समाचारं

Huang Renxun सटीकरूपेण Nvidia "पलाययति"? २ मासाभ्यः न्यूनेन समये प्रायः ३.४ अरब युआन् नगदं कृतम्!व्यक्तिगतधनं ३ दिवसेषु ९० अरब युआन् अधिकं संकुचितम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकी-प्रतिभूति-विनिमय-आयोगस्य (SEC) दस्तावेजेषु ज्ञातं यत् एनवीडिया-सीईओ जेन्-ह्सुन् हुआङ्ग्, जून-मासस्य १३ दिनाङ्कतः अगस्त-मासस्य १ दिनाङ्कपर्यन्तं ।कुलम् ३७२,००० एनवीडिया-भागाः विक्रीताः, यत्र कुल-नगद-प्रवाहः ४७० मिलियन-अमेरिकीय-डॉलर्-अधिकः (प्रायः ३.४ अब्ज आरएमबी) अभवत् ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं .तेषु जुलैमासे ३२३ मिलियन अमेरिकीडॉलर्-रूप्यकाणां नकद-निर्गमन-व्यवहारेन जून-मासे प्रायः १७० मिलियन-अमेरिकीय-डॉलर्-विक्रयणेन निर्धारितं एकस्मिन् मासे सर्वाधिक-नगद-निर्गमनस्य व्यक्तिगत-अभिलेखं भङ्गं कृतम्


एनवीडिया-सीईओ जेन्-ह्सुन् हुआङ्ग् स्टॉक्स् विक्रयति चित्रस्य स्रोतः : विजुअल् चाइना (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति) ।

२०२४ तमे वर्षात् एनवीडिया-संस्थायाः शेयरमूल्यं निरन्तरं वर्धमानं वर्तते, एकदा तस्य विपण्यमूल्यं ३ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्, माइक्रोसॉफ्ट-एप्पल्-इत्येतयोः अपि अतिक्रम्य विश्वस्य सर्वाधिकं विपण्यमूल्यं युक्ता कम्पनी अभवत्

ज्ञातव्यं यत् अगस्तमासात् आरभ्य एनवीडिया इत्यस्य शेयरमूल्यं त्रयः व्यापारदिनेषु १४% अधिकं न्यूनीकृतम् अस्ति यदि समयरेखा अधिकं विस्तारिता भवति ।यदा एनवीडिया जूनमासस्य अन्ते सर्वकालिकं इन्ट्राडे उच्चतमं स्तरं प्राप्तवान् तदा तस्य स्टॉकमूल्यं प्रायः ३०% पुनः प्राप्तम् अस्ति ।केचन विश्लेषकाः अवदन् यत् अगस्तमासे एनवीडिया-क्लबस्य क्षयात् पूर्वं १९८६ तमे वर्षे ।हुआङ्ग रेन्क्सुनस्य नगदीकरणस्य समयः सम्यक् आसीत्, यत् "सटीकविक्रयणं" इति वक्तुं शक्यते ।


एनवीडिया इत्यस्य शेयरमूल्यं त्रयः व्यापारदिनेषु १४% अधिकं न्यूनीकृतम्

सुप्रसिद्धः हेज फण्ड् : एनवीडिया "बुदबुदायां" अस्ति ।

एनवीडिया इत्यनेन नियामकदाखिले प्रकटितं यत् हुआङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य १४ दिनाङ्के तथाकथितं १०b५-१ नियमव्यापारयोजना स्वीकृता, तथा च २०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कात् पूर्वं ६००,००० यावत् एनवीडिया-शेयराणि विक्रीणीत मूल्यं, मात्रा च इत्यादीनां पूर्वनिर्धारितशर्तानाम् पूर्तिः भवति चेत् एतादृशाः योजनाः स्वयमेव स्टॉकव्यापारं निष्पादयन्ति ।एते कार्यक्रमाः भौतिक-असार्वजनिक-सूचनायाः ज्ञानं कृत्वा अन्तःस्थजनाः यत्किमपि लाभं प्राप्नुयुः तत् समाप्तुं निर्मिताः सन्ति ।विक्रयणं तस्य कार्यकारीक्षतिपूर्तिपैकेजस्य भागः अस्ति, यस्मिन् प्रतिबन्धित-स्टॉक-इकाइः (RSUs) तथा च प्रदर्शन-स्टॉक-इकाईः (PSUs) सन्ति, यत् नियमानाम् अनुपालने निगम-सीईओ-मध्ये सामान्या प्रथा अस्ति

प्रकटीकरणानुसारं हुआङ्ग रेन्क्सन् जूनमासे प्रासंगिकानि न्यूनीकरणयोजनानि कार्यान्वितुं आरब्धवान् ।

तेषु जूनमासे कुलम् ११ होल्डिंग्-कमीकरणं कृतम्, प्रत्येकं समये १२०,००० भागैः, सञ्चितरूपेण १३.२ मिलियन-शेयर-कमीकरणं कृत्वा, प्रायः १७० मिलियन-अमेरिकीय-डॉलर्-नगदं कृतम्

जुलैमासे तया स्वस्य धारणानां २२ वारं न्यूनीकरणं कृतम्, प्रत्येकं समये १२०,००० भागैः न्यूनीकृतम्, कुलम् २.६४ मिलियनं भागं न्यूनीकृतम्, प्रायः ३२२.७ मिलियन अमेरिकी डॉलरस्य नकदनिष्कासनं च अभवत्

अगस्तमासे प्रवेशं कृत्वा हुआङ्ग रेन्क्सुनः स्वस्य धारणानां न्यूनीकरणं न त्यक्तवान् तथा च द्वौ व्यापारदिनौ यावत् कुलम् २४०,००० भागं न्यूनीकृतवान्।

विश्लेषणेन तत् सूचितम्जेन्सेन् हुआङ्ग् कार्यकारीक्षतिपूर्तिसङ्कुलस्य भागरूपेण भागं विक्रयति , प्रतिबन्धित-स्टॉक-इकायिकाः (RSUs) तथा प्रदर्शन-स्टॉक-इकायिकाः (PSUs) सन्ति, येषां विक्रयणं कम्पनी-सीईओ-जनाः प्रायः यदा अनुमताः भवन्ति तदा विक्रयन्ति । तस्मिन् एव काले दत्तांशैः ज्ञायते यत् हुआङ्ग रेन्क्सन् इत्यस्य अद्यापि एनविडिया-देशस्य बहुसंख्याकाः भागाः सन्ति । अस्मिन् वर्षे मार्चमासस्य २५ दिनाङ्कपर्यन्तं हुआङ्ग रेन्क्सन् इत्यस्य एनवीडिया इत्यस्य कुलम् प्रायः ९३.५ मिलियनं भागं आसीत्, यत् कम्पनीयाः कुल बकाया भागानां प्रायः ३.८% भागः अस्ति

उच्चस्तरीयत्वरकविपण्ये एनवीडिया इत्यस्य वर्चस्वं कृत्रिमबुद्धेः उल्लासस्य बृहत्तमेषु लाभार्थिषु अन्यतमं करोति । यतः २०२४ तमे वर्षस्य आरम्भात् अस्य स्टोक् तीव्ररूपेण (१५०% अधिकं) वर्धितः, हुआङ्ग जेन्-ह्सुन् इत्यस्य शुद्धसम्पत्तिः षड्मासेषु दुगुणाधिका अभवत्, प्रायः ६३.७ अब्ज डॉलरं वर्धिता

ब्लूमबर्ग् अरबपतिसूचकाङ्कानुसारं 1999 तमे वर्षे ।६१ वर्षीयस्य हुआङ्ग जेन्-ह्सुन् इत्यस्य व्यक्तिगतसम्पत्तिः जुलैमासे १०० अरब अमेरिकीडॉलर् (प्रायः ७१४.५८ अरब आरएमबी) इत्येव संक्षेपेण अतिक्रान्तवती ।अधुना ८८.८ अब्ज अमेरिकीडॉलर् यावत् पतितम् अस्ति ।अगस्तमासस्य प्रथमद्वयेषु व्यापारदिनेषु एनवीडिया इत्यस्य शेयरमूल्ये ८.३% न्यूनता अभवत्, येन तस्य शुद्धसम्पत्तौ ८.५ अरब अमेरिकीडॉलर् (प्रायः ६०.७ अरब आरएमबी) इत्येव संकुचिता अभवत् ).

हुआङ्ग् एकमात्रः एनवीडिया-कार्यकारी नास्ति यः जुलैमासे भागं विक्रीतवान् ।प्रासंगिकदस्तावेजाः दर्शयन्ति,एनवीडिया बोर्डस्य सदस्यः मार्क स्टीवेन्सः अपि प्रायः १२५ मिलियन डॉलरमूल्यं स्टॉकं विक्रीतवान्, वैश्विकव्यापारसञ्चालनस्य कार्यकारी उपाध्यक्षः जे पुरी इत्यनेन प्रायः एककोटि डॉलरमूल्यं स्टॉकं विक्रीतम्

हुआङ्ग इत्यादिभिः कार्यकारिभिः विक्रयणं निवेशकानां मध्ये भ्रूभङ्गं कृतवान्, अनेकेषां सम्भाव्यतया स्वस्य धारणानां पुनर्मूल्यांकनार्थं प्रेरिताः च।

