समाचारं

अमेरिकी स्टॉक्स् मध्ये क्षीणता अभवत्! किं सुरक्षितस्थानानां कृते एते भण्डाराः प्रथमः विकल्पाः सन्ति ?अवधारणा स्टॉक् इत्यस्य सूची प्रकाशिता भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं मार्केट्-अपेक्षाः तीव्रगत्या वर्धन्ते ।

अमेरिकी-भण्डारस्य क्षयः भवति

द्वयोः व्यापारिकदिनयोः यावत् क्रमशः पतनस्य अनन्तरं स्थानीयसमये अगस्तमासस्य ५ दिनाङ्के अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः पुनः तीव्ररूपेण न्यूनाः अभवन् ६.३% अधिकम् । प्रौद्योगिक्याः स्टॉक्स् इत्यस्य विशालविक्रयः अभवत्, एनवीडिया इत्यस्य मार्केट् उद्घाटनात् पूर्वं १४% अधिकं पतितम्, एआरएम इत्यस्य १३% अधिकं पतनं जातम्, टेस्ला इत्यस्य १२% अधिकं न्यूनता अभवत्

उद्घाटनस्य अनन्तरं विपण्यस्य स्थितिः सुधरति स्म । एनवीडिया इत्यस्य क्षयः ६.३६% यावत् संकुचितः, टेस्ला इत्यस्य क्षयः ४.२३% यावत् संकुचितः, अमेजन तथा गूगल इत्यस्य क्षयः ४% अधिकं न्यूनः अभवत्, मेटा, माइक्रोसॉफ्ट इत्येतयोः २% अधिकं न्यूनता अभवत् समापनसमये डाउ जोन्स औद्योगिक औसतस्य क्षयः २.६% यावत् संकुचितः, नास्डैक कम्पोजिट् सूचकाङ्कः ३.४३% यावत् न्यूनः अभवत्;


समाचारस्य दृष्ट्या प्रथमं जुलैमासे अमेरिकी-रोजगारवृद्धिः अपेक्षितापेक्षया अधिकं मन्दतां प्राप्तवती, अप्रत्याशितरूपेण च बेरोजगारी-दरः वर्धितः, येन अमेरिकी-अर्थव्यवस्था मन्दतायाः मध्ये पतितुं प्रवृत्ता इति विपण्यस्य आतङ्कं प्रवर्धयति स्म प्रथमे त्रैमासिके अपेक्षितापेक्षया अधिकं एप्पल्-कम्पनी अन्तिम-आँकडा १७४.३ अब्ज-अमेरिकीय-डॉलर्-तः ८४.२ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं तीव्ररूपेण न्यूनीभूता । इति

अस्याः पृष्ठभूमितः फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं मार्केट्-अपेक्षाः तीव्रगत्या वर्धन्ते । सीएमई इत्यस्य फेडवाच्-उपकरणस्य अनुसारं सितम्बरमासे फेड-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना वर्तमानकाले ९७.५% अधिका अस्ति, तथा च सितम्बरमासे ५० आधारबिन्दुव्याजदरेषु कटौतीयाः सम्भावनायां मार्केट् पूर्णतया मूल्यं निर्धारितवान् अस्ति

संस्थानां दृष्ट्या गोल्डमैन् सैक्स इत्यनेन स्वस्य अपेक्षा वर्धिता यत् फेडरल् रिजर्व् अस्मिन् वर्षे २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति, तथा च सितम्बरमासे ५० आधारबिन्दुभिः व्याजदरेषु कटौतीं न निराकरोति सितम्बर-नवम्बर-मासेषु व्याजदरेषु प्रत्येकं ५० आधारबिन्दुभिः कटौतीं कर्तुं, तदनन्तरं प्रत्येकस्मिन् सत्रे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति क्रमशः ।

पूर्वफेडरल् रिजर्व-अर्थशास्त्रज्ञः क्लाउडिया साहमः अवदत् यत् यद्यपि अमेरिकादेशः अद्यापि मन्दगतिषु न पतितः तथापि सः "एकस्य विक्षोभजनकरूपेण समीपे अस्ति" इति । सा अपेक्षते यत् फेड् नीतिनिर्मातारः वर्धमानजोखिमान् गृहीत्वा स्वपद्धतिं पुनः मापनं कर्तुं शक्नुवन्ति।

