समाचारं

१० वाहनसम्बद्धानां कम्पनीनां चयनं कृतम्, यत्र BYD, Chery च फॉर्च्यून ग्लोबल ५०० मध्ये अस्ति, यत्र औसत दैनिकराजस्वं १० कोटिभ्यः अधिकं भवति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः वु काई

अगस्तमासस्य ५ दिनाङ्के २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० इति सूचीः प्रकाशिता ।


चित्रस्य स्रोतः : टाइम्स् फाइनेन्स इत्यस्य छायाचित्रम्

चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति तेषु "आटोमोबाइल-आटो-पार्ट्स्" इत्यस्य विकासः अधिकं प्रमुखः अस्ति कुलम् १० चीनीय-वाहन-आटो-पार्ट्स्-कम्पनयः अस्मिन् सूचौ प्रविष्टाः सन्ति एसएआईसी समूहः १०५.२ अरब अमेरिकीडॉलर् राजस्वं प्राप्य शीर्ष १०० कम्पनीषु अस्ति, ९३ तमे स्थाने अस्ति । BYD इति चीनीयकम्पनी यस्याः क्रमाङ्कनं सर्वाधिकं सुधारितम् अस्ति, पूर्ववर्षात् ६९ स्थानानि वर्धिता । चेरी होल्डिङ्ग्स् प्रथमवारं सूचीं प्रविष्टवती ।

विशेषतः चीनदेशस्य वाहनस्य, भागानां च कम्पनयः ये फॉर्च्यून ग्लोबल ५०० सूचीयां प्रविष्टाः, ते सन्ति SAIC Motor, FAW Group, BYD, Guangzhou Automobile Group, Geely Holding, BAIC Group, Dongfeng Motor Group, CATL, Chery Holdings च


दत्तांशस्रोतः : "भाग्यम्" सूची, चित्रस्रोतः : टाइम्स् फाइनेन्शियल चार्टिङ्ग्

सूचीस्थेषु १० कम्पनीषु अधिकांशकम्पनीनां श्रेणी गतवर्षस्य तुलने वर्धिता अस्ति । बृहत्तमं श्रेणीसुधारं प्राप्तवती चीनीयकम्पनी इति नाम्ना BYD इत्यनेन पूर्ववर्षस्य तुलने ६९ स्थानानि स्वक्रमाङ्कने सुधारः कृतः । तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीयां प्रवेशं कृत्वा CATL इत्यस्य राजस्वं ५६.६ अरब अमेरिकी डॉलरं यावत् अधिकं वर्धितम् । तदतिरिक्तं जीली होल्डिङ्ग् इत्यस्य राजस्वक्रमाङ्कनं अपि ४० स्थानानि सुदृढं कृत्वा १८५ तमे स्थाने अभवत्, यत् ७० अमेरिकी-डॉलर्-अर्ब-अङ्कं अतिक्रान्तम् ।

यद्यपि चेरी होल्डिङ्ग्स् प्रथमवारं सूचीयां अस्ति, ३९.१ अब्ज अमेरिकीडॉलर् राजस्वेन ३८५ तमे स्थाने अस्ति तथापि शुद्धसम्पत्तौ तस्य प्रतिफलनं उद्योगे सर्वोच्चस्थानेषु अस्ति फॉर्च्यून ग्लोबल ५०० सूचीयां चेरी होल्डिङ्ग्स् इत्यस्य स्थानं ३५% शुद्धसम्पत्तौ प्रतिफलं प्राप्य ४० तमे स्थाने अस्ति । CATL तथा BYD इत्येतयोः शुद्धसम्पत्त्याः प्रतिफलनं चीनदेशे शीर्षदशसु अपि अस्ति, यत् तेषां प्रभावशालिनीं लाभप्रदतां प्रतिबिम्बयति ।

सूचीयां १० वाहन-पार्ट्स्-कम्पनीषु BYD, Xiaomi च विशेषतया उत्तमं प्रदर्शनं कृतवन्तौ ।

अस्मिन् सूचौ BYD इत्यस्य स्थानं १४३ तमे स्थाने अस्ति, यत्र राजस्वं ८५.१ अब्ज अमेरिकी-डॉलर् यावत् अस्ति, राजस्वस्य दृष्ट्या एषा चीनस्य तृतीय-बृहत्तम-कार-कम्पनी अस्ति, सर्वाधिकं राजस्वं प्राप्तवती निजीकार-कम्पनी च अस्ति । अस्मिन् वर्षे जुलैमासे BYD इत्यस्य ८० लक्षतमं नूतनं ऊर्जावाहनं विधानसभारेखातः लुठितम् । फॉर्च्यून चाइनीज इत्यनेन टिप्पणी कृता यत् नूतन ऊर्जावाहन-उद्योगे BYD इत्यस्य उपलब्धयः चीनस्य वाहन-उद्योगस्य कृते नूतन-ऊर्जा-क्षेत्रे महतीं सफलतां जनयन्ति।

तदतिरिक्तं चीनस्य नूतन ऊर्जावाहन-उद्योगे कृष्णाश्वः इति नाम्ना शाओमी ३९७ तमे स्थाने अस्ति । यद्यपि २०२३ तमे वर्षे शाओमी इत्यस्य राजस्वं अद्यापि वाहनव्यापारः न समाविष्टः तथापि विश्लेषकाः वदन्ति यत् वाहनव्यापारात् प्राप्तस्य राजस्वस्य प्रभावः सूचीयां कम्पनीयाः भविष्यस्य क्रमाङ्कने भविष्यति। शाओमी समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लेइ जुन् इत्यनेन बहुवारं उक्तं यत् सः १५ तः २० वर्षेषु विश्वस्य शीर्षपञ्चसु वाहननिर्मातृषु अन्यतमः भविष्यति।

उपर्युक्तकम्पनीनां अतिरिक्तं चाङ्गन् आटोमोबाइलस्य मूलकम्पनी चाइना आयुधसाधनसमूहकम्पनी लिमिटेड् अस्मिन् वर्षे ३४३ तमे स्थाने अभवत्

सुप्रसिद्धा घरेलु-वाहन-भाग-आपूर्तिकर्ता, प्रौद्योगिकी-कम्पनी च हुवावे १०३ तमे स्थाने अस्ति, यत्र गतवर्षे ९९.५ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम् । अस्मिन् क्षेत्रे हुवावेइ अद्यापि चीनदेशस्य प्रमुखा कम्पनी अस्ति इति टिप्पणीं कृतवती । हुवावे सम्प्रति चीनस्य वाहन-उद्योगे पार्ट्स्-आपूर्तिकर्तारूपेण गभीररूपेण संलग्नः अस्ति तया प्रारब्धः होङ्गमेङ्ग-स्मार्ट-अलायन्सः जुलै-मासे एकस्मिन् मासे ४०,००० तः अधिकानि वाहनानि विक्रीतवान् ।

विश्लेषकाः मन्यन्ते यत् उपर्युक्ताः कम्पनयः चीनीयकाराः विशेषतः विद्युत्काराः विश्वविपण्यं प्रति चालयन्ति । "हुआवे, BYD, CATL इत्यादीनि चीनीयकम्पनयः पूर्वमेव अतीव प्रतिस्पर्धात्मकाः विश्वस्तरीयाः कम्पनयः सन्ति।"

समग्रतया अस्मिन् वर्षे सूचीयां वाहन-भागकम्पनीनां प्रवेशस्य सीमा ४० अरब अमेरिकी-डॉलर्-समीपे अस्ति, न्यूनराजस्व-परिमाणयुक्ताः नूतनाः वाहन-कम्पनयः च सूचीयां न सन्ति

वैश्विकविपण्ये वाहन-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । स्वतन्त्रब्राण्ड्-अतिरिक्तं विदेशेषु बहवः कार-कम्पनयः अपि अस्मिन् सूचौ सन्ति ।

तेषु फोक्सवैगन-समूहः ३४८.४ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वेन सह सूचीयां ११ तमे स्थाने अस्ति, यत् पूर्ववर्षस्य अपेक्षया ४ स्थानानि अधिकम् अस्ति । अमेरिकन-नवीन-ऊर्जा-वाहन-विशालकायः टेस्ला-संस्था ११० तमे स्थाने अस्ति, यस्य राजस्वं ९६.८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् पूर्ववर्षात् ४२ स्थानानि कूर्दितवान् ।

तदतिरिक्तं प्रसिद्धाः बहुराष्ट्रीयकारकम्पनयः, टोयोटा, स्टेलान्टिस् समूहः, फोर्ड मोटर, जनरल् मोटर्स्, बीएमडब्ल्यू समूहः, मर्सिडीज-बेन्ज् समूहः, होण्डा मोटरः, हुण्डाई मोटरः, बोस्च्, निसान मोटर् इत्यादयः अपि भागकम्पनयः अपि अस्मिन् सूचौ सन्ति ।