समाचारं

सूत्राणि वदन्ति यत् एप्पल् म्यूजिकस्य उपयोक्तृवृद्धिः मन्दः अस्ति तथा च पञ्चवर्षेभ्यः स्थगितम् अस्ति तथा च “60 मिलियन इत्यत्र अटत्” अस्ति।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 5. ब्लूमबर्ग् इत्यस्य अनुसारं यूनिवर्सल म्यूजिक ग्रुप् इत्यनेन अद्य एकस्मिन् साक्षात्कारे उक्तं यत् एप्पल् म्यूजिक इत्यादीनां स्ट्रीमिंग् मीडिया सेवानां उपयोक्तृणां वृद्धिः मन्दः अस्ति एप्पल् इत्यनेन प्रकटितानां आँकडानां सन्दर्भेण, यतः एप्पल् म्यूजिक उपयोक्तृणां संख्या अस्ति reached 60 million in 2019 , कम्पनी कदापि आँकडासूचनाम् अद्यतनं न कृतवती, यस्य तात्पर्यं यत् अद्य पञ्चवर्षेभ्यः अनन्तरं (2024) Apple Music उपयोक्तृणां संख्या 70 मिलियनं न प्राप्तवती स्यात्।

एप्पल् म्यूजिकस्य अतिरिक्तं स्पोटिफाई, अमेजन इत्यादीनां स्ट्रीमिंग् मीडिया मञ्चानां उपयोक्तृवृद्धेः वक्रता अपि समतलं भवितुं प्रवृत्ता अस्ति, यूनिवर्सल म्यूजिक ग्रुप् इत्यस्य मुख्यवित्तीयपदाधिकारी बॉयड् मुइर् इत्यस्य मतं यत् एषा "उद्योगे सामान्यघटना" अस्ति

अधुना स्ट्रीमिंग् मीडिया उच्चवृद्धेः युगं त्यक्तवान्, सर्वेषां प्रमुखमञ्चानां उपयोक्तृवृद्धेः दरः क्रमेण मन्दः अभवत् ।उद्योगे बहवः कम्पनयः संकटस्य सामना कर्तुं कर्मचारिणः परित्यक्ताः, परन्तु एकस्याः कम्पनीयाः कृते मञ्चप्रयोक्तृणां मन्दवृद्धिवक्रस्य स्वयमेव समाधानं कर्तुं खलु कठिनम् अस्ति

परन्तु एप्पल् अद्यापि स्वस्य एप्पल् म्यूजिक स्ट्रीमिंग् सेवायां विश्वसिति अस्मिन् वर्षे मार्चमासस्य ७ दिनाङ्के आईटी हाउस् इत्यस्य प्रतिवेदनस्य उल्लेखं कृत्वा एप्पल् म्यूजिक्, एप्पल् टीवी+, बीट्स् इत्यादीनां क्षेत्राणां प्रभारी उपाध्यक्षः ओलिवर शुसरः पत्रिकायाः ​​साक्षात्कारं कृतवान् वॉलपेपर" तस्मिन् समये सः मन्यते स्म यत् एप्पल् “एप्पल् म्यूजिकस्य कृते नूतनानि विशेषतानि प्रारम्भयितुं सर्वदा परिश्रमं कुर्वन् अस्ति” यदा उद्योगे अधिकांशः “नवीनीकरणं त्यक्तवान्”:

वयं सङ्गीतं प्रति केन्द्रीकृताः आसन् अन्ये सङ्गीतात् दूरं पॉड्कास्ट्, श्रव्यपुस्तकं च प्रति गच्छन्ति स्म... यदा विपण्यां अन्ये अधिकांशः नवीनतां त्यक्तवन्तः आसन्, तदा वयं धक्कायमानाः आसन्।

तस्मिन् एव काले ओलिवर शुसरः अपि एप्पल् म्यूजिक् इत्यनेन हालवर्षेषु प्रारब्धानां नूतनानां विशेषतानां श्रृङ्खलायाम् अपि बलं दत्तवान्, यथा कराओके मोड्, समर्पिताः शास्त्रीयाः अनुप्रयोगाः, स्थानिकश्रव्यं, गतिशीलगीताः च, तथा च उक्तवान् यत् एते उत्कृष्टतां नवीनतां च सिद्धयितुं पर्याप्ताः सन्ति एप्पल् म्यूजिकस्य।