नवीनतमवार्तानुसारं गोल्डमैन् सैच्स् इत्यनेन आगामिवर्षे अमेरिकादेशस्य मन्दतायां प्रवेशस्य सम्भावना १५% तः २५% यावत् वर्धिता।

सुवर्णादिसुरक्षितसंपत्तिषु मूल्येषु क्षयः अभवत्

परन्तु किञ्चित् असामान्यं किञ्चित् अस्ति यत् यदा अमेरिकी-शेयर-बजारे तीक्ष्ण-सुधारः भवति स्म, तदा बहुमूल्यधातु-सदृशानां सुरक्षित-आश्रय-सम्पत्त्याः मूल्यानि अपि तीव्र-वी-प्रवृत्त्या उद्भूताः, तीव्र-अवकाशाः अभवन् सत्रे लण्डन्-सुवर्णस्य क्षयः प्रायः ३.२% अभवत्, एकदा सत्रस्य समये स्पॉट्-रजतस्य ७% अधिकं न्यूनता अभवत् ।

सुवर्णस्य प्रवृत्तीनां विषये लोम्बार्ड् ओडियरस्य मुख्यविश्लेषकः सैमी चारः मन्यते यत् वर्तमानविपण्यस्य मुख्यचिन्ता आर्थिकमन्दतायाः जोखिमः अस्ति, तदनन्तरं भूराजनीतिकतनावः भवति सः अवदत् यत् अमेरिकादेशे आर्थिकस्थितयः स्वीकार्याः एव सन्ति, परिच्छेदाः, कार्यकर्तौ च महतीं वृद्धिं न प्राप्नुवन्ति । सुवर्णविपण्यस्य विषये सः मन्यते यत् अद्यतनजोखिमविमुखभावना सुवर्णमूल्यानां समर्थनं निरन्तरं करिष्यति।

के 2 एसेट् मैनेजमेण्ट् इत्यस्य शोधनिदेशकः जॉर्ज बौबोरास् इत्यनेन सूचितं यत् आर्थिकदत्तांशस्य हाले मृदुतायाः विषये मार्केट् चिन्तितः अस्ति, परन्तु गतशुक्रवासरस्य रोजगारस्य आँकडा अतिप्रतिक्रिया भवितुम् अर्हन्ति इति निष्कर्षं गतवान्। सः मन्यते यत् फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः अपेक्षाः निर्वाचनात् पूर्वं विपण्यस्य अस्थिरतां तीव्रं करिष्यन्ति, सुवर्णं च सुरक्षित-आश्रय-सम्पत्त्याः रूपेण अस्मिन् वातावरणे लाभं प्राप्स्यति |.

गुओजिन सिक्योरिटीज इत्यस्य मतं यत् सुवर्णस्य स्टॉकधारकाणां वृद्धेः आरम्भबिन्दुः फेडस्य बेन्चमार्कव्याजदरात् परं अन्येषां मौद्रिकनीतिसाधनानाम् शिथिलीकरणं भवति, तथा च बाजारस्य अपेक्षितव्याजदरे कटौतीसंभावनायां वृद्धिः वास्तविकसीमान्तशिथिलीकरणस्य प्रभावस्य स्थानं न गृह्णाति , सुवर्णस्य मूल्यं अपेक्षितपरिवर्तनस्य प्रतिक्रियारूपेण परिवर्तनस्य विस्तृतपरिधिं दर्शयति ।

सुवर्णस्य स्टॉकस्य प्रदर्शनं मुक्तं भविष्यति इति अपेक्षा अस्ति

अस्मिन् वर्षे आरम्भात् सुवर्णस्य उपरिभागे संसाधनस्य भण्डारः ५९.२३%, हुनान् गोल्ड ४३.८१%, चिफेङ्ग गोल्ड, शाण्डोङ्ग गोल्ड, जिजिन् माइनिंग् इत्येतयोः ३६.०८%, ३०.२८% वृद्धिः अभवत् । , तथा 26.87% क्रमशः डाउनस्ट्रीम कम्पनयः वर्धमानव्ययस्य कारणात् चाउ ताई सांग, कुइहुआ ज्वेलरी, लाओ फेङ्गक्सियाङ्ग, मिंगपाई ज्वेलरी, मङ्कालोङ्ग, चाओ एसर इत्यादीनां आभूषणकम्पनीनां शेयरमूल्यानि सर्वाणि अधिकानि न्यूनानि अभवन् २०% तः अधिकम् ।

