समाचारं

चीनदेशस्य जापानदेशस्य च टोयोटा आल्फार्ड् इत्यस्य मूल्यान्तरं बहुगुणम् अस्ति : चीनीयविपण्ये मूल्यं १,३०,००० युआन् इत्येव वर्धयितुं आवश्यकम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन अगस्तमासस्य ६ दिनाङ्के घरेलुमाध्यमानां समाचारानुसारं टोयोटा इत्यस्य लोकप्रियतमानां मॉडलानां मध्ये एकः इति नाम्ना चीन-जापानयोः मूल्यान्तरं आल्फा-देशस्य मूल्यान्तरं बहुगुणं भवति एतेन जनानां निःश्वासः अपि भवति, अन्यः कोऽपि क्रेतुं अधिकं धनं ददाति it now?कारः कुत्र अस्ति?

नूतनस्य आल्फा इत्यस्य तीव्रविपरीतरूपेण, यस्य प्रारम्भिकमूल्यं २,००,००० युआन् इत्येव न्यूनं भवितुम् अर्हति, चीनीयविपण्ये अस्य कारस्य मूल्यं मूल्यवृद्धेः अनन्तरं कोटिकोटियुआन् यावत् भवति

"अल्फा २.५एल प्रीमियम संस्करणं केवलं श्वेतवर्णे एव आदेशितुं शक्यते, वर्तमानमूल्यवृद्धिः १३०,००० युआन् अस्ति।" अस्य अर्थः अस्ति यत् यदि भवान् श्वेतवर्णीयं अल्फा २.५एल प्रीमियमसंस्करणं क्रीणाति तर्हि वैकल्पिकं रङ्गसंरक्षणचलच्चित्रं विना अपि वृद्धेः अनन्तरं मूल्यं १.०२९ मिलियन युआन् भविष्यति ।

अधिकृतविक्रेतृचैनेल्-अतिरिक्तं समानान्तर-आयातरूपेण आल्फा-क्रयणे अपि कोटि-कोटि-डॉलर्-रूप्यकाणां व्ययः भवितुम् अर्हति । तियानजिन् पोर्ट् इत्यस्मिन् आयातितः कारविक्रेता पत्रकारैः सह उक्तवान् यत् "आल्फा २.५एल प्रीमियम संस्करणस्य मूल्यं १.०७ मिलियन युआन् अस्ति।"

प्रासंगिकविशेषज्ञाः अवदन् यत् आन्तरिकरूपेण आयातिताः आल्फाः प्रायः शीर्ष-स्तरीयाः संस्करणाः सन्ति येषां विक्रयमूल्यं ४००,००० युआन् प्लस् आयातकरः, मालवाहनव्ययः इत्यादिभिः सह खुदरामूल्यं बहुगुणं वर्धितम् अस्ति कारानाम् सीमित-आपूर्तिः सह मिलित्वा व्यापारिणः प्रायः मूल्यानि वर्धयन्ति, यस्य परिणामेण आल्फा-इत्यस्य अन्तिम-अवरोहण-मूल्यं कोटि-कोटि-युआन्-पर्यन्तं भवति ।

वस्तुतः सर्वदा . आल्फा-संस्थायाः मूल्यवृद्धिः बहुधा विवादास्पदः अस्ति । टोयोटा मोटरस्य अध्यक्षः अकिओ टोयोडा एकदा चीनीयव्यापारिणां मूल्यवर्धनस्य सार्वजनिकरूपेण आरोपं कृतवान्, यतः सः मन्यते यत् एषः एव चीनीयव्यापारिणां व्यवहारः अस्ति, टोयोटा इत्यनेन सह तस्य किमपि सम्बन्धः नास्ति इति परन्तु वस्तुतः टोयोटा-संस्था विक्रेतृणां मूल्यवृद्धेः विषये अनभिज्ञः नास्ति ।

उपरि उल्लिखिताः वाहनसञ्चारक्षेत्रे विशेषज्ञाः मन्यन्ते यत् "नवकारविक्रयस्य वृद्धिः एकतः प्रबलमागधायाः कारणेन भवति; अपरतः च निर्मातारः उत्पादानाम् गतिं परिमाणं च नियन्त्रयितुं अधिकं ध्यानं ददति विपणि।"

उपरि उल्लिखितः GAC Toyota-विक्रेता संवाददातृभ्यः अवदत् यत् "Alpha 2.5L प्रीमियम-संस्करणं केवलं श्वेतवर्णे एव उपलभ्यते । कृष्णवर्णीयाः काराः न सन्ति इति कारणं निर्माता (कोटा) न दत्तवान् । कियत्कालं यावत् वक्तुं कठिनम् अस्ति प्रतीक्षां कर्तुं प्रवृत्ता भविष्यति” इति ।