समाचारं

संवादः ३६० झोउ होङ्गी : जादू वर्सेस् जादू, बृहत् मॉडल् इत्यस्य सुरक्षा बृहत् मॉडल् इत्यस्य उपरि निर्भरं भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

NetEase Technology इत्यस्य "Attitude AGI" इति संवादस्तम्भेन निर्मितम्

लेखकजोंग शुक्सियन

सम्पादक>डिंग गुआंगशेंग

प्रथमस्य अन्तर्जालसुरक्षासम्मेलनात् द्वादशवर्षं व्यतीतम्। अस्मिन् वर्षे अन्तर्जालसुरक्षासम्मेलने सम्मेलनस्य संक्षिप्तनाम ISC तः ISC.AI इति उन्नयनं जातम्, अन्तर्जालसुरक्षा च आधिकारिकतया AI युगे प्रविष्टा अस्ति । "एआइ-युगे साइबर-आक्रमणानां व्यक्तिगतसुरक्षायां समाजे च अधिकः प्रभावः भवति। माइक्रोसॉफ्ट-नीलपर्दे-घटना जनसमूहं स्मारयति यत् डिजिटलीकरणेन, बुद्धिमान् च अन्तर्जाल-जगत् विशेषतया दुर्बलं कृतवती अस्ति।360समूहस्य संस्थापकः मुख्यकार्यकारी चझोउ होंगयीव्यक्त।

सः सूचितवान् यत् भवन्तः जादूविरुद्धं युद्धं कर्तुं जादूप्रयोगं कर्तुं अर्हन्ति, उपयोगं कुर्वन्तुबृहत् आदर्शः बृहत् मॉडल् इत्यस्य सुरक्षासमस्यायाः समाधानार्थं "AI + security" इत्यस्य आरम्भबिन्दुः एषः एव । वर्तमान समये 360 सक्रियरूपेण मुख्यव्यापाररेखाद्वयं परिनियोजयति: सुरक्षाबृहत्प्रतिरूपं "अन्वेषणं + बृहत्प्रतिरूपं च", लघुमध्यम-आकारस्य उद्यमानाम् व्यक्तिगत-उपयोक्तृणां च निःशुल्कसेवाः प्रदातुं, निःशुल्कसुरक्षाबृहत्माडलस्य निर्माणं च झोउ होङ्गी इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् ३६० इत्यस्य अभिप्रायः सुपर लार्ज मॉडल् इत्यस्य तीव्रप्रतिस्पर्धायां प्रत्यक्षतया न भवति, परन्तु सुरक्षितानां बृहत् मॉडल् इत्यस्य विकासे अनुप्रयोगे च ध्यानं दातुं चयनं करोति। ३६० १५ शीर्ष घरेलुबृहत्माडलकम्पनीभिः सह सहकार्यं करिष्यति यत् स्वकीयानि परिदृश्यानि उद्घाटयिष्यति तथा च बृहत्माडलानाम् लोकप्रियतां अनुप्रयोगं च प्रवर्धयिष्यति।

अन्येषु शब्देषु 360 इत्यस्य स्थितिनिर्धारणं त्रीणि कार्याणि सम्यक् कर्तुं भवति : प्रथमं सुरक्षानिर्मातृत्वेन एकतः सुरक्षासमस्यानां समाधानार्थं बृहत् सुरक्षाप्रतिरूपस्य उपयोगः भवति बृहत् मॉडलस्य विकासप्रक्रियायां सम्मुखीभूतानां समस्यानां समाधानं करणीयम्। द्वितीयं, ३६० इत्यत्र एव २C उपयोक्तृपरिदृश्यानि सन्ति, यथा ३६० ब्राउजर्, ३६० अन्वेषणं, ३६० बालघटिकाः, कॅमेरा च, उत्पादानाम् सशक्तीकरणाय बृहत् मॉडल् आवश्यकाः सन्ति तृतीयम्, बृहत्-माडलस्य लोकप्रियतां प्रवर्धयन्तु, येन उद्यमाः, सर्वकाराश्च स्वस्य व्यावसायिक-बृहत्-माडल-प्रशिक्षणं कर्तुं, अत्यन्तं सस्तेन उपयोगं कर्तुं च शक्नुवन्ति ।

झोउ होङ्गी इत्यनेन स्पष्टतया उक्तं यत् उद्योगे दृश्यानि एकत्रितानि सन्ति यदा बृहत् मॉडल् "अदृश्याः" भवन्ति तदा प्रौद्योगिकी परिपक्वा भविष्यति तथा च "पर्दे पृष्ठतः" कार्यं कर्तव्यं भविष्यति। .

अन्वेषणविपण्ये महत्त्वपूर्णः खिलाडी इति रूपेण उष्णविमर्शितानां एआइ-अन्वेषण-अवकाशानां विषये ३६० झोउ होङ्गी इत्यनेन अपि स्वस्य निर्णयः दत्तः । सः अवदत् यत् सम्प्रति अन्वेषणं वा गपशपं वा उपयोगाय सुकरं भवति वा, तत् समानरूपेण विभक्तं भवेत्, अथवा भविष्ये एकस्य स्थाने अन्यस्य स्थापनं भवेत्। एआइ अन्वेषणं महत्त्वपूर्णं दृश्यप्रवेशद्वारं यत् कोऽपि न त्यक्तुम् अर्हति। “OpenAI इत्यस्य SearchGPT इत्यनेन सिद्धं भवति यत् OpenAI अपि कम्पितम् अस्ति।”

"किन्तु अस्य अद्यापि बहवः समस्याः सन्ति येषां समाधानं कर्तव्यम्। यथा, 'मतिभ्रम'-उत्पादनं सुलभम्, यथा, केचन जनाः 'दत्तांशं विषं ददति', यथा व्यावसायिकीकरणस्य आव्हानम्। तस्मिन् विज्ञापनं स्थापयितुं न शक्यते, तथा च उपयोक्तृणां कृते अवास्तविकम् अस्ति यत् सर्वेषां सामान्यसमस्यानां सम्मुखीभवति।”

निम्नलिखितम् अस्ति नेटईज प्रौद्योगिक्याः अन्येषां च मध्ये झोउ होङ्गी इत्यनेन सह वार्तालापस्य चयनितप्रतिलिपिः (मूलार्थं परिवर्तनं विना समायोजनं कृत्वा):

प्रश्नः- केचन जनाः मन्यन्ते यत् भविष्ये कतिपयानां सुपर-बृहत्-माडलानाम् आधिपत्यं भविष्यति, अन्ये तु मन्यन्ते यत् उद्योग-संरचनायाः विषये भवतः किं मतम् अस्ति तथा च 360 स्वयमेव कथं स्थास्यति?

झोउ होंगयी : १.अहं मन्ये उभयमार्गः भविष्यति। OpenAI इत्यादिभिः वित्तीयसंसाधनैः क्षमताभिः च विद्यमानः एकः विशालः कम्पनी निश्चितरूपेण सुपर जनरल् आर्टिफिशियल इन्टेलिजेन्स इत्यस्य विकासं कर्तुम् इच्छति। तथापि, Lama3 तथा Qianwen2 द्वारा प्रतिनिधित्वं कृतस्य मुक्तस्रोतस्य बृहत् मॉडलस्य जन्मनः सह, बृहत् मॉडल् न केवलं 30 कम्पनीभिः एकाधिकारः भविष्यति अतः सर्वेषां उद्यमानाम्, सर्वकाराणां च डिजिटलीकरणे महत्त्वपूर्णाः कार्यात्मकाः नोड्सः कार्यात्मकाः घटकाः च भविष्यन्ति भविष्ये, बृहत्-प्रतिमानानाम् उपयोगः उद्यमैः, सर्वकारैः च भविष्यति ।तस्मिन् एव काले बृहत्-माडल-प्रवृत्तिः अस्ति तथाकथितानां गृहेषु सहस्राणि, तदतिरिक्तं सर्वेषां मोबाईल-फोनः, सर्वेषां सङ्गणकं, सर्वेषां वाहनम्, प्रत्येकस्मिन् गृहे इलेक्ट्रॉनिक्स-सामग्री चरोबोटबृहत् आदर्शाः सर्वदा भविष्यन्ति, अतः बृहत् आदर्शाः सर्वत्र भविष्यन्ति, भविष्ये च मिलित्वा कार्यं करिष्यन्ति।

