्तमौ स्तः, परन्तु औसत-अपलिङ्क्-डाउनलिङ्क्-अनुभव-दराः (5G-जालस्य उपयोगं कुर्वतां उपयोक्तृणां औसत-अपलिङ्क्-डाउनलिङ्क्-दराः) तथा च... अपलिङ्क् तथा डाउनलिङ्क् दरसन्तुष्टिः (5G संजालस्य उपयोगं कुर्वतां उपयोक्तृणां प्रक्रिया) अपस्ट्रीम-डाउनस्ट्रीम-सेवानां अनुपाते विविधव्यापार-आवश्यकतानां पूर्तये महत् अन्तरं भवति चांगनिंग जिला, हुआंगपु जिला, पुतुओ जिला, सोंगजियांग जिला, जूहुई जिला, यांगपू जिला तथा उच्च रेटिंग्स वाला मिन्हांग जिला में पर्याप्त 5जी नेटवर्क क्षमता है। न्यून-अङ्कयुक्ताः प्रशासनिक-क्षेत्राः साइट्-स्तरीय-जाल-गुणवत्ता-सूचक-आँकडानां माध्यमेन 5G-व्यापार-व्यस्तस्थानानां शीघ्रं स्थानं ज्ञातुं शक्नुवन्ति, 5G-आधार-स्थानकानि योजयितुं वा 5G-जाल-क्षमतायाः विस्ताराय वा आँकडा-समर्थनं प्रदातुं शक्नुवन्ति
4. टर्मिनल सेवा गुणवत्ता
टर्मिनल् सेवायाः गुणवत्ता मुख्यतया टर्मिनल् एप् सेवानां उपयोगे उपयोक्तृअनुभवं प्रतिबिम्बयति । खण्डितसूचकेषु विडियोसेवाविलम्बः, विडियोसेवासंचरणदरः, तत्क्षणसन्देशसेवाविलम्बः, अपलिङ्क् तथा डाउनलिङ्क् औसतानुभवदरः, अपलिङ्क् तथा डाउनलिङ्क् दरसन्तुष्टिः इत्यादयः सन्ति
टर्मिनलसेवागुणवत्ता अनुप्रयोगसेवामञ्चसर्वरमार्गनिर्धारणेन स्थानेन च निकटतया सम्बद्धा अस्ति, तथा च संजालकवरेजेन संजालगुणवत्तायाः च सह निश्चितः सम्बन्धः अस्ति न्यूनाङ्कयुक्ताः प्रशासनिकक्षेत्राः अनुप्रयोगमञ्चः, संजालकवरेजः अथवा संजालगुणवत्ता इत्यादिपक्षेभ्यः कारणानि अन्वेष्टुं शक्नुवन्ति, तथा च स्वप्रशासनिकक्षेत्रे जालस्य अनुकूलनं समये एव कर्तुं शक्नुवन्ति
द पेपर रिपोर्टर यू काई
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया