समाचारं

आक्रमणे अन्यः हमास-नेता मृतः!इजरायलविरुद्धं प्रतिकारं कर्तुं इराणस्य योजना उजागरिता

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये इजरायलस्य वायुसेना एकं वक्तव्यं प्रकाशितवती यत् अद्यैव गाजापट्टिकायां हमासस्य आर्थिकविभागस्य प्रमुखस्य अबेद् अल्जेरी इत्यस्य उपरि आक्रमणं कृत्वा वधार्थं युद्धविमानानाम् उपयोगः कृतः

हमासस्य वरिष्ठाधिकारिणः क्रमेण आक्रमणेषु मृताः, मध्यपूर्वे "छायायुद्धम्" च प्रसृतं, अन्तर्राष्ट्रीयं ध्यानं निरन्तरं आकर्षयति केचन विशेषज्ञाः नन्दु-सञ्चारकर्तृभ्यः विश्लेषणं कृतवन्तः यत् इजरायल् इराणस्य नेतृत्वे "प्रतिरोधस्य अक्षं" दुर्बलं कर्तुं प्रयतते, इराणस्य चेतावनीम् अपि ददाति। सूत्रानुसारं इरान्-देशः ५ दिनाङ्के एव इजरायल्-देशे आक्रमणं कर्तुं शक्नोति, लेबनान-देशस्य हिजबुल-सङ्घः च अत्र सम्मिलितः भवितुम् अर्हति ।

अगस्तमासस्य ४ दिनाङ्के इजरायलस्य "आयरन डोम्" इति वायुरक्षाव्यवस्था उत्तरे इजरायल्-देशस्य गैलील-क्षेत्रे प्रहारं कृतं रॉकेट्-आघातं अवरुद्धवती ।सिन्हुआ समाचार एजेन्सी/ए.पी

क्रमशः आक्रमणेषु हमासस्य वरिष्ठाधिकारिणः मृताः

नन्दुः पूर्वं ज्ञापितवान् यत् ३१ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेता इस्माइल हनियेः इरान्-देशस्य भ्रमणकाले आक्रमणे मृतः परदिने इजरायलसैन्येन एकं वक्तव्यं प्रकाशितं यत् अद्यैव हमासस्य सैन्यपक्षस्य नेता मोहम्मद डेव इत्यस्य उपरि आक्रमणं कृत्वा तं मारितवान् इति।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये इजरायलस्य वायुसेना एकं वक्तव्यं प्रकाशितवती यत् अद्यैव गाजापट्टिकायां हमासस्य आर्थिकविभागस्य प्रमुखस्य अबेद् अल्जेरी इत्यस्य उपरि आक्रमणं कृत्वा वधार्थं युद्धविमानानाम् उपयोगः कृतः

इस्माइल हनीयेहस्य आक्रमणे मृत्योः अनन्तरं शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः प्राध्यापकः डिङ्ग लाङ्गः नन्दु-सञ्चारकर्तृभ्यः विश्लेषणं कृतवान् यत् इजरायल् इराणं तस्य "एजेण्ट्" च बहु द्वेष्टि, प्रतिकारं कर्तुम् इच्छति च। यदा सर्वे हिजबुल, हुथी, हमास इत्येतयोः विरुद्धं सैन्यप्रहारं वर्धयिष्यन्ति इति चिन्तयन्ति स्म तदा ते प्रतिकारार्थं "शिरःच्छेदनम्" इति कार्यं चिनोति स्म, इराणस्य अक्षस्य नेतृत्वे "प्रतिरोधं" अपि दुर्बलं कृतवन्तः

यथा मध्यपूर्वे "प्रॉक्सीयुद्धम्" निरन्तरं प्रचलति तथा इराकस्य प्रधानमन्त्रिणः मीडियाकार्यालयेन चतुर्थे स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् इराकस्य प्रधानमन्त्री सूदानी तस्मिन् दिने अमेरिकीविदेशसचिवेन ब्लिङ्केन् इत्यनेन सह दूरभाषेण बोधयति यत् एतत् वर्धनं निवारयति इति क्षेत्रीयस्थितेः गाजापट्ट्यां इजरायलस्य आक्रामकतां स्थगयितुं, लेबनानादिस्थानेषु संघर्षस्य प्रसारं निवारयितुं च निर्भरं भवति

मध्यपूर्वे “छायायुद्धम्” नियन्त्रणात् बहिः सर्पिलरूपेण प्रचलति

मध्यपूर्वे "छायायुद्धम्" निरन्तरं नियन्त्रणात् बहिः गच्छति सर्वे पक्षाः "एजेण्ट्"-अप्रत्यक्ष-क्रियाभिः च युद्धं कुर्वन्ति, युद्धं च निरन्तरं प्रसरति ।

लेबनानदेशस्य हिजबुल-सङ्घस्य बीकन्-टीवी-स्थानकस्य चतुर्थे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हिजबुल-सङ्घः तस्मिन् दिने प्रातःकाले उत्तर-इजरायल-देशे दर्जनशः "कट्युशा"-रॉकेट्-प्रहारं कृतवान् समाचारानुसारं तृतीये दिनाङ्के दक्षिणलेबनानदेशे इजरायलस्य आक्रमणस्य प्रतिक्रियारूपेण एतत् अभवत् । ५ तमे स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन ज्ञापितं यत् तस्मिन् दिने प्रातःकाले इजरायलस्य ड्रोन्-यानेन देशस्य दक्षिणदिशि स्थिते मेस्-जबाल्-नगरे आक्रमणं कृत्वा द्वौ जनाः मृतौ

यद्यपि इजरायलसैन्येन अद्यापि हनियेहस्य हत्यायाः विषये किमपि टिप्पणी न कृता तथापि इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन स्थानीयसमये अगस्तमासस्य ३ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इराणस्य महर् न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल् इत्यनेन अस्य अभियानस्य परिकल्पना कृता कार्यान्विता च इति अमेरिकी सरकार।

इस्लामिकक्रान्तिकारिरक्षकदलेन इरान् हनीयेहस्य प्रतिशोधं करिष्यति तथा च "इजरायलशासनं समुचितसमये स्थाने च निश्चितरूपेण घोरदण्डं प्राप्स्यति" इति बोधयति स्म

पूर्वं हमास-सङ्घः हनिया-नगरस्य आक्रमणस्य निन्दां कृत्वा वक्तव्यं प्रकाशितवान्, आक्रमणकर्तुः विरुद्धं प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् । परन्तु डिङ्ग लाङ्ग इत्यस्य मतं यत् हमासस्य बलं क्षतिग्रस्तं जातम्, प्रतिकारं करोति चेदपि तीव्रता विनाशकारी शक्तिः च विशेषतया महती न भविष्यति।

अमेरिकी-माध्यमेन तृतीय-दिनाङ्के अमेरिकी-इजरायल-सर्वकार-अधिकारिणः उद्धृत्य, इरान्-देशः ५-दिनाङ्कात् एव इजरायल्-देशे आक्रमणं कर्तुं शक्नोति, लेबनान-हिजबुल-सङ्घः च अत्र सम्मिलितः भवितुम् अर्हति इति ज्ञापितवान् अमेरिका, ब्रिटेन, फ्रान्स इत्यादयः पक्षाः सम्बन्धितपक्षेभ्यः संयमं कर्तुं, स्थितिं वर्धयितुं परिहरितुं च आह्वानं कृतवन्तः।

रिपोर्ट्ड् : नंदु रिपोर्टर लिआङ्ग लिङ्गफेई