३६० त्रीणि कार्याणि सम्यक् कर्तुं स्वं स्थापयति : प्रथमं सुरक्षानिर्मातृत्वेन एकतः सुरक्षासमस्यानां समाधानार्थं बृहत् सुरक्षाप्रतिरूपस्य उपयोगः भवति, अपरतः विविधानां समाधानं करणीयम् बृहत्प्रतिरूपस्य विकासस्य समये भविष्ये सम्मुखीभूताः समस्याः। द्वितीयं, 360 इत्यत्र एव बहवः 2C उपयोक्तृपरिदृश्याः सन्ति, यथा 360 ब्राउजर्, 360 अन्वेषणं, 360 बालघटिकाः, कैमरा च वयं उत्पादानाम् सशक्तीकरणाय व्यावसायिकबृहत् मॉडल्-उपयोगं करिष्यामः । तृतीयम्, बृहत्-माडलस्य लोकप्रियतां प्रवर्धयन्तु, येन उद्यमाः, सर्वकाराश्च स्वस्य व्यावसायिक-बृहत्-माडल-प्रशिक्षणं कर्तुं, अत्यन्तं सस्तेन उपयोगं कर्तुं च शक्नुवन्ति ।

एकस्मिन् शब्दे बृहत्-प्रमाणस्य आदर्शाः कतिपयैः जनाभिः निर्मातुं न शक्यन्ते, परन्तु सहस्राणि गृहेषु उद्योगेषु च प्रवेशः करणीयः । यदा आदर्शः लघुः भवति तदा एव तस्य व्यक्तिगतपदार्थेषु समावेशः कर्तुं शक्यते ।

प्रश्नः- भवतः दृष्ट्या बृहत् आदर्श-उद्योगस्य विकासः केषु विद्यमान-उद्योगेषु विघटनकारी प्रभावं वा परिवर्तनं वा आनयिष्यति?

झोउ होंगयी : १.अहं मन्ये बृहत् आदर्शाः सर्वेषु उद्योगेषु महत् परिवर्तनं आनयिष्यन्ति, परन्तु तेषां नाम अनिवार्यतया व्यवधानम् इति न भवति। उदाहरणार्थं, वयं बृहत् आदर्शक्षमतां अनेकस्तरयोः विभजामः मूलभूतक्षमता व्यक्तिगतप्रयोगे अधिकं प्रतिबिम्बिता भवति, यथा कार्यालयं, शिक्षा, शिक्षणं, भाषासंसाधनं, चित्रलेखनजननं, लघुविडियोजननम् च। द्वितीयं, उद्यमस्य अन्तः बहवः व्यावसायिकक्षमताः सन्ति, यथा उद्यमानाम् ज्ञानप्रबन्धनस्य साक्षात्कारे सहायता, बुद्धिविश्लेषणं, व्यावसायिकनिर्णयः च तृतीयम्, बृहत् मॉडल् स्वायत्तवाहनचालनम्, रोबोट्, पारम्परिकमूलवैज्ञानिकसंशोधनं, जैवचिकित्साऔषधं, कृषिउद्योगः च सह संयोजिताः भविष्यन्ति, येन नूतनाः विस्फोटकप्रभावाः उत्पद्यन्ते।

प्रश्नः- वयं कथं ChatGPT इव सर्वतोमुखीविजेता भवितुम् अर्हति, अस्माकं दोषाणां सामना कथं कर्तुं शक्नुमः?

झोउ होङ्गी - स्पष्टतया वक्तुं शक्यते यत् यदि वयं OpenAI इत्यस्य मार्गं स्वीकृत्य सुपर आर्टिफिशियल इन्टेलिजेन्सं प्रसारयामः तर्हि मम मतं यत् प्रत्येकं कम्पनी तत् प्रसारयिष्यति इति चीनदेशः १०० कम्पनीनां प्रसारणं कर्तुं न शक्नोति, तथा च कम्प्यूटिंगशक्तिः न भविष्यति पर्याप्तम्‌। अलीबाबा इत्यस्य नेतृत्वे चीनदेशः किआन्वेन्, बैचुआन् इत्येतयोः आधारेण मुक्तस्रोतसमुदायस्य माध्यमेन अनुवर्तनं करिष्यति इति वयं अनुभवामः।

परन्तु एतत् मया वदन्तं व्यावसायिकं बृहत् प्रतिरूपं यत् व्यावसायिकं बृहत् प्रतिरूपं वदामि तत् औद्योगिकक्रान्तिं प्रवर्धयितुं बृहत्प्रतिमानानाम् उद्यमानाम्, सर्वकाराणां च प्रचारः अस्ति, न तु व्यक्तिनां कृते। एतत् केवलं मया व्यावसायिककौशलेषु यथाशक्ति कर्तुं, दृश्येन सह संयोजयितुं च आवश्यकम्। अतः भविष्ये व्यावसायिकबृहत्माडलस्य क्षेत्रस्य अतीव समृद्धिविकासः भविष्यति भविष्ये दशसहस्रमाडलयुद्धे भूमिकां निर्वहन्तः १०,००० तः अधिकाः व्यावसायिकबृहत्माडलाः अवश्यमेव भविष्यन्ति।

