समाचारं

चीनीयविद्युत्वाहनबैटरीकम्पनयः उदयमानविपण्येषु विस्तारं कुर्वन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्

प्रवासी संजाल, अगस्त ५तृतीये दिने दक्षिणचाइना मॉर्निङ्ग पोस्ट् वेबसाइट् इत्यत्र प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयविद्युत्वाहनानां बैटरीनिर्मातृणां च लैटिन अमेरिका इत्यादिषु उदयमानविपण्येषु स्वप्रभावस्य विस्तारः निरन्तरं भवति उदाहरणार्थं BYD तथा CATL इत्यनेन विदेशेषु विपण्येषु प्रवेशस्य योजनाः घोषिताः।

समाचारानुसारं BYD इत्यनेन यूरोपीय-लैटिन-अमेरिका-विपण्येषु विद्युत्वाहनानां परिचयस्य कृते अमेरिकी-ऑनलाइन-राइड-हेलिंग्-कम्पनी उबेर्-इत्यनेन सह जुलै-मासस्य ३१ दिनाङ्के बहुवर्षीय-सहकार्य-सम्झौते हस्ताक्षरं कृतम् CATL खननकम्पनीसहितं संघं निर्माय बोलिवियादेशे लिथियमलवणखननाधिकारद्वयं प्राप्स्यति।

अर्थशास्त्रज्ञगुप्तचर-एककस्य विश्लेषकः अवदत् यत् केषुचित् विपण्येषु विद्युत्वाहनानां माङ्गल्यं विस्फोटयिष्यति यतः देशाः बृहत् प्रोत्साहनं अनुदानं च प्रदास्यन्ति। अन्तर्राष्ट्रीयबुद्धिमान् परिवहनप्रौद्योगिकीसङ्घस्य महासचिवः झाङ्ग क्षियाङ्गः अवदत् यत् "केषुचित् देशेषु एतादृशाः नियमाः प्रवर्तन्ते यत् यदि आयातपरिमाणं निश्चितस्तरं अतिक्रमति तर्हि वाहननिर्मातृभिः स्थानीयतया निवेशः करणीयः, कारखानानां निर्माणं च करणीयम्। उदाहरणार्थं थाईलैण्ड्-ब्राजील्-देशयोः एताः नीतयः सन्ति केचन बृहत् चीनदेशीयाः कारनिर्मातारः विदेशेषु निवेशं किमर्थं चयनं करिष्यन्ति तस्य कारणं अस्ति यत् एतेषु विपण्येषु विद्युत्वाहनानां मागः अधिकः अस्ति तथा च निर्मातारः उचितं प्रतिफलं प्राप्नुयुः” इति।

Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।