सुवर्णखननभण्डारस्य प्रथमार्धस्य प्रदर्शनं सामान्यतया वर्धते इति अपेक्षा अस्ति । सूचीकृतानां कम्पनीनां मध्ये येषु सूचनाः जारीकृताः सन्ति, तेषु चिफेङ्ग गोल्ड, सिचुआन् गोल्ड, शाण्डोङ्ग गोल्ड, हुनान् गोल्ड च वर्षे वर्षे सर्वाधिकं शुद्धलाभवृद्धिः अस्ति, तदनन्तरं १३०.८%, ५६.५४%, ५३.४४%, हुनान् सिल्वर च तथा वेस्टर्न् गोल्ड इत्यनेन हानिः लाभरूपेण परिणतवती अस्ति .

चिफेङ्ग गोल्ड इत्यस्य अपेक्षा अस्ति यत् वर्षस्य प्रथमार्धे ७० कोटितः ७४ कोटि युआन् यावत् मूलकम्पनीयाः कारणं शुद्धलाभं प्राप्स्यति, यत् वर्षे वर्षे १२४.३९% तः १३७.२१% यावत् वृद्धिः अस्ति गतवर्षस्य समानकालस्य तुलने प्रतिवेदनकालस्य कालखण्डे सुवर्णस्य उत्पादनं विक्रयमूल्यानि च

शुद्धलाभपरिमाणस्य दृष्ट्या जिजिन् माइनिंग् प्रथमस्थाने अस्ति । कम्पनी १४.५५ अरब युआन् तः १५.४५ अरब युआन् यावत् भागधारकाणां कृते शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे ४१% तः ५०% यावत् वृद्धिः अस्ति प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः मुख्यखनिजपदार्थानाम् उत्पादनं वर्षे वर्षे वर्धितम्, खनितस्य सुवर्णस्य, खनितस्य रजतस्य च उत्पादनं वर्षे वर्षे क्रमशः ९.६%, ५.३%, १.३% च वर्धितम् । तथा विक्रयमूल्यं वर्षे वर्षे वर्धितम्।

तदनन्तरं शाण्डोङ्ग गोल्ड, चिफेङ्ग गोल्ड, हुनान् गोल्ड, सिचुआन् गोल्ड इत्येतयोः शुद्धलाभः क्रमशः १३५ अर्ब युआन्, ७२ कोटि युआन्, ४१९ मिलियन युआन्, १४५ मिलियन युआन् च अधिकः अभवत्


विपण्यदृष्टिकोणं प्रतीक्षमाणः। गुओजिन् सिक्योरिटीज इत्यनेन उक्तं यत् सितम्बरमासस्य व्याजदरसभायाः मासद्वयात् न्यूनं समयः अस्ति तथा च अगस्तमासस्य अन्ते जैक्सनहोल्-समागमः भविष्यति, अतः फेडरल् रिजर्वस्य अन्येषां मौद्रिकनीतिसाधनानाम् अथवा तुलनपत्राणां समायोजनेषु निरन्तरं ध्यानं दातुं आवश्यकम् अस्ति। सम्प्रति सुवर्णस्य मूल्यानां सापेक्षतया सुवर्णस्य स्तम्भनस्य अनुभवः भवति, मुख्यतया सुवर्णस्य मूल्येषु गहनसुधारस्य विषये विपण्यचिन्तायां तथा च कार्यप्रदर्शनस्य विषयेषु अस्मिन् वर्षे सीमितव्ययवृद्ध्या सुवर्णस्य भण्डारस्य प्रदर्शनं उत्तमरीत्या मुक्तं भविष्यति।

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : ज़ी यिलान्

प्रूफरीडिंग : रण यांकिंग

दत्तांशनिधिः