समाचारं

चीन फैशन खेल महोत्सव (किंगदाओ स्टेशन) 2024 क़िंगदाओ फैशन खेल उपभोग सीजन "गुड लक शांडोंग" कार्टिंग चैम्पियनशिप समाप्त

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता माओ दाओगुआङ्गः किङ्ग्डाओतः वृत्तान्तं दत्तवान्
४ अगस्त दिनाङ्के चीन फैशन क्रीडा महोत्सवः (किङ्ग्डाओ स्टेशन) २०२४ किङ्ग्डाओ फैशन स्पोर्ट्स् उपभोगस्य ऋतुः "गुड लक शाण्डोङ्ग" कार्टिंग् चॅम्पियनशिपस्य मेजबानी राज्यस्य क्रीडा सामान्यप्रशासनस्य सामाजिकक्रीडामार्गदर्शनकेन्द्रेण तथा च राष्ट्रिय फिटनेस क्रियाकलापप्रवर्धनसञ्चालनसमित्या, तथा किङ्ग्डाओ नगरीयक्रीडाब्यूरोद्वारा आयोजितः The end.
देशस्य शतशः प्रतियोगिनां मध्ये एकमासपर्यन्तं योग्यतां प्राप्त्वा अस्मिन् वर्षे "कार गॉड" इति उपाधिं प्राप्तुं ५० तः अधिकाः प्रतियोगिनः सफलतया अन्तिमपर्यन्तं गतवन्तः अन्तिमपक्षे प्रतियोगिनः प्रेक्षकाणां कृते वेगस्य, कौशलस्य, प्रज्ञायाः च युद्धं प्रस्तुतवन्तः । अन्ते प्रत्येकस्य समूहस्य विजेतारः जन्म प्राप्नुवन्, अभिजातसमूहस्य, गुरुसमूहस्य, महिलासमूहस्य, युवासमूहस्य, महाविद्यालयस्य छात्रसमूहस्य च मुकुटं क्रमशः वाङ्ग याङ्गक्सुन, किआओ जियान्चाओ, वाङ्ग ज़ेरु, ज़ाङ्ग वेनरोङ्ग, झेङ्ग जेहाओ च जित्वा प्राप्तवन्तः .
इदं "गुड लक शाण्डोङ्ग" कार्टिंग् चॅम्पियनशिपं न केवलं २०२४ चीनफैशनक्रीडामहोत्सवे एकः कार्यक्रमः अस्ति, अपितु २०२४ तमस्य वर्षस्य किङ्ग्डाओ फैशनक्रीडा उपभोगस्य ऋतुस्य महत्त्वपूर्णखण्डेषु अन्यतमः अपि अस्ति आयोजनं "क्रीडा उपभोगः" इति विषये निकटतया केन्द्रितः अस्ति, सक्रियरूपेण क्रीडायाः सामान्यप्रशासनस्य आह्वानस्य प्रतिक्रियां ददाति यत् "क्रीडाकार्यक्रमाः दृश्यस्थानेषु, परिसरेषु, व्यापारजिल्हेषु च प्रवेशं कुर्वन्ति", ब्राण्डप्रभावस्य माध्यमेन शाण्डोङ्गस्य क्रीडाकार्यक्रम अर्थव्यवस्थायाः विकासं प्रवर्धयति of "Good Luck Shandong", and uses events as a medium , देशस्य सर्वेभ्यः प्रतियोगिनां अग्रणीः "कार्यक्रमस्य अनुसरणं कृत्वा Qingdao -नगरं गन्तुं", "क्रीडा + संस्कृति + पर्यटन + उपभोगस्य" गहनं एकीकरणं प्राप्तुं तदतिरिक्तं, एतत् आयोजनं कार्टिंग्-क्रीडायाः विषये अधिकान् जनानां उत्साहं प्रेरितवान्, फैशन-क्रीडायाः अनन्त-आकर्षणं तथा किङ्ग्डाओ-नगरस्य नगरीय-आकर्षणं जीवनशक्तिं च प्रदर्शितवान्, किङ्ग्डाओ-नगरस्य क्रीडा-उद्योगस्य पर्यटनस्य च विकासे नूतन-जीवनशक्तिं प्रविष्टवान्
प्रतिवेदन/प्रतिक्रिया