समाचारं

मस्कः पुनः OpenAl इत्यस्य विरुद्धं मुकदमान् करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे स्थानीयसमये विश्वस्य धनीतमः एलोन् मस्कः पुनः “प्रतिशोधमुकदमम्” आरब्धवान् ।ओपनएआइ तथा तस्य संस्थापकद्वयं सैम आल्ट्मैन्, ग्रेग् ब्रॉकमैन् च उत्तरकैलिफोर्निया-सङ्घीयन्यायालये मुकदमान् कृतवन्तौ, यत् द्वयोः मस्कस्य "उत्कर्षणस्य षड्यंत्रं" कृतम् इति दावान् कृतः, न्यायालयेन च एतत् निर्धारयितुं पृष्टं यत् ओपनएआइ इत्यनेन माइक्रोसॉफ्ट् इत्यस्मै The large model प्राधिकरणं प्रदत्तम् इति असिद्धम् अस्ति।

चित्र स्रोतः अभियोगपत्रम्

नवीनतममुकदमे आरोपः अस्ति यत् २०१५ तमे वर्षे ओपनएआइ-संस्थायाः स्थापनायाः पूर्वमपि आल्टमैन्, ब्रॉकमैन् च जानी-बुझकर मस्कस्य अनुग्रहं कृत्वा वञ्चितवन्तौ, तथा च एआइ-प्रौद्योगिकीम् सर्वैः मानवजातैः सह साझां कर्तुं मूल-अभिप्रायं संगठनात्मकं संरचनां च संयुक्तरूपेण स्थापितवन्तौ तथापि,"आल्टमैन् तस्य सहकारिभिः सह 'शेक्सपियर'-अभियानस्य विश्वासघातस्य, वञ्चनस्य च अभियाने प्रवृत्ताः आसन्।"

"मस्कः स्वस्य प्रतिष्ठां, महत्त्वपूर्णं समयं, बीजवित्तपोषणं च दशकोटिरूप्यकाणि च ओपनएआइ-इत्यत्र निवेशयित्वा शीर्षवैज्ञानिकान् नियुक्तवान् ततः परं आल्ट्मैन् तस्य सहकारिभिः च तस्य विश्वासघातः अभवत्" इति अभियोगपत्रे पठ्यते

मस्कः मुकदमान् अकरोत्, यत् माइक्रोसॉफ्ट् इत्यनेन सह सहकार्यं कृत्वा,आल्ट्मैन् ओपनएआइ इत्यस्य लाभार्थं सहायककम्पनीनां अपारदर्शकं जालं निर्मितवान्, प्रचण्डस्वव्यवहारं कृतवान्, निदेशकमण्डलस्य नियन्त्रणं जप्तवान्, बहुमूल्यप्रौद्योगिक्याः प्रतिभायाः च अलाभकारीं व्यवस्थितरूपेण निष्कासितवान्

चित्रस्य स्रोतः : CNBC प्रतिवेदनस्य स्क्रीनशॉट्

मुकदमे मस्कः अनुरोधं कृतवान् यत् प्रतिवादीः "अनुचितमाध्यमेन प्राप्तस्य आयस्य, सम्पत्तिस्य, सम्पत्तिनां च कृते रचनात्मकं न्यासं स्थापयन्तु" तथा च "न्यायिकनिर्णयस्य अनुरोधं कृतवान् यत् जीपीटी-4o तथा अग्रिमपीढीयाः एआइ मॉडल् सामान्यकृत्रिमबुद्धेः गठनं कृतवन्तः, अतः ते OpenAI द्वारा दत्तानि आवश्यकतानि अतिक्रम्य।" Microsoft License Scope".

मस्कस्य अभियोजनस्य प्रतिक्रियारूपेण ओपनअल् इत्यनेन अस्मिन् वर्षे मार्चमासे संस्थापकानाम् मध्ये ईमेलपत्राणि सार्वजनिकरूपेण उजागरितानि, यत्र मस्क इत्यस्य उपरि आरोपः कृतः यत् सः जानाति, सहमतः च यत् एआइ-प्रशिक्षणार्थं संसाधनं प्राप्तुं लाभार्थं संस्थायाः निर्माणं आवश्यकम् इति, अपि च सहमतः that AI इदं पूर्णतया जनसामान्यं प्रति उद्घाटितं न भवेत्। ओपनअल् इत्यनेन प्रतिवादः कृतः यत् मस्कस्य यथार्थः प्रेरणा नैतिकतायाः दावानां अभावेऽपि स्वस्य व्यापारहितस्य उन्नतिः एव अस्ति ।

उद्योगस्य मतं यत् एषः प्रकरणः OpenAI इत्यस्य द्रुतविकासाय महत्त्वपूर्णः परीक्षा भवितुम् अर्हति ।

वस्तुतः अस्मिन् वर्षे फेब्रुवरी-मासस्य २९ दिनाङ्के मस्कः ओपनएआइ-इत्यस्य मुख्यकार्यकारी-सैम-आल्ट्मैन्-इत्यनेन सह अनुबन्धस्य उल्लङ्घनस्य कारणेन मुकदमान् अकरोत्, परन्तु जूनमासे मुकदमान् त्यक्तवान् ।

विशेषतः तस्मिन् समये अभियोगपत्रे दर्शितं यत् मस्कः २०२३ तमे वर्षे ओपनएआइ इत्यस्य स्थापनायां "स्थापनसम्झौते" उल्लङ्घनस्य आरोपं कृतवान् ।

"स्थापनसम्झौते" उक्तं यत् ओपनएआइ "सामान्यकृत्रिमबुद्धिं विकसयति, मानवजातेः लाभाय च उद्दिश्यते, न तु लाभार्थी संस्था यत् भागधारकाणां हितं अधिकतमं करोति" इति source code, तथा च सुरक्षाकारकाणां विचारस्य अतिरिक्तं निजीव्यापारिककारणात् तस्य प्रौद्योगिकी गोपनीयं न करिष्यति।"

स्थापनासम्झौतेः आधारेण मस्कः प्रथमेषु कतिपयेषु वर्षेषु अधिकांशं संस्थापकराजधानीम् निवेशितवान् तथा च गूगलस्य DeepMind इत्यस्मात् OpenAI इत्यस्य मुख्यवैज्ञानिकं Ilya Sutskever इत्यस्य शिकारं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति स्म

सार्वजनिकसूचनाः दर्शयति यत् ओपनएआइ प्रथमवारं २०१५ तमे वर्षे अलाभकारीसङ्गठनरूपेण स्थापिता ।मस्कः ओपनएआइ इत्यस्य मुख्यसंस्थापकानाम् एकः महत्त्वपूर्णनिवेशकानां च एकः अस्ति

मार्च ५ दिनाङ्के ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले आधिकारिकं वक्तव्यं प्रकाशितम् यत् कम्पनी मस्क इत्यस्य सर्वेषां मिथ्याआरोपाणां दृढतया विरोधं करोति, कम्पनीयाः अधिकारानां हितानाञ्च रक्षणार्थं कानूनी उपायान् करिष्यति इति

स्वस्य वक्तव्ये OpenAI इत्यनेन २०१५ तः २०१८ पर्यन्तं OpenAI कार्यकारीणां मस्कस्य च मध्ये आन्तरिक-ईमेल-प्रतिकृतयः संलग्नाः । OpenAI इत्यनेन वक्तव्ये प्रकाशितम् : २०१७ तमस्य वर्षस्य अन्ते OpenAI तथा Musk इत्यनेन निर्णयः कृतः यत् अग्रिमः सोपानः लाभार्थं संस्थायाः निर्माणम् अस्ति । मस्कः बहुमतस्वामित्वं प्रारम्भिकं बोर्डनियन्त्रणं च प्राप्तुं मुख्यकार्यकारीरूपेण च कार्यं कर्तुं आशास्ति ।

परन्तु लाभशर्तानां वार्तायां द्वयोः पक्षयोः सहमतिः न अभवत् । OpenAI इत्यस्य मतं यत् OpenAI इत्यस्य उपरि कस्यापि व्यक्तिस्य निरपेक्षं नियन्त्रणं कम्पनीयाः मूल-अभिप्रायस्य, मिशनस्य च उल्लङ्घनं करिष्यति । अन्ते वार्तायां मध्यभागे मस्कः स्वस्य सर्वं धनं पुनः प्राप्तवान् ।