समाचारं

मुयुआन् शेयर्स् शूकरमांसस्य पुनर्प्राप्तेः प्रथमं शॉट् गृह्णन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा सेवन शेन तुओ

शूकरमूल्यानि वर्धन्ते, शूकरराजः भविष्यद्वादिः अस्ति।

अस्मिन् वर्षे प्रथमार्धे मुयुआन् कम्पनी लिमिटेड् ५६.८६६ अरब युआन् परिचालन आयः प्राप्तवान् तथा च ८२९ मिलियन युआन् मूलकम्पनीयाः कारणं शुद्धलाभं प्राप्तवान्, येन गतवर्षस्य ४.२ अरब युआन् अधिकं विशालहानिः तत्क्षणमेव विपर्यस्तं जातम्।

शूकरमूल्यानि वर्धन्ते, सोयाबीनपिष्टादिभोजनमूल्यानि पतन्ति, येन शूकरप्रजननकम्पनीनां लाभः अधिकः भवति ।

अस्मिन् वर्षे जूनमासस्य अन्ते देशे प्रजननशीलस्य शूकरस्य संख्यायां महत्त्वपूर्णा ऊर्ध्वगामिनी प्रवृत्तिः नासीत् इति अपेक्षा अस्ति यत् चतुर्थे त्रैमासिके जीवितशूकराणां आपूर्तिः अल्पा एव भविष्यति सत्यमेव तेषां रक्तं पुनः प्राप्नुवन्तु।



"शूकरराजा" परिवर्तते

अरबपतिः शूकरराजः मुयुआन् शेयर्स् (002714.SZ) अन्ततः तस्य उपरि अभवत् ।

अगस्तमासस्य ३ दिनाङ्के कम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणं कृतवती अस्मिन् कालखण्डे ५६.८६६ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं ९.६३% आसीत् पूर्ववर्षस्य अपेक्षया १२९.८४% महती वृद्धिः, पूर्ववर्षे प्रायः ४३% विशालहानिः विपर्यस्तम् ।

वस्तुतः अस्मिन् वर्षे प्रथमत्रिमासे एव कम्पनी हानिम् अनुभवति स्म । द्वितीयत्रिमासे मूलकम्पन्योः कारणं कम्पनीयाः शुद्धलाभः ३०२.९१% महतीं वृद्धिं प्राप्य ३.२०८ अरब युआन् यावत् अभवत् ।

फरवरीमासे आरभ्य कम्पनीयाः औसतशूकरविक्रयमूल्यं निरन्तरं वर्धमानं वर्तते, मे-जून-मासेषु १५ युआन्/किलोग्रामं, १७ युआन्/किलोग्रामं च अतिक्रान्तवान्, जूनमासे कम्पनीयाः सम्पूर्णप्रजननव्ययः १४ युआन्/किलोग्रामपर्यन्तं न्यूनीकृतः, लाभान्तरं च वर्धितम् गुओजिन् सिक्योरिटीज इत्यस्य अनुसारं मुयुआन् कम्पनी लिमिटेड् इत्यनेन द्वितीयत्रिमासे १३.६७५ मिलियनं वाणिज्यिकशूकराणां उत्पादनं कृतम्, यस्य औसतविक्रयमूल्यं प्रायः १६ युआन्/किलोग्रामः अभवत्, तस्य लाभः अपेक्षिताभ्यः अधिकः अभवत्

अस्मिन् वर्षे प्रथमषड्मासेषु कम्पनी कुलम् ३२.३८८ मिलियनं शूकरं विक्रीतवती, यत् वर्षे वर्षे ७% वृद्धिः अभवत् । तेषु २८.९८२ मिलियनं वाणिज्यिकशूकराः, ३.०९३ मिलियनं शूकरशावकाः, ३१२,००० प्रजननशूकराः च आसन्, येन वर्षे वर्षे क्रमशः -०.३३%, १८३.७६%, २२१.६५% च वृद्धिः अभवत्

एकदा मिन्शेङ्ग सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने प्रकटितं यत् ११५.६ किलोग्रामस्य औसतवधभारस्य आधारेण अस्मिन् वर्षे प्रथमार्धे मुयुआनस्य समग्रलाभः प्रतिशिरः ३० युआन् इत्यस्य परिधिः आसीत्, द्वितीयत्रिमासे प्रतिशिरः औसतलाभः यथा आसीत् १९१ युआन् इत्येव उच्चम् ।