अधुना उद्योगे मताः समागताः सन्ति Don’t roll up the model, roll up the application, Carrot Run इति अनुप्रयोगः अस्ति । वस्तुतः भविष्ये यदा एषा विशाला आदर्शप्रौद्योगिकी "अदृश्या" भविष्यति तदा एषा प्रौद्योगिकी परिपक्वा भविष्यति । बृहत् मॉडल् अधिकं विद्युत् मोटर् इव भवति, विभिन्नक्षेत्रानुसारं विकासदिशा निर्धारयति, पर्दापृष्ठे कार्यं करोति च ।

प्रश्नः "सुरक्षा + एआइ, सुरक्षा + एआइ नवीनता पारिस्थितिकीतन्त्रस्य निर्माणेन उन्नयनं त्वरयितुं शक्यते किं भवान् अस्मिन् पक्षे विस्तरेण वक्तुं शक्नोति?"

Zhou Hongyi: AI+ सुरक्षा मुख्यतया द्वयोः समस्यायोः समाधानार्थं बृहत् सुरक्षाप्रतिमाननिर्माणस्य विषयः अस्ति: एकं अद्यतनस्य पारम्परिकजालसुरक्षायाः वेदनाबिन्दून् कठोरआवश्यकतानां च सुधारार्थं बृहत्प्रतिरूपक्षमतानां AIक्षमतायाश्च उपयोगः भवति। स्पष्टतया वक्तुं शक्यते यत् अद्यत्वे पारम्परिकजालसुरक्षायाः बृहत्तमः वेदनाबिन्दुः व्यावसायिकजालसुरक्षाप्रतिभानां अभावः अस्ति ते आक्रमणानां पत्ताङ्गीकरणस्य, आक्रमणानां प्रतिरोधस्य, परिस्थितीनां निबन्धनस्य, स्वचालितसञ्चालनस्य च दृष्ट्या समयस्य आवश्यकताभिः सह तालमेलं स्थापयितुं न शक्नुवन्ति वयं बृहत् सुरक्षाप्रतिमानं प्रशिक्षयामः तथा च आक्रमणानां पत्ताङ्गीकरणस्य समस्यायाः समाधानार्थं AI स्वचालनस्य उपयोगं कुर्मः, आक्रमणस्य तथा परिचालनप्रक्रियासमस्यानां समाधानं प्रतिभायाः अन्तरं पूरयितुं शक्नोति। द्वितीयं, एआइ-सुरक्षाशासनस्य विषये अधुना बहवः देशाः अवगताः सन्ति, एआइ-विकासेन सह, एतत् संजालसुरक्षायाः, आँकडासुरक्षायाः च अतिरिक्तं बहवः नूतनाः सुरक्षा-धमकीः, सुरक्षा-चुनौत्यं च आनयिष्यति |. इदानीं सामग्रीः सुरक्षिता भवेत्, परन्तु भविष्ये ये मानवसुरक्षाविषयाः उत्पद्यन्ते ते सम्प्रति अज्ञाताः सन्ति ।अतः अस्माभिः जादुईचिन्तनस्य निवारणाय जादूस्य उपयोगः करणीयः, तथा च बृहत् मॉडल् इत्यस्य सुरक्षासमस्यानां समाधानार्थं बृहत् मॉडल् इत्यस्य उपयोगः करणीयः अस्माकं AI+ सुरक्षायाः आरम्भबिन्दुः अस्ति ।

प्रश्नः- केचन जनाः वदन्ति यत् AI अन्वेषणं पूर्वं पारम्परिकसन्धानस्य स्थाने स्थास्यति 360’s AI अन्वेषणं कथं प्रामाणिकं, विश्वसनीयं, उपयोगाय च सुलभं भवितुम् अर्हति?

झोउ होङ्गी : एआइ अन्वेषणं वास्तविकं सफलताबिन्दुं प्रतिनिधितुं शक्नोति OpenAI अपि एआइ अन्वेषणं कर्तुं आरब्धवान् अस्ति। अद्य समस्यानां समाधानार्थं गपशपस्य उपयोगे अपि मम संदेहः आसीत् यथा यदा वयं द्वौ गपशपं कुर्मः तदा कदाचित् अतीव कार्यक्षमम् आसीत्, कदाचित् च अतीव कठिनं अवगन्तुं भवति स्म, विशेषतः यदा अस्माभिः जटिलाः शीघ्रशब्दाः लिखितव्याः आसन्, यत् कठिनम् आसीत् अतः मम कृते अन्वेषणं एआइ इत्यनेन सह संयोजितं भवितुमर्हति। सर्वे अन्वेषणस्य उपयोगं कर्तुं शक्नुवन्ति । एआइ अन्वेषणं अन्वेषणकाले अन्वेषणस्य अभिप्रायस्य अनुमानं कर्तुं बृहत्प्रतिमानानाम् उपयोगं करोति, बहुचरणीयसन्धानेषु सूचनां विघटयति, बहुविधसन्धानात् परिणामान् पुनः प्राप्नोति, ततः परिणामानां समुच्चयार्थं उपयोगं करोति

बृहत् मॉडल् + अन्वेषणं मतिभ्रमस्य प्रवृत्तिः भवति, परन्तु अधुना यदा वयं अन्वेषणं + बृहत् मॉडल् निर्मामः तदा दत्तांशः मुख्यतया अन्वेषणं भवति, यत् अन्वेषणवर्धनस्य ज्ञानसंरेखणस्य च समकक्षं भवति अवश्यं, अत्र समस्याः भविष्यन्ति, यथा कश्चन दत्तांशं विषं ददाति अस्मिन् समये, काचित् हास्यास्पदं सामग्रीं चिन्तयितुं सामग्रीपरिचयः योजयितुं आवश्यकम् । अत्र बृहत् आदर्शाः अपि सन्ति यदा एतानि कार्याणि कर्तुं बृहत् आदर्शाः संयोजिताः भवन्ति तदा भवता उक्ताः समस्याः समाधानं कर्तुं शक्यन्ते ।

तदतिरिक्तं इदानीं बहवः AI अन्वेषणाः तुल्यकालिकरूपेण सरलाः सन्ति, केवलं अन्वेषणपरिणामानां पुनर्लेखनं कुर्वन्ति । इदानीं वयं यत् कुर्मः तत् अस्ति यत् प्रत्येकं अन्वेषण-अभिप्रायस्य भवतः कृते तत् पूर्णं कर्तुं एजेण्टः भवितुम् अर्हति, यः जटिलकार्यं पूर्णं कर्तुं बहुविधं बृहत् मॉडल् आह्वयति ।

अधुना एआइ-अन्वेषणं अधिकाधिकं जटिलं भवति । अत एव बैडु गूगल च संकोचम् कुर्वतः, जीपीटी च गूगलस्य उपरि आक्रमणं करोति।

अतः 360AI अन्वेषणस्य पृष्ठतः महत् मॉडल् नास्ति, यतः बृहत् मॉडल् केवलं तत् कर्तुं न शक्नोति ।अनुचितरूपकस्य प्रयोगाय एतत् अधिकाधिकं यथा वयं एजेण्ट्-रूपरेखा वा इति वदामः तत् इव भवतिकार्यप्रवाहः तन्त्रांश। अतः उद्योगस्य कृते बृहत् आदर्शान् अवगन्तुं प्रक्रिया अस्ति, सुरक्षा-उद्योगः च अधिकं विलम्बित-बुद्धिः भवति । अधुना चीनदेशस्य प्रमुखाः बृहत् मॉडल् दिग्गजाः केवलं बृहत् मॉडल् इत्यस्मात् अधिकं वदन्ति, तथा च बृहत् मॉडल् इत्यस्य सम्यक् उपयोगं कर्तुं क्षमता एजेण्ट् फ्रेमवर्क् इत्यनेन बृहत् मॉडल् क्षमतां जनयति ततः परम् , , व्यावसायिकाय प्रत्यक्षं साहाय्यं आनेतुं शक्नोति वा इति कार्यप्रवाहे एकीकृत्य निर्भरं भवति ।

प्रश्नः- एआइ अन्वेषणस्य विकासप्रवृत्तिः का इति भवतः मतम्? अधुना एकः स्वरः अस्ति यत् AI search+Agent+Work Flow इति प्रवृत्तिः अस्ति इति भवतः किं मतम्?

झोउ होङ्गी : अद्यत्वे यदि वयं एआइ इत्यस्य सदुपयोगं कर्तुम् इच्छामः तर्हि केवलं बृहत् मॉडल् इत्यस्य उपरि अवलम्बितुं न शक्नुमः, यतः बृहत् मॉडल् कियत् अपि शक्तिशाली भवेत्, एजेण्ट्, बुद्धिः, वर्कफ्लो च विना सम्पूर्णं कार्यं सम्पन्नं कर्तुं न शक्नोति। बृहत् मॉडल् साधनानि, ज्ञानं, तर्कं, स्मृतिः च वर्धयितुं शक्नुवन्ति यत् सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् Agent framework इत्यस्य उपयोगः तादृशानां समस्यानां समाधानार्थं भवति यस्य विषये बृहत् मॉडल् केवलं शीघ्रमेव चिन्तयितुं शक्नुवन्ति । जनानां द्वौ तन्त्रौ स्तः, एकः द्रुतचिन्तनार्थं अपरः मन्दचिन्तनार्थं च । बृहत् द्रुतचिन्तनयुक्तानि आदर्शानि अग्रे धकेल्य सर्वासु समस्यासु समाधानं कर्तुं प्रयत्नः करणं वस्तुतः अवास्तविकं भवति । एजेण्ट्-रूपरेखायाः विषये सर्वाधिकं महत्त्वपूर्णं वस्तु मन्दचिन्तनस्य समस्यायाः समाधानम् अस्ति । एआइ किमपि न करोति, एआइ अन्वेषणं वा अन्वेषण + एआइ वा, एतानि कार्याणि अपरिहार्याः सन्ति ।

कारणं यत् अहं अनुभवामि यत् वर्तमानस्य उपयोक्तृ-अनुभवस्य दृष्ट्या अन्वेषण + AI बृहत् मॉडल + अन्वेषण-वर्धनात् श्रेष्ठम् अस्ति।प्रथमं, उपयोक्तृभिः अन्वेषणस्य आदतिः पूर्वमेव विकसिता अस्ति तथापि संवादं कर्तुं बृहत् मॉडल् प्रॉम्प्ट् शब्दानां उपयोगः अतीव कठिनः भवितुम् अर्हति द्वितीयः, अन्वेषणस्य अपेक्षा बृहत् मॉडल चैट रोबोट् इत्यस्मात् भिन्ना भवति अन्वेषणम् उत्तराणि अन्वेष्टुं भवति तृतीयम्, कठिनता समाना नास्ति तथा च यदि भवान् दृश्यं न परिभाषयति तथा च स्वस्य केषाञ्चन क्षमतानां परीक्षणार्थं विशालं प्रतिरूपं उपयुङ्क्ते तर्हि अन्वेषणस्य अनुभवं बहु सम्यक् सुधारयितुम् अर्हति।

अस्माकं AI अन्वेषणयातायातस्य तीव्रगत्या विकासः अभवत्, अधुना 360AI इत्यस्य मासिकं अन्वेषणक्रियाकलापः एककोटिः अतिक्रान्तः अस्ति । अहं मन्ये बृहत् मॉडल् क्षमता अतीव शक्तिशाली अस्ति, परन्तु प्रत्येकं परिदृश्यं सशक्तं कर्तुं विविधपरिदृश्यैः सह संयोजितव्यः। अधुना एव मया एकः घटना अवलोकिता अमेरिकन स्टार्टअप Perplexity अतीव द्रुतगत्या वर्धमानः अस्ति OpenAI इत्यस्य SearchGPT अपि सिद्धयति।कः श्रेष्ठः, अन्वेषणं वा चॅटं वा, समानरूपेण विभक्तं भवेत्, भविष्ये एकस्य स्थाने अन्यस्य स्थाने अन्यस्य भवितुं शक्नोति, परन्तु...न्यूनतया एतत् दर्शयति यत् एआइ अन्वेषणं महत्त्वपूर्णं दृश्यप्रवेशद्वारं यत् कोऽपि न त्यक्तुम् अर्हति।

प्रश्नः- बृहत् मॉडल् मुक्तत्वस्य विषये भवतः किं मतम्?

झोउ होङ्गी : सामान्य-उद्देश्य-बृहत्-माडलस्य मूल्यं बहु अधिकम् अस्ति, तथा च ते सार्वजनिक-मेघस्य रूपेण प्रदत्ताः सन्ति, एतावता उच्च-व्ययेन सह, टोकनः पूर्वमेव अतीव सस्तो अस्ति, परन्तु कोऽपि महत्त्वं नास्ति कियत् सस्तो अस्ति, निश्चितरूपेण निःशुल्कं न भविष्यति। वयं यत् कार्यालयसूटं प्रारभामः तत् सामान्यबृहत् मॉडल् तर्कक्षमताभिः समर्थितम् अस्ति, अपि च एतत् मूल्येन आगच्छति अस्य उपयोगस्य निःशुल्ककालः अस्ति, परन्तु एतत् निःशुल्कं नास्ति ।

मया उक्तस्य निःशुल्कस्य बृहत् सुरक्षाप्रतिरूपस्य कृते द्वौ शर्तौ स्तः: प्रथमं, एतत् सामान्यं बृहत् आँकडा न प्रदाति, परन्तु 6 व्यावसायिकं बृहत् मॉडल् इदं मम 360 उद्यमसुरक्षाउत्पादानाम् क्रीतम् अस्ति, यथा मम सुरक्षामस्तिष्कं मम टर्मिनलसुरक्षा च ये मम सुरक्षासर्वरसेवा क्रीतवन्तः तेषां उपयोक्तृणां कृते निःशुल्कं उन्नयनं प्राप्नुयुः ये मम उत्पादान् क्रीतवन्तः। द्वितीयं, एते समर्पिताः बृहत्प्रतिमाः मेघे सार्वजनिकरूपेण न नियोजिताः, अपितु उपयोक्तृ-उद्यमस्य अन्तः निजीरूपेण नियोजिताः सन्ति, अतः गणनाशक्तिं विना एषः व्ययः अवश्यमेव निःशुल्कः भवितुम् अर्हति द्वौ उत्पादौ भिन्नौ स्तः, एकः toB उत्पादः अपरः toC उत्पादः अस्ति ।

प्रश्नः- अहं निवेश-निर्गम-अनुपातस्य विषये पृच्छितुम् इच्छामि यत् एतेषां बृहत्-माडल-सहकार्यस्य विशिष्टा पद्धतिः संसाधन-प्रतिस्थापनम् अस्ति वा विशिष्ट-मूल्यानि वा उपयोक्तृ-वृद्धेः वृद्धिः अथवा तत्सम्बद्ध-टर्मिनल-तः डाउनलोड्-वृद्धिः भविष्यति भविष्ये अस्य विषयस्य कृते आरओआइ भवति। अस्य सहकार्यप्रतिरूपस्य चयनार्थं के विचाराः आसन् ?

झोउ होङ्गी : सर्वप्रथमं प्रत्येकस्य टोकनस्य उद्धरणं भवति, टोकनस्य प्रतिसहस्रशब्दस्य शुल्कं च पूर्वमेव अतीव न्यूनं भवति यत् वयं टोकनस्य उपयोगं कुर्मः। ते स्वक्षमतानां उपयोगे मम समर्थनं कर्तुं आगच्छन्ति, यत् मम आधारप्रतिरूपमञ्चः अतीव शक्तिशाली इति तथ्यस्य तुल्यम् अस्ति अहं तेभ्यः अधिकं यातायातम् आनेतुं, अधिकान् उपयोक्तृन् आनेतुं, अधिकानि उत्पादानि निर्मातुं च उपायान् अन्वेष्टुं यथाशक्ति प्रयतन्ते येन उपयोक्तारः प्रतिदिनं तान् अधिकं उपयोक्तुं शक्नोति।

घरेलुबृहत्माडलानाम् वर्तमानस्थितिः अस्ति यत् प्रत्येकस्य कम्पनीयाः लाभाः हानिः च सन्ति, तत्र च अत्यधिकं लीडं नास्ति । यदि भवान् Baidu, Alibaba, Doubao इत्येतयोः उपयोगं करोति तर्हि भवान् स्वक्षमतां संयोजयित्वा सशक्ततमं दलं निर्मातुम् अर्हति । किं चीनदेशस्य सार्वभौमिकं एजीआई विकसितुं दर्जनशः निर्मातृणां आवश्यकता वर्तते? यदि अहं मन्ये यत् एतत् कर्तुं न शक्यते तर्हि अहं तस्य समर्थनं न करिष्यामि।

अतः मम वर्तमानचिन्तनम् अस्ति यत् सर्वे अनुप्रयोगस्य विस्तारं विना मॉडलस्य प्रशिक्षणं कुर्वन्ति यद्यपि मॉडलः कियत् अपि शक्तिशाली अस्ति तथापि सः स्वक्षमताम् प्रयोक्तुं न शक्नोति। अतः सर्वदा एप्लिकेशन-विकासकानाम् एपिआइ-इत्यस्य उपयोगाय शेलिंग्-कृते प्रोत्साहयितुं न वदन्तु । तत्र गहनं गोलाबारी तथा उथलं गोलाकारं भवति, यत्र विभिन्नाः ब्राउज़र-परिदृश्याः सन्ति, तत् गहन-गोलाबारी इति वक्तुं न शक्यते .

"Attitude AGI" विषये।

NetEase Technology "Attitude AGI" इति संवादस्तम्भानां श्रृङ्खलां प्रारभते । विगतत्रिषु वर्षेषु एआइ परिवर्तनं वर्धमानं वर्तते, वैश्विकप्रौद्योगिकीव्यवस्थायाः पुनर्गठनं क्रियते, एजीआई-मार्गः च शान्ततया समीपं गच्छति स्यात्। एजीआई इति विषयेण सह अयं स्तम्भः १०० एआइ विशेषज्ञैः, उद्यमिनः, निवेशकैः च सह वार्तालापं करिष्यति, वायुं स्वच्छं कर्तुं सर्वैः सह एजीआई युगस्य आगमनस्य साक्षी भवितुं च प्रयतते। १० तमे संवाद ३६० संस्थापकः झोउ होङ्गी।

पूर्वाङ्कानां समीक्षाः १.

"Attitude AGI" इत्यस्य प्रथमः अंकः : १.काई-फू ली इत्यनेन सह वार्तालापः : बृहत् आदर्श उद्यमशीलता एकवर्षं यावत् वन्यरूपेण प्रचलति, चीन-अमेरिका-देशयोः मध्ये अन्तरं संकुचितं जातम्, अहं च दशवर्षेभ्यः नगदं न करिष्यामि |

"Attitude AGI" इत्यस्य द्वितीयः अंकः : १.वाङ्ग क्षियाओचुआन् इत्यनेन सह वार्तालापः : वयं बृहत् मॉडल् मूल्ययुद्धानां अनुवर्तनं न करिष्यामः

"Attitude AGI" इत्यस्य तृतीयः अंकः : १.दाई वेन्युआन् इत्यनेन सह संवादः : बृहत् मॉडल् कृते मूल्ययुद्धेन मूलसमस्यायाः समाधानं न भवति

"Attitude AGI" इत्यस्य चतुर्थः अंकः : १.वांग झोंगयुआन्, ज़ियुआन शोधसंस्थायाः अध्यक्षः : GPT4 घरेलुबृहत्माडलस्य अन्तः नास्ति

"Attitude AGI" इत्यस्य पञ्चमः अंकः : १.झू जिओहु इत्यनेन सह वार्तालापः : ५ वर्षेभ्यः परं स्वतन्त्राः बृहत् मॉडल् कम्पनयः न भविष्यन्ति यतोहि व्यापारस्य मॉडल् न भविष्यति

"Attitude AGI" इत्यस्य षष्ठः अंकः : १.मेइहुआ वेञ्चर् कैपिटलस्य वु शिचुन् इत्यनेन सह वार्तालापः : “China’s Big Model इत्यस्य पञ्चव्याघ्राणां” पलायनं अतीव कठिनम् अस्ति

"Attitude AGI" इत्यस्य सप्तमः अंकः : १.युएरन इनोवेशनस्य सीईओ ली योङ्ग इत्यनेन सह संवादः : मॉडल् अनुप्रयोगानाम् स्केल अप कथं भवति तथा च दिग्गजैः सह प्रतिस्पर्धा कथं करणीयम्

"Attitude AGI" इत्यस्य अष्टमः अंकः : १.Zhipu AI CEO Zhang Peng इत्यनेन सह संवादः: AGI इत्यस्य कृते विडियो जनरेशनः एकमात्रः मार्गः अस्ति, सुपर एप्स् च “अज्ञातरूपेण” आगमिष्यन्ति

"Attitude AGI" इत्यस्य नवमः अंकः : १.iFlytek उपाध्यक्षः शोधसंस्थायाः च डीनः Liu Cong इत्यनेन सह संवादः : चीनस्य बृहत् मॉडलाः बेन्चमार्कं ग्रहणं कृत्वा स्वतन्त्रं मौलिकतां प्रति गतवन्तः