समाचारं

वास्तविकं "जंक फूड्" अनावरणं कृतम् अस्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा "यदि जनाः धान्यं खादन्ति तर्हि ते सर्वविधरोगैः पीडिताः भविष्यन्ति" इति ।

आहार-अभ्यासाः भवतः स्वास्थ्यं बहुधा निर्धारयन्ति अस्वस्थः आहारः भवतः स्वास्थ्याय हानिकारकः भवति ।

अन्तिमेषु वर्षेषु मम देशे यकृत्-समस्या उच्च-जोखिम-स्वास्थ्य-समस्या अभवत् आदतयः ।

वास्तविकं "जंक फूड्" आविष्कृतम् अस्ति।

1. अचारयुक्तानि शाकानि

"अचारस्य" मूलं उद्देश्यं भोजनस्य उत्तमरीत्याः आसीत्, सम्प्रति अस्माकं समीपे अन्नस्य संरक्षणस्य अधिकाधिकाः उत्तमाः उपायाः सन्ति, परन्तु अचारयुक्ताः शाकाः अद्यापि अनेकेषां परिवारानां मेजयोः अतीव लोकप्रियाः सक्रियाः च सन्ति

परन्तु ज्ञातव्यं यत् शाकानां अचारप्रक्रियायां तेषु नाइट्रेट्-द्रव्याणि क्रमेण नाइट्राइट्-रूपेण परिणमन्ति, विशेषतः गृहनिर्मित-अचार-विधि-कारणात् नाइट्राइट्-मात्रा अधिका भविष्यति