समाचारं

चिप् युद्धक्षेत्रम्丨चिपविलम्बस्य अफवाः प्रति NVIDIA प्रतिक्रियाम् उद्योगशृङ्खलायां किं प्रभावः अस्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता नी युकिङ्ग् इत्यनेन शेन्झेन्-नगरात् वृत्तान्तः दत्तः

अधुना एनविडिया इत्यस्य ब्ल्याक्वेल् चिप्स् इत्यस्य विलम्बितवितरणस्य विषये सूचना बहु ध्यानं आकर्षितवती अस्ति ।

अस्मिन् विषये अगस्तमासस्य ५ दिनाङ्के एनवीडिया इत्यनेन २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रे उक्तं यत् - " यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गल्यम् अतीव प्रबलम् अस्ति, ब्लैकवेल् इत्यस्य नमूनापरीक्षाः व्यापकरूपेण आरब्धाः, वर्षस्य उत्तरार्धे उत्पादनं च वर्धते इति अपेक्षा अस्ति ततः परं वयं अफवासु टिप्पणीं न कुर्मः। " " .

एनवीडिया इत्यनेन स्वस्य चिप् श्रृङ्खलायाः नामकरणं स्वस्य आर्किटेक्चर इत्यस्य नामकरणेन कृतम् अस्ति, एनवीडिया इत्यनेन हॉपर आर्किटेक्चर इत्यस्य आरम्भः कृतः, येन एनवीडिया इत्यस्य व्यवसायः, स्टॉक् मूल्यं च उच्छ्रितं भवति स्म । अस्मिन् वर्षे एनवीडिया इत्यनेन ब्लैकवेल् आर्किटेक्चरं प्रारब्धम् एनवीडिया संस्थापकः मुख्यकार्यकारी च हुआङ्ग जेन्क्सन् मेमासे वित्तीयप्रतिवेदनसभायां अवदत् यत् "वयं वृद्धेः अग्रिमतरङ्गाय सज्जाः स्मः, तथा च ब्लैकवेल् मञ्चः पूर्णतया उत्पादनं कृतम् अस्ति।

परन्तु एनवीडिया इत्यस्य एआइ चिप्स् इत्यस्य डिजाइनदोषाः भवितुम् अर्हन्ति येन वितरणं मासत्रयं वा अधिकं वा विलम्बितुं शक्यते, अथवा मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां बृहत्ग्राहकानाम् प्रभावः भवति, येषां चिप्स् दशकोटिरूप्यकाणां आदेशः दत्तः इति मीडिया-माध्यमेषु सूचनाः सन्ति

एनवीडिया इत्यनेन प्रतिक्रिया दत्ता, अनेकेषां घरेलुकम्प्यूटिंग्-विद्युत्-आपूर्ति-शृङ्खला-कम्पनीनां अपि स्टॉक-मूल्यानां न्यूनता अभवत् । प्रेससमये फिई इण्डस्ट्रियल इत्यस्य ६%, इन्स्पर् इन्फॉर्मेशन इत्यस्य १.५८%, लक्सशेयर प्रिसिजन इत्यस्य ५.१४%, झोङ्गजी इनोलाइट् इत्यस्य ३.५१%, शेन्घोङ्ग टेक्नोलॉजी इत्यस्य ८.२१%, पेङ्गडिङ्ग् होल्डिङ्ग्स् इत्यस्य ४.८५% न्यूनता अभवत्

कम्प्यूटिंग्-विद्युत्-आपूर्ति-शृङ्खलायाः कियत् प्रभावः भविष्यति ?

एनवीडिया इत्यस्य ब्लैकवेल् उत्पादानाम् विमोचनात् आरभ्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलासु वृद्धिं कृतवान् । भण्डारण, पैकेजिंग प्रौद्योगिकी, संचारसंयोजनप्रौद्योगिकी, सर्वर-संयोजनं, कम्प्यूटिंग्-विद्युत्-पट्टे च, पूंजी-बाजारः निरन्तरं उन्मादं प्रवर्तयति

वैश्विकदृष्ट्या जीबी२०० सुपरचिपस्य अर्धचालकसम्बद्धानां आपूर्तिकर्तानां मध्ये एसके हाइनिक्सः, यः एच्बीएम, टीएसएमसी, चिप् फाउण्ड्री, एएसएम पैसिफिक, पैकेजिंग् उपकरणनिर्माता, चिप् परीक्षणकम्पनी केवाईईसी, बीएमसी चिप् निर्माता एएसपीड् इत्यादीनां उत्पादनं करोति server hardware-related Suppliers include Foxconn, Wistron, Delta यत् शक्तिं शीतलनसमाधानं च प्रदाति, ट्रांसीवरनिर्माता Innolight, गाइडरेलनिर्माता KingSlide इत्यादयः सन्ति

घरेलुबाजारं दृष्ट्वा, सर्वर आपूर्तिकर्ताः Fii तथा Inspur Information, तांबे केबल आपूर्तिकर्ता Luxshare Precision, ऑप्टिकल मॉड्यूल आपूर्तिकर्ता Zhongji InnoLight, PCB निर्माता Dingpeng Holdings, Shenghong Technology, इत्यादयः, तेषां सर्वेषां अप्रत्याशितघटनानां अनुभवः अभवत्।

परन्तु अगस्तमासे प्रवेशानन्तरं यथा यथा वितरणविलम्बस्य वार्ता प्रसृता तथा तथा बाह्यजगत् अपि ध्यानं दातुं आरब्धवान् यत् एतेन उद्योगशृङ्खलाकम्पनीनां आपूर्तिआदेशाः प्रभाविताः भविष्यन्ति वा इति। शेयरबजारस्य प्रदर्शनात् न्याय्यं चेत् अनेके आपूर्तिकर्ताः व्यापककारकाणां प्रभावेण क्षयः अनुभवन्ति स्म । यथा, अगस्तमासस्य २ दिनाङ्के TSMC स्थानीयरूपेण ५.२६% न्यूनीभूता, Fii तथा Shenghong Technology इत्येतयोः व्यापारदिनद्वयं यावत् क्रमशः पतितः ।

२ अगस्तदिनाङ्के शेन्गोङ्गप्रौद्योगिक्याः प्रतिभूतिकार्याणां विभागस्य प्रासंगिककर्मचारिणः अवदन् यत्, शेन्घोङ्ग टेक्नोलॉजी इत्यनेