समाचारं

कम्बोडियादेशे चीनीयकम्पनीद्वारा कृतस्य ड्रेक्सोन् फुनान् नहरस्य निर्माणं यथानिर्धारितं प्रारब्धम्, "कम्बोडियादेशिनः स्वयमेव श्वसितुम् अर्हन्ति" इति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालं लाई जियाकी] अगस्तमासस्य ५ दिनाङ्के कम्बोडियादेशे ड्रेक्सोन् फुनान् नहरपरियोजनायाः भूमिपूजनसमारोहः यथानिर्धारितः अभवत्। कम्बोडियादेशस्य प्रधानमन्त्री हुन मनाई इत्यनेन भूमिपूजनसमारोहे "अस्माभिः सर्वथा एतस्य नहरस्य निर्माणं कर्तव्यम्" इति उक्तस्य अनन्तरं सः परियोजनायाः आरम्भस्य बटनं नुदति स्म, वायुतले आतिशबाजीः प्रहारितवन्तः, ढोलः च ध्वनितवान्

कम्बोडियादेशस्य ख्मेर-टाइम्स्-पत्रिकायाः ​​भूमिपूजन-समारोहस्य वर्णनं कृतम् यत् “देशभक्ति-राष्ट्रीय-एकतायाः च चिह्नितः भव्यः समारोहः” इति । यदा सम्पन्नं भविष्यति तदा १८० किलोमीटर् दीर्घः ड्रेक्सोन् फुनान् नहरः कम्बोडियादेशस्य महत्त्वपूर्णः जलमार्गः भविष्यति, येन अन्तर्राष्ट्रीयनौकायानस्य कृते समीपस्थे वियतनामदेशे देशस्य महती निर्भरता न्यूनीकरिष्यते, तस्य आर्थिकवृद्धेः मार्गः च प्रशस्तः भविष्यति यथा हाङ्ग मानेट् पूर्वं वर्णितवान् यत् "कम्बोडियादेशिनः अन्ततः स्वनासिकाद्वारा श्वसितुम् अर्हन्ति" इति ।

एषा परियोजना चीनदेशस्य उद्यमेन निर्मिता भविष्यति। गतवर्षस्य अक्टोबर् मासे तृतीयस्य "बेल्ट् एण्ड् रोड्" अन्तर्राष्ट्रीयसहकारशिखरसम्मेलनस्य समये कम्बोडिया-सर्वकारः चीन-रोड्-एण्ड्-ब्रिज् च नहरपरियोजनाय निवेशरूपरेखासम्झौते हस्ताक्षरं कृतवन्तौ

अगस्तमासस्य ५ दिनाङ्के कम्बोडियादेशस्य प्रधानमन्त्री हुन मनाई तस्य पत्नी च बून् रानी (मध्यम्) च ड्रेक्सोन् फुनान् नहरस्य भूमिपूजनसमारोहस्य आरम्भार्थं बटनं दबातुम्। दृश्य चीन

यथा प्रधानमन्त्रिणा हुन मनेट् इत्यनेन पूर्वं उक्तं यत्, ड्रेक्सोन् फुनान् नहरः एकः "ऐतिहासिकः" परियोजना अस्ति, या कम्बोडिया "अस्माकं स्वनासिकाद्वारा श्वसितुम्" सुनिश्चितं करिष्यति।

ड्रेक्सोन् फुनान् नहरः कम्बोडियादेशस्य राष्ट्रियरणनीतिकपरियोजना अस्ति किलोमीटर् । परियोजनायाः समाप्त्यर्थं चतुर्वर्षं यावत् समयः भवितुं शक्नोति, तस्य व्ययः च प्रायः १.७ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां कृते भविष्यति । हाङ्ग मनाई इत्यनेन उक्तं यत् नहरः "निर्माणं, संचालनं, स्थानान्तरणं च" (BOT) विकासपरियोजना अस्ति, अतः कम्बोडिया-सर्वकारेण प्रत्यक्षतया परियोजनावित्तपोषणं न कर्तव्यं भविष्यति। कम्बोडियादेशस्य आधिकारिकसर्वकारेण जारीकृतस्य ग्राण्ड कैनाल् परियोजना ज्ञापनपत्रस्य अनुसारं ग्राण्ड कैनाल् परियोजनायाः विकासाय धनं कम्बोडियादेशस्य राज्यस्वामित्वयुक्तेभ्यः उद्यमेभ्यः, स्थानीयनिजीव्यापारेभ्यः तथा च चाइना रोड् एण्ड् ब्रिज इन्जिनियरिंग कम्पनी लिमिटेड् (चीन रोड् एण्ड् ब्रिज) इत्यस्मात् भवति .

बिन्दुयुक्ता रेखा ड्रेक्सेल् फुनान् नहर "Nikkei Asian Review" इति ।

कम्बोडियादेशस्य नीतिचिन्तनसमूहस्य एशियन विजन इन्स्टिट्यूट् इत्यस्य शोधकर्तारः येन समनाङ्गः अगस्तमासस्य ५ दिनाङ्के ख्मेर टाइम्स् इति पत्रिकायां विश्लेषणं लिखितवान् यत् १८० किलोमीटर् दीर्घा एषा आधारभूतसंरचनापरियोजना २०३० तमे वर्षे कम्बोडियादेशस्य साकारीकरणस्य कुञ्जी भविष्यति।अस्ति चीनस्य २०५० तमे वर्षे उच्चमध्यम-आय-देशः उच्च-आय-देशः च भवितुम् प्रमुखं चालकशक्तिः । सः अनुमानयति यत् ड्रेक्सेल् फुनान् नहरः प्रथमवर्षे कम्बोडिया-सर्वकाराय ८८ मिलियन-डॉलर्-रूप्यकाणां राजस्वं जनयिष्यति, २०५० तमे वर्षे च एतत् आकङ्कणं प्रतिवर्षं ५७० मिलियन-डॉलर्-रूप्यकाणि प्राप्स्यति

गन् सन्नान् इत्यनेन उक्तं यत् समाप्तेः अनन्तरं ड्रेक्सोन् फुनान् नहरः कम्बोडियादेशस्य प्रत्यक्षसमुद्रमार्गस्य स्थापनायां साहाय्यं करिष्यति, यत् अन्तर्राष्ट्रीयनौकायानार्थं समीपस्थे वियतनामदेशे कम्बोडियादेशस्य निर्भरतां ७०% पर्यन्तं न्यूनीकर्तुं शक्नोति। एतेन न केवलं रसददक्षतायां सुधारः भवति, अपितु कम्बोडिया-विदेशयोः मध्ये व्यापारस्य निवेशस्य च सुविधा भवति, येन आर्थिकवृद्धेः नूतनाः मार्गाः उद्घाटिताः भवन्ति तदतिरिक्तं ड्रेक्सोन् फुनान् नहरः मेकाङ्गनद्याः जलप्रवाहं नियन्त्रयितुं, बाढजोखिमान् न्यूनीकर्तुं, कृषिक्षेत्रस्य कृते अधिकं विश्वसनीयं सिञ्चनं प्रदातुं, जलकृष्यक्षेत्रस्य कृते अधिकपर्याप्तजलसंसाधनं च प्रदातुं शक्नोति नहरस्य पार्श्वे स्थितानां क्षेत्राणां कृते परियोजना एतेषु क्षेत्रेषु पर्यटनस्य विकासं प्रोत्साहयितुं, अधिकानि कार्याणि आयं च सृजति, आर्थिकविविधीकरणं च प्राप्तुं शक्नोति

अगस्तमासस्य ५ दिनाङ्के ड्रेक्सेल् फुनान् नहरस्य भूमिपूजनम् अभवत् । आईसी फोटो

परन्तु मूलतः कम्बोडिया-देशस्य जनानां लाभं आनेतुं उद्दिष्टा एषा परियोजना वियतनाम-देशेन प्रश्नं कृतवती यत् एतेन मेकाङ्ग-डेल्टा-देशे जलस्य अभावः भविष्यति, स्थानीय-पारिस्थितिकीतन्त्रस्य क्षतिः च भविष्यति इति

विदेशीयसंशयानां सम्मुखे कम्बोडियादेशस्य उपप्रधानमन्त्री विकासपरिषदः प्रथमोपाध्यक्षः च सन झान्तुओ इत्यनेन अस्मिन् वर्षे मेमासे निक्केई एशियाई समीक्षायां लेखः प्रकाशितः यत् तस्य प्रतिक्रियारूपेण ड्रेक्सेल् फुनान् नहरपरियोजना जलस्य प्रमुखपरिवर्तनं निवारयिष्यति इति मेकाङ्गनद्याः स्तरं कृत्वा क्षेत्रे स्थिरतां निर्वाहयति । पूर्णपारदर्शितायाः सिद्धान्तस्य अनुरूपं कम्बोडियादेशेन २०२३ तमस्य वर्षस्य अगस्तमासे परियोजनायाः विवरणं मेकाङ्गनद्याः आयोगाय सूचितम् । तस्मिन् एव काले ४८ अन्तर्राष्ट्रीयविशेषज्ञाः अस्याः परियोजनायाः सम्भाव्यपर्यावरणप्रभावानाम् विस्तृतं मूल्याङ्कनं करिष्यन्ति येन एतत् सुनिश्चितं भवति यत् एषा मेकाङ्गनद्याः जलमार्गस्य प्राकृतिकविरासतां सम्मानयति तथा च कम्बोडियादेशेन हस्ताक्षरितेन मेकाङ्गनदीबेसिनविकाससहकार्यसम्झौतेन सह पूर्णतया सङ्गतं भवति, लाओस्, थाईलैण्ड्, वियतनाम च १९९५ तमे वर्षे।समझौता"।

कम्बोडियादेशस्य रॉयल एकेडमी इत्यस्य अध्यक्षः सोङ्ग डु इत्यनेन सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यनेन सह साक्षात्कारे उक्तं यत् वियतनामस्य वास्तविकचिन्ता कम्बोडियादेशस्य नियन्त्रणं नष्टं भवति। सः अवदत् यत् यदि कम्बोडियादेशे नहरः स्यात् तर्हि वियतनामदेशः कम्बोडियादेशस्य आयातनिर्यातयोः नियन्त्रणं कर्तुं न शक्नोति, पारगमनयानस्य शुल्कं च ग्रहीतुं न शक्नोति इति फलतः वियतनामदेशस्य निवेशकानां कृते प्रतिस्पर्धा कर्तुं कठिनम् अस्ति ।

"लियान्हे ज़ाओबाओ" इत्यनेन उक्तं यत् कम्बोडिया-देशस्य जनाः चिरकालात् सर्वकारस्य उपरि वियतनाम-समर्थकत्वेन आरोपं कुर्वन्ति, हुन मनाई इत्यस्य सत्तां प्राप्तस्य अनन्तरं सः स्वपितुः पूर्वप्रधानमन्त्री हुन् सेन् इत्यस्मात् भिन्नं प्रतिबिम्बं स्थापयितुम् इच्छति स्म, अतः सः प्रचारार्थं आग्रहं कृतवान् तस्य घरेलुप्रतिबिम्बं समर्थनं च वर्धयितुं Drexon Funan Canal परियोजना। परन्तु अपरपक्षे कम्बोडियादेशः वियतनाम-देशेन सह स्वस्य मैत्रीसम्बन्धस्य क्षतिं कर्तुम् न इच्छति । हाङ्ग मनाई गतवर्षस्य दिसम्बरमासे वियतनामदेशं गतः, मुख्यतया ड्रेक्सोन् फुनान् नहरपरियोजनायाः विषये वियतनामस्य चिन्ताम् दूरीकर्तुं आशां कुर्वन्।

अमेरिकादेशः अपि दावान् अकरोत् यत् अस्याः परियोजनायाः “क्षेत्रीयजलसंसाधनप्रबन्धने, कृषिस्थायित्वे, सुरक्षायां च सम्भाव्यप्रभावाः” सन्ति । अस्मिन् नहरस्य चीनदेशस्य निवेशः कम्बोडियादेशे स्वस्य प्रभावस्य विस्तारार्थं दक्षिणपूर्व एशियायां च सैन्यसन्निधिविस्तारार्थं च इति जनमतस्य अनुमानमपि अस्ति हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायां उक्तं यत् अमेरिकादेशेन अस्मिन् क्षेत्रे चीनस्य सैन्यप्रभावस्य विषये बहुवारं चिन्ता प्रकटिता अस्ति। परन्तु अमेरिकीदेशस्य स्वकीयं माध्यमं The Diplomat इति न मन्यते यत् चीनदेशः Drexel Funan Canal परियोजनायाः सैन्यलाभं प्राप्तवान् इति । प्रतिवेदनानुसारं ड्रेक्सेल् फुनान् नहरस्य गभीरता, विस्तारः च चीनीययुद्धपोतानां वहनं कठिनम् अस्ति, तथा च उच्चसमुद्रेषु सामरिकस्थानेषु न सम्बद्धम् अस्ति समुद्रयानस्य अपि रेलमार्गस्य अपेक्षया अधिकं अकुशलं भवति तथा च नहरस्य प्रायः अस्ति सैन्यलाभं नास्ति तथा च तस्य कृते "सुरक्षितम्" अस्ति ।

"मूलभूतरूपेण चीनस्य वर्धमानप्रभावस्य प्रति अमेरिका-वियतनामयोः सतर्कता प्रतिरोधश्च एषा एव।" not substantive कारणं यत् वियतनामदेशः कम्बोडिया-अर्थव्यवस्थायां स्वस्य प्रभावं नष्टं कर्तुं न इच्छति, चीन-देशेन सह तीव्र-क्षेत्रीय-स्पर्धायां अमेरिका-देशः च चीन-देशः कम्बोडिया-देशे दक्षिणपूर्व-एशिया-देशे वा स्वस्य प्रभावस्य विस्तारं द्रष्टुम् न इच्छति

अस्मिन् वर्षे एप्रिलमासे कम्बोडियादेशस्य पूर्वप्रधानमन्त्री हुन् सेन् स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु एकं दीर्घं पोस्ट् प्रकाशितवान् यत् सः अभिलेखं सीधां कृतवान्, यत्र नहरपरियोजनायाः सैन्यप्रयोजनं नास्ति इति बोधयन्। सः लेखे आलोचनां कृतवान् यत् केचन जनाः ये "मित्राः न सन्ति" ते तथ्यं कल्पयित्वा ड्रेक्सोन् फुनान् नहरस्य यथार्थं उद्देश्यं विकृत्य निन्दनीयानि टिप्पण्यानि कुर्वन्ति

हुन सेन् इत्यनेन अपि आग्रहः कृतः यत् ये किमपि न इति विषये कोलाहलं कुर्वन्ति ते चीनविरोधी भूराजनीतिक-रणनीतिक-आवश्यकतानां पूर्तये कम्बोडिया-देशस्य निन्दां त्यजन्तु "अस्माकं मस्तिष्कं वर्तते, भवद्भिः इव राष्ट्रहितं च विचारयन्तु। यूयं धनिनः देशाः अस्मान् दरिद्रान् देशान् अवहेलयन्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।