समाचारं

दुबईनगरस्य स्थावरजङ्गमविपण्यं निरन्तरं प्रफुल्लितं वर्तते!आवासीय-अचल-सम्पत्-व्यवहारस्य परिमाणं मूल्यं च वर्षस्य प्रथमार्धे ३०% अधिकं वर्धितम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, ५ अगस्त (सम्पादक ली लिन/इण्टरन सम्पादक चेन युजिया) २०२४ तमस्य वर्षस्य प्रथमार्धे दुबई-नगरस्य आवासीय-अचल-सम्पत्-विक्रय-विपण्ये प्रबल-वृद्धिः अभवत्, यत्र लेनदेन-मात्रायां वर्षे वर्षे ३३.५% उच्छ्रितः भूत्वा ७७,२३३ लेनदेनः अभवत् तस्मिन् एव काले कुलविक्रयः अपि ३१% इत्येव तीव्ररूपेण वर्धितः, २२७ अर्ब दिरहम् (प्रायः ६१.८ अब्ज अमेरिकी डॉलर) यावत् अभवत् ।

वर्षस्य प्रथमार्धे दुबईनगरे ८ अरब अमेरिकी डॉलरस्य जलनिकासीव्यवस्था, ३५ अरब अमेरिकी डॉलरस्य अल मक्तूम अन्तर्राष्ट्रीयविमानस्थानकविस्तारपरियोजना, ५ अरब अमेरिकीडॉलरस्य दुबई मेट्रो ब्लू लाइन परियोजना च सन्ति नगरस्य निरन्तरवृद्धिः दृढं समर्थनं ददाति । दुबई-नगरस्य जनसंख्या प्रतिवर्षं एकलक्षाधिकैः जनानां वृद्धिः भवति तथा च २०२४ तमे वर्षे अर्थव्यवस्थायाः ४% विस्तारः भविष्यति इति अपेक्षा अस्ति, अतः तस्य अचलसम्पत्विपण्यस्य मौलिकतासु निरन्तरं सुधारः भवति

Engel & Volkers Middle East इत्यस्य आँकडानुसारं अपार्टमेण्ट् दुबई-नगरस्य आवास-बाजारस्य वृद्ध्यर्थं मुख्यं चालकशक्तिं जातम्, यत् लेनदेन-मात्रा-वृद्धेः ९१% योगदानं ददाति, कुल-लेनदेन-मात्रायाः ८०% अधिकं भागं गृह्णाति, तथा च एकवर्ष- वर्षे ४१% वृद्धिः ।

तदतिरिक्तं यद्यपि विला-विपण्यं तुल्यकालिकरूपेण लघु अस्ति तथापि वर्षस्य प्रथमार्धे अपि महती वृद्धिः अभवत्, यत्र लेनदेनस्य मात्रा वर्षे वर्षे ५२% वर्धिता, कुलविक्रयः ६६% उच्छ्रितः, यत् परिवारक्रेतृणां प्रबलमागधां प्रतिबिम्बयति विशालगृहाणां उच्चस्तरीयसम्पत्त्याः च कृते।

ज्ञातव्यं यत् दुबई-नगरस्य विलासिता-अचल-सम्पत्-विपण्यस्य अपि दृढं प्रदर्शनं जातम्, यत्र व्यवहारस्य परिमाणं वर्षे वर्षे ४७% वर्धितम् । विलासिताविला-ब्राण्ड्-अपार्टमेण्ट्-इत्यादीनां माङ्गल्यं निरन्तरं प्रबलं वर्तते यतः २०२४ तमे वर्षे धनिकजनानाम् वैश्विकप्रवाहस्य बृहत्तमेषु लाभार्थिषु यूएई-देशः अन्यतमः भविष्यति इति अपेक्षा अस्ति

एप्रिलमासे स्थानीयजलप्रलयस्य अनन्तरं मार्केटस्य लचीलापनं अधिकं सत्यापितं जातम्, मेमासे अचलसम्पत्व्यवहारस्य मात्रा न केवलं शीघ्रं पुनः प्राप्तवती, अपितु मासिकलेनदेनस्य नूतनं अभिलेखं अपि स्थापितवान्, यत्र मासे मासे २०% वृद्धिः अभवत्

(वित्तीय एसोसिएटेड प्रेस) २.
प्रतिवेदन/प्रतिक्रिया