मुयुआन् कम्पनी लिमिटेड इव सूचीकृतशूकरकम्पनयः यथा न्यू होप्, वेन्स कम्पनी लिमिटेड्, लुओनिउशान्, शेनोङ्ग ग्रुप् इत्यादीनि पूर्वं कार्यप्रदर्शनस्य पूर्वानुमानं जारीकृत्य आधिकारिकतया घोषितवन्तः यत् तेषां हानिः परिवर्तिता अथवा महत्त्वपूर्णतया न्यूनीकृता अस्ति। विचित्रं यत् शूकरमूल्यानां पुनः उत्थानस्य प्रबलाः अपेक्षाभिः सह एताः सुसमाचाराः गौणविपण्ये बहु तरङ्गं न जनयन्ति स्म ।

मुयुआन् इत्यस्य अन्तरिमप्रतिवेदनस्य प्रकटीकरणानन्तरं प्रथमव्यापारदिने अगस्तमासस्य ५ दिनाङ्के कम्पनीयाः शेयरमूल्यं अपि उच्चं उद्घाटितं न्यूनं च गतं, ४४.७५ युआन् इत्यत्र समाप्तं, यत् १.२२% इत्यस्य किञ्चित् वृद्धिः अभवत्

शूकराणां मूल्यं वर्धितम् अस्ति

शूकरान् मेदः कर्तुं परिश्रमं कृत्वा उच्चमूल्येन विक्रेतुं न शक्नुवन् इति कष्टप्रदं गतवर्षद्वये वा बहुधा अभवत् शूकरकम्पनीनां समग्रहानिः सामान्या अस्ति, तथा च झेङ्गबाङ्ग टेक्नोलॉजी, आओनोङ्ग बायोटेक् इत्यादीनां क्रमेण विस्फोटः अभवत् ।

विगतवर्षद्वये शूकरस्य मूल्यं न्यूनं जातम्, उपभोक्तारः च ब्रेज्ड् शूकरमांसस्य स्वतन्त्रतां यथार्थतया अवगतवन्तः तथापि सूचीकृतशूकरकम्पनीनां कृते एकं शिरः विक्रीतवान् इति क्रूरस्थितिः अस्ति २०२३ तमे वर्षे १९ शूकरकम्पनीनां हानिः ३० अरब युआन् इत्यस्य समीपे भविष्यति ।

एतादृशस्य दुःखदस्य दृश्यस्य पूर्वाभासः २०२० तमे वर्षे एव अभवत् । तस्मिन् वर्षे उद्योगस्य खिलाडयः तीव्रगत्या विस्तारिताः, तदनन्तरं वर्षे शूकरस्य मूल्येषु उतार-चढावः अभवत्, प्रजननव्ययः च वर्धितः, येन शूकरकम्पनयः दुःखिताः अभवन् आपूर्ति-माङ्गयोः असन्तुलनेन सह मिलित्वा शूकरमूल्यानि दीर्घकालं यावत् निम्नस्तरस्य सुप्ताः सन्ति ।

अस्मिन् वर्षे प्रथमार्धे विपण्यं परिवर्तनं जातम् ।

अस्मिन् वर्षे मेमासे राष्ट्रियशूकरमूल्यं व्ययरेखायाः उपरि पुनः आगतं जूनमासे राष्ट्रियसरासरीशूकरमूल्यं १८.१५ युआन्/किलोग्रामं यावत् वर्धितम्, यत् गतवर्षस्य समानकालस्य अपेक्षया २६.१% वृद्धिः अभवत्

टर्मिनल् इत्यनेन एतत् स्पष्टतया अवगतम् अस्ति । यदा अहं शाकं क्रेतुं शाकविपण्यं गच्छामि तदा शूकरस्य उदरस्य मूल्यं २० युआन् अधिकं भवति, शूकरस्य पृष्ठपार्श्वस्य मूल्यं ३० युआन् इत्यस्मात् अधिकं भवति ।

शूकरकम्पनयः समग्ररूपेण कष्टात् बहिः सन्ति, खाद्यमूल्यानां न्यूनता अपि अन्यत् महत्त्वपूर्णं कारकम् अस्ति । सार्वजनिकतथ्यानुसारम् अस्मिन् वर्षे प्रथमार्धे शूकरभोजनस्य औसतमूल्यं ३.६२ युआन्/किलोग्रामः आसीत्, यत् पूर्ववर्षस्य अपेक्षया ७.८% न्यूनम् अस्ति ।

मुयुआन् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य महासचिवः किन् जुन् इत्यनेन अद्यैव उक्तं यत् सामग्रीमूल्यानां न्यूनता, उत्पादनप्रदर्शने सुधारः च द्वयोः अपि व्ययस्य न्यूनीकरणे आर्धं प्रभावः अभवत्

अस्मिन् वर्षे जूनमासस्य अन्ते कम्पनीयाः कुलशूकरप्रजननव्ययः प्रायः १४ युआन्/किलोग्रामपर्यन्तं न्यूनीभूतः, यत् २०२३ तमस्य वर्षस्य तुलने १ युआन्/किलोग्रामस्य न्यूनता अभवत्, तथा च विश्वसिति यत् सा १३ युआन्/किलोग्रामस्य व्ययस्य लक्ष्यं यावत् अस्य वर्षस्य अन्ते ।

तरलता चिन्ता

१९९० तमे दशके आरम्भे २२ शूकरपालनानां व्यक्तिगतनिवेशकानां कृते आरभ्य किन् यिंग्लिन्, कियान् यिंग् च ३० वर्षाणाम् अधिकेषु सञ्चितं, विकासं, विस्तारं च कृतवन्तः, अन्ततः वेन् इत्यस्य शूकरपालनभ्रातुः पराजयं कृत्वा उद्योगे शीर्षस्थानं दृढतया धारितवन्तौ एकस्मात् शूकरपालनव्यापारात् वधादिषु बहुक्षेत्रेषु अपि कम्पनी विस्तारिता अस्ति ।

२०२१ तमे वर्षे मुयुआन्-शेयर्स्-इत्यस्य चरमस्थानं प्राप्तम्, यत्र कम्पनीयाः कुल-विपण्यमूल्यं प्रायः ५०० अरब-युआन्-रूप्यकाणि यावत् अभवत्, तथा च किन् यिंग्लिन् हेनान्-नगरस्य धनीतमः पुरुषः अभवत् अन्तिमेषु वर्षेषु शूकर-उद्योगः मन्दतां प्रविष्टवान्, तदनन्तरं कम्पनीयाः शेयरमूल्यं न्यूनीकृतम् अद्यत्वे कुलविपण्यमूल्यं २४० अरब युआन् यावत् संकुचितम् अस्ति ।

किन् यिंग्लिन् आरम्भादेव स्वप्रजननं, स्वप्रसारणं, आत्मसमर्थनप्रतिरूपं च दृढतया विश्वसिति स्म, शूकरपालनानां निर्माणं, चाराक्रयणं, टीकानां विकासः, वधः, विक्रयणं च कृत्वा सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती परन्तु सम्पत्तिभारयुक्तं विकासप्रतिरूपं कम्पनीयाः वित्तीयक्षमतायाः अपि निरन्तरं परीक्षणं करोति ।

अस्मिन् वर्षे प्रथमार्धस्य अन्ते मुयुआनस्य कुलदेयता ११८.४ अरब युआन् यावत् अभवत्, तथा च सम्पत्ति-देयता-अनुपातः ६१.८१% आसीत्, यत् प्रथमत्रिमासिकस्य अन्ते १.७८ प्रतिशताङ्कस्य न्यूनता अभवत् यद्यपि उद्योगे ऋणस्य एषः स्तरः अधिकः नास्ति तथापि बहिः जगतः चिन्ताम् उत्पन्नं करोति ।

प्रतिवेदनकालस्य अन्ते कम्पनीयाः हस्ते २०.३६० अरब युआन् इति मौद्रिकनिधिः आसीत्

अपरपक्षे उच्चऋणेन कम्पनीयाः वित्तीयव्ययः वर्धितः, लाभान्तरं च संपीडितम् अस्ति ।

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः वित्तीयव्ययः १.५७२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ५.७२% वृद्धिः अभवत् । २०२२ तः २०२३ पर्यन्तं वित्तीयव्ययः क्रमशः २.९०८ अरब युआन्, ३.०५४ अरब युआन् च भविष्यति ।

कम्पनी इत्यनेन उक्तं यत् भविष्ये अपि स्वस्य ऋणसंरचनायाः अनुकूलनं निरन्तरं करिष्यति तथा च उच्चगुणवत्तायुक्तवित्तपोषणमार्गाणां अन्वेषणं कृत्वा, सहकारीबैङ्कानां संरचनायाः अनुकूलनं कृत्वा, उच्चव्याजऋणानां स्थाने न्यूनव्याजदरेण वित्तपोषणव्ययस्य क्रमेण न्यूनीकरणं करिष्यति।