सुप्रसिद्धः हेज फण्ड् इलियट् मैनेजमेण्ट् इत्यनेन गतसप्ताहे निवेशकान् अवदत् यत् एनवीडिया "बुदबुदायां" अस्ति तथा च चिप् विशालकायस्य उदयं चालयति इति कृत्रिमबुद्धिप्रौद्योगिकी अपि "अतिप्रचारिता" इति।


अमेरिकनचिपविशालकाय एनवीडिया इत्यस्य लोगो चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य आँकडा नक्शा

एनवीडिया इत्यस्य "अत्यन्तं उन्नतम्" चिप्स् प्रेषणेषु विलम्बः भविष्यति

वस्तुतः अमेरिकी-शेयर-बाजारे अद्यतन-समायोजनस्य अतिरिक्तं एनवीडिया-संस्थायाः वर्तमान-क्षयः कम्पनीयाः भविष्यस्य मौलिकतायाः विषये निवेशकानां चिन्ताम् अपि प्रतिबिम्बयति

दलाली चीनस्य अनुसारं प्रत्यक्षज्ञानयुक्ताः पञ्च जनाः ज्ञातवन्तः यत् न्यायमन्त्रालयस्य वकिलाः अर्धचालककम्पनी एनवीडिया इत्यनेन कृत्रिमबुद्धिस्टार्टअपस्य Run:Ai इत्यस्य अधिग्रहणस्य अन्वेषणं न्यासविरोधी आधारेण कुर्वन्ति। एप्रिलमासस्य अन्ते कम्पनीभिः एतत् सौदान् घोषितं किन्तु मूल्यं न प्रकाशितम् । अपरपक्षे अमेरिकी प्रगतिशीलसमूहाः तथा च डेमोक्रेटिक-सीनेटरः वारेनः न्यायविभागं एनवीडिया-इत्यस्य अन्वेषणं कर्तुं आग्रहं कृतवन्तः सः मन्यते यत् एआइ-चिप्-विपण्यस्य प्रचारार्थं कम्पनीयाः प्रबलं स्थानं वर्तते तथा च एनवीडिया-संस्थायाः सॉफ्टवेयर-हार्डवेयर-बण्डलिंग्-प्रथायाः विरोधः अस्ति

अमेरिकीन्यायविभागस्य अधिकारिणः एआइ चिप्स् विक्रयणं परितः व्यावसायिकप्रथानां विषये विशेषतया ध्यानं दत्त्वा एडवांस्ड माइक्रो डिवाइसेस् सहितं एनवीडिया इत्यस्य प्रतियोगिभिः सह सम्पर्कं कृतवन्तः। न्यायविभागः अन्वेषणं कुर्वन् अस्ति यत् एनवीडिया इत्यनेन क्लाउड् सेवाप्रदातृभ्यः विविधानि उत्पादनानि क्रेतुं दबावः कृतः वा इति।

एनवीडिया इत्यनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनी "योग्यतानुसारं विजयं प्राप्नोति," सर्वेषां कानूनानां अनुपालनं करोति, नियामकानाम् आवश्यकतानुसारं यत्किमपि सूचनां प्रदास्यति च।

अमेरिकनप्रौद्योगिकीजालस्थलस्य द इन्फॉर्मेशन इत्यस्य प्रतिवेदनानुसारं डिजाइनदोषाणां कारणात्एनवीडिया इत्यस्य अग्रिम-पीढीयाः ब्लैकवेल् आर्किटेक्चर-श्रृङ्खलायाः एआइ-प्रमुखचिप् GB200 इत्यस्य प्रेषणसमये न्यूनातिन्यूनं मासत्रयं विलम्बः भविष्यति ।

चाइना फण्ड् न्यूज इत्यस्य अनुसारं .एकः अज्ञातः माइक्रोसॉफ्ट-कर्मचारिणः अवदत् यत् एनवीडिया इत्यनेन माइक्रोसॉफ्ट् इत्यस्मै तत् सूचितम्अस्य अत्यन्तं उन्नतस्य ब्लैकवेल् श्रृङ्खलायाः एआइ चिप् मॉडल् इत्यस्य प्रेषणं विलम्बं भविष्यति।

एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे ब्लैकवेल्-श्रृङ्खला प्रकाशिता, तथा च मुख्याधिकारी जेन्-ह्सुन् हुआङ्ग् इत्यनेन मे-मासे आत्मविश्वासेन उक्तं यत् कम्पनी अस्मिन् वर्षे अन्ते ब्ल्याक्वेल्-श्रृङ्खलायाः चिप्स्-श्रृङ्खलायाः सामूहिक-शिपमेण्ट् आरभ्यत इति योजना अस्ति

