समाचारं

AI Painting<ओलम्पिकदलस्य वैद्यस्य हस्ते जलस्य त्रीणि शीशकाः कानि सन्ति?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भावुक-ओलम्पिक-क्रीडायां कर्मठ-क्रीडकानां अतिरिक्तं मौनेन समर्पितानां दल-वैद्यानाम् अपि अवलोकनं भवन्तः कृतवन्तः वा? ते प्रायः त्रीणि जलपुटकानि हस्तेषु वहन्ति, यथा ते "रहस्यानि शस्त्राणि" वहन्ति ।
चित्रं एआइ द्वारा आकृष्टम् अस्ति
1. खनिजजलम् : आर्द्रतां पुनः पूरयति शारीरिकसुष्ठुतां च निर्वाहयति
तीव्रस्पर्धायाः समये क्रीडकाः प्रचुरं स्वेदं कुर्वन्ति, येन जलस्य, विद्युत् विलेयस्य च हानिः भवति । क्रीडकानां जलं पुनः पूरयितुं निर्जलीकरणं निवारयितुं च प्रायः दलवैद्याः साधारणस्य खनिजजलस्य एकं शीशकं वहन्ति ।
2. जलस्य विद्युत् विपाकः : विद्युत् विलेयकं शीघ्रं पुनः पूरयति तथा च क्रीडाप्रदर्शने सुधारं करोति
विद्युत् विपाकितजलं सोडियम, पोटेशियम, कैल्शियम, मैग्नीशियम इत्यादीनि विद्युत् विलेयकानि सन्ति, ये स्पर्धायाः समये क्रीडकैः नष्टानि विद्युत् विलेयकानि शीघ्रं पुनः पूरयितुं शक्नुवन्ति तथा च क्रीडाप्रदर्शने सुधारं कर्तुं शक्नुवन्ति
3. पोषकद्रव्यसमाधानम् : क्रीडकानां सर्वोत्तमप्रदर्शने सहायतार्थं ऊर्जां प्रदाति
क्रीडकानां सर्वोत्तमप्रदर्शने सहायतार्थं पोषणसमाधानेषु कार्बोहाइड्रेट्, प्रोटीन् इत्यादीनि पोषकाणि सन्ति, येन ते क्रीडकानां कृते ऊर्जाप्राप्त्यर्थं "उत्तमपेयम्" भवन्ति
चित्रं एआइ द्वारा आकृष्टम् अस्ति
(लोकप्रिय समाचारस्य संवाददाता हुआङ्ग ज़िन् ली ली तथा प्रशिक्षुः झाङ्ग फाङ्गयुआन्)
प्रतिवेदन/प्रतिक्रिया