समाचारं

कोषकम्पन्योः प्रथमं अर्धवार्षिकं प्रतिवेदनं प्रकाशितम् अस्ति!चीन-सम्पत्त्याः प्रबन्धनस्य राजस्वं शुद्धलाभं च द्वयोः अपि न्यूनता अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धस्य प्रथमा कोषकम्पन्योः कार्यप्रदर्शनप्रतिवेदनं प्रकाशितम् अस्ति, चीनसंपत्तिप्रबन्धनस्य राजस्वं शुद्धलाभं च गतवर्षस्य समानकालस्य तुलने द्वयोः अपि न्यूनता अभवत् ।

6 अगस्त दिनाङ्के CITIC Securities (600030.SH) इत्यनेन स्वस्य सहायकसंस्थायाः China Asset Management इत्यस्य अलेडिटेड् प्रथमार्धस्य प्रदर्शनं 3.669 अरब युआन् इति प्रकटितम्, यत् वर्षे वर्षे 1.13% न्यूनता अभवत्, शुद्धलाभः 1.062 अरब युआन् आसीत् वर्षे वर्षे १.२१% न्यूनता अभवत् ।

वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे प्रबन्धितनिधिपरिमाणात् न्याय्यं चेत्,चीनसम्पत्त्याः प्रबन्धनस्य प्रबन्धनपरिमाणं १,५०८.५४२ अरब युआन् अस्ति, यत् ई फंडस्य १,८४५.४०१ अरब युआन् इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, यत् उद्योगे द्वितीयस्थानं प्राप्नोति

ज्ञातव्यं यत् अस्मिन् वर्षे जूनमासे मीडिया-माध्यमेषु कतार-देशस्य सार्वभौम-धन-कोषः चीन-सम्पत्त्याः प्रबन्धनस्य १०% भागं क्रेतुं सहमतः इति ज्ञापितवान् . कतारनिवेशप्राधिकरणं चीनसंपत्तिप्रबन्धनस्य तृतीयबृहत्तमभागधारकस्य तियानजिन् हाइपेङ्ग् टेक्नोलॉजी कन्सल्टिङ्ग् कम्पनी लिमिटेड् (तियानजिन् हैपेङ्ग्) इत्यस्मात् भागं क्रीतुम् इच्छति।

CITIC Securities इत्यस्य पूर्वघोषणानुसारं तृतीयः बृहत्तमः भागधारकः (Prime Capital इति तियानजिन् हाइपेङ्गस्य वास्तविकः नियन्त्रणपक्षः) Tianjin Haipeng इत्यस्य योजना अस्ति यत् China Asset Management इत्यस्य १०% भागं US$490 इत्यस्मात् न्यूनं न भवति इति मूल्येन स्थानान्तरयितुं योजना अस्ति मिलियन (लगभग RMB 3.55 अरब) इक्विटी, यदि एषः लेनदेनः सम्पन्नः भवितुम् अर्हति तर्हि कतारनिवेशप्राधिकरणं चीनसंपत्तिप्रबन्धनस्य तृतीयः बृहत्तमः भागधारकः भविष्यति।

तियानंचा-आँकडा दर्शयति यत् चीन-संपत्ति-प्रबन्धनस्य वर्तमान-वास्तविक-नियंत्रकः बृहत्तमः च भागधारकः CITIC Securities अस्ति, यस्य 62.2% भागाः सन्ति; तृतीयः बृहत्तमः भागधारकः अस्ति, यः चीनसम्पत्त्याः प्रबन्धनस्य १०% इक्विटीं धारयति ।

अस्य लेखस्य विषयवस्तुनः भागः नानकै एक्स्प्रेस् इत्यस्मात् आगतः अस्ति