GB200 चिप् मध्ये द्वौ सम्बद्धौ Blackwell GPUs, Grace central processing unit च अस्ति । परन्तु अन्तिमेषु सप्ताहेषु यदा TSMC-इञ्जिनीयर्-जनाः सामूहिक-उत्पादनस्य सज्जतां कुर्वन्ति स्म तदा तेषां कृते Blackwell GPU-द्वयं संयोजयन्तं die-इत्यस्मिन् डिजाइन-दोषः आविष्कृतः । एतेन दोषेण चिप्-उत्पादनस्य अथवा उत्पादनस्य न्यूनीकरणं भवितुम् अर्हति, सामान्यः उपायः च सामूहिक-उत्पादनं स्थगयितुं भवति ।

अतः एनवीडिया इत्यनेन सामूहिकनिर्माणं आरभ्यतुं पूर्वं चिप् डिजाइनं समायोजयितुं नूतनपरीक्षणनिर्माणार्थं TSMC इत्यनेन सह सहकार्यं कर्तव्यम् आसीत् ।

चिप्-शिपमेण्ट्-मध्ये विलम्बः न अश्रुतः;परन्तु अद्यापि सामूहिकनिर्माणस्य पूर्वमेव प्रमुखाः डिजाइनदोषाः आविष्कृताः भवन्ति इति अतीव दुर्लभम् ।

ब्रोकरेज चाइना इत्यस्य अनुसारं सम्प्रति B200 इत्यस्य विपण्यमागधा अतीव प्रबलम् अस्ति, ग्राहकाः च B100 तः B200 (मागधा ४५०,००० यूनिट् अतिक्रान्तवती) प्रति परिवर्तन्ते मेटा मॉडल् प्रशिक्षणपक्षेण अपि उक्तं यत् तेषां कृते अतिरिक्तं बी२०० आदेशं दातव्यं भविष्यति, यत्र न्यूनातिन्यूनं १५०,००० बी२०० यूनिट् आवश्यकाः भविष्यन्ति, तेषां मूलतः आगामिमासे अतिरिक्ताः आदेशाः दातव्याः आसन्। तदतिरिक्तं एनवीडिया तृतीयत्रिमासे एच्२०० मुख्योत्पादरूपेण प्रक्षेपणं करिष्यति, तस्य त्रैमासिकप्रदर्शनं ३३ अरब अमेरिकीडॉलरात् अधिकं भविष्यति इति अपेक्षा अस्ति अक्टोबर् तः नवम्बरमासपर्यन्तं ग्राहकानाम् आपत्कालानां कृते केचन एच्२०० योजिताः भविष्यन्ति, अन्तिमे डिसेम्बरमासपर्यन्तं सर्वं सामान्यं भविष्यति ।

TSMC इत्यनेन मूलतः तृतीयत्रिमासे ब्लैकवेल्-शृङ्खलायाः चिप्स्-समूहस्य सामूहिक-उत्पादनं आरभ्य चतुर्थे त्रैमासिके एनवीडिया-ग्राहकेभ्यः सामूहिक-शिपमेण्ट्-प्रारम्भस्य योजना कृता आसीत् परन्तु डिजाइनदोषाणां आविष्कारस्य कारणात् सामूहिकं उत्पादनं चतुर्थत्रिमासे स्थगितव्यम् आसीत्, सामूहिकरूपेण प्रेषणं आगामिवर्षस्य प्रथमत्रिमासे स्थगितव्यम् इति अपेक्षा अस्ति TSMC इत्यनेन GB200 इत्यस्य सामूहिकनिर्माणार्थं उत्पादनक्षमता आरक्षिता अस्ति, परन्तु समस्यायाः समाधानपर्यन्तं उत्पादनपङ्क्तिं निष्क्रियं कर्तव्यम् अस्ति ।

माइक्रोसॉफ्ट् इत्यस्य आदेशस्य आकारः अपि अन्तिमेषु सप्ताहेषु २०% वर्धितः अस्ति ते मूलतः आगामिवर्षस्य जनवरीमासे यावत् ओपनएआइ इत्यस्मै ब्लैकवेल् श्रृङ्खलायां चिप्स् आधारितं सर्वरं प्रदातुं योजनां कृतवन्तः, परन्तु अधुना आगामिवर्षस्य न्यूनातिन्यूनं मार्चमासपर्यन्तं स्थगितम् भवितुम् अर्हति

दैनिक आर्थिक समाचार व्यापक प्रतिभूति समय, दलाली चीन, चीन कोष समाचार, दैनिक आर्थिक समाचार

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।