समाचारं

कदिरोवः स्वस्य स्वास्थ्यस्य विषये अफवाः प्रतिक्रियारूपेण दत्तवान् यत् सः "अत्यन्तं स्वस्थः अस्ति, प्रत्येकं मासत्रये शारीरिकपरीक्षां करोति" इति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] RIA Novosti, TASS इत्यादयः बहवः रूसीमाध्यमाः चतुर्थे दिनाङ्के निवेदितवन्तः यत् रूसी चेचनगणराज्यस्य नेता कदिरोवः "रूस 1" टीवी-स्थानकस्य साक्षात्कारं स्वीकृतवान्, तस्य स्वास्थ्यस्य विषये अफवाः प्रतिक्रियां दत्तवान् इति सः " सर्वथा स्वस्थः" इति ।

चतुर्थे दिनाङ्के आरआईए नोवोस्टी इत्यादिभ्यः रूसीमाध्यमेभ्यः प्राप्तानां समाचारानुसारं कदिरोवः स्वस्य स्वास्थ्यस्य विषये अफवाः प्रतिक्रियां दातुं "रूस १" टीवी-स्थानकस्य साक्षात्कारं स्वीकृतवान्स्रोतः - रूसी मीडिया विडियो स्क्रीनशॉट

आरआईए नोवोस्टी इत्यस्य मते कादिरोवः एकस्मिन् साक्षात्कारे उक्तवान् यत् सः प्रातःकाले व्यायामं करोति। कदिरोवः अवदत् यत् सः स्वस्य स्वास्थ्यस्य विषये पाश्चात्यमाध्यमेषु प्रकाशितानां समाचारेषु ध्यानं न ददाति यत् "ते अस्माकं (चेचेन) गणराज्ये अराजकतां जनयितुं एतान् दावान् कल्पयन्ति।"

पूर्वं "कादिरोवः आस्पतेः निक्षिप्तः" इति वार्ता अन्तर्जालमाध्यमेन प्रादुर्भूतवती, परन्तु सः स्वयमेव तस्य अफवाः खण्डितवान् । यथा, गतवर्षस्य सेप्टेम्बरमासे "कादिरोवस्य स्वास्थ्यस्य स्थितिः क्षीणा अभवत्, तस्मात् सः मास्को-नगरस्य चिकित्सालये चिकित्सालये स्थापितः" इति समाचाराः प्राप्ताः । कदिरोवः तस्मिन् एव मासे १७ दिनाङ्के सामाजिकमञ्चे टेलिग्राम इत्यत्र स्वस्य भ्रमणस्य भिडियो स्थापितवान्, तत्सहितं पाठं च अवदत् यत्, "ये अन्तर्जालस्य सत्यं असत्यं च भेदं कर्तुं न शक्नुवन्ति, तेषां कृते बहिः भ्रमणं कृत्वा ताजा वायुः श्वसितुम् अहं दृढतया अनुशंसयामि" इति .