समाचारं

५ वर्षाणां निद्रायाः अनन्तरं अहं सफलतया कोस्ट्को-गद्दाम् प्रत्यागत्य अस्य आधारेण नूतनं राजा-आकारस्य शय्यां क्रीतवन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनशैल्याः भण्डारस्य कोस्टको इत्यस्य पुनरागमनतन्त्रेण अनेकेषां सदस्यानां लाभः अभवत् विशेषतः यदा ते दोषपूर्णानि उत्पादनानि क्रीणन्ति तदा ते सफलतया तानि प्रत्यागन्तुं शक्नुवन्ति, धनवापसी च प्राप्तुं शक्नुवन्ति। परन्तु केचन विदेशीयाः नेटिजनाः पञ्चवर्षेभ्यः सुप्तं गद्दाम् प्रत्यागत्य भुक्तिं प्राप्य नूतनं गद्दा क्रीतवन्तः एतेन व्यवहारेण चर्चाः उत्पन्नाः, बहवः जनाः आश्चर्यचकिताः च अभवन्



एकं दम्पती टिकटोक्-माध्यमेन कोस्ट्को-नगरं प्रति स्वस्य पुनरागमनयात्राम् अङ्कयत्, ते पञ्चवर्षेभ्यः सुप्तं गद्दाम् स्वकारस्य छतौ बद्ध्वा तत् प्रत्यागन्तुं भण्डारं प्रति गतवन्तः यद्यपि तेषां कृते क्रयणस्य रसीदः नासीत्, कोस्टको यूज इति सदस्यतापत्रस्य सूचनां तेषां क्रय-अभिलेखान् अन्वेष्टुं, पुनरागमनं पूर्णं कृत्वा तेभ्यः प्रत्यागन्तुं च।

ततः दम्पती गृहं गन्तुं नूतनं राजाकारं गद्दा क्रीतुम् उपयुज्यते स्म, एतस्याः स्थितिः कारणतः अनेके नेटिजनाः तस्य विषये चर्चां कृतवन्तः, ते मन्यन्ते यत् ते जानी-बुझकर प्रत्यागमन-तन्त्रस्य उपयोगं कृत्वा धनं अर्जयन्ति इति तत्र १० वर्षाणां वारण्टी अस्ति, अतः अहं तत् प्रत्यागत्य नूतनगद्दायां विनिमयं कर्तुं चितवान्।



परन्तु सर्वाणि Costco उत्पादानि प्रत्यागन्तुं न शक्यन्ते Costco Taiwan इत्यस्य प्रत्यागमननियमानुसारं विद्युत् उपकरणानि 90 दिवसेषु प्रत्यागन्तुं आवश्यकं भवति, प्रत्यागमनात् पूर्वं व्यक्तिगतसूचनाः अपि निष्कासितव्याः। सुवर्णस्य शलाका, सुवर्णस्य टुकडयः, सुवर्णमुद्राः, रजतमुद्राः इत्यादीनां बहुमूल्यधातुनां कृते सदस्याः केवलं उपभोक्तृसंरक्षणकानूनस्य प्रावधानानाम् अनुसारं मालं प्रत्यागन्तुं शक्नुवन्ति ऑनलाइन अथवा भण्डारेषु।



हीराणां प्रत्यागमनसमये सदस्यैः क्रयणसमये सर्वाणि मूलवारण्टीनि (IGI तथा GIA प्रमाणपत्राणि इत्यादयः) प्रदातव्याः। बृहत् गृहउपकरणं तथा च पञ्जीकृतवाहनानि यथा वाहनम्, मोटरसाइकिलम् च निर्मातुः क्रयसन्धिस्य अधीनाः सन्ति, तेषां प्रत्यागमनं कर्तुं न शक्यते। निर्माता अनुरक्षणस्य अथवा वारण्टीसमाधानं अपि प्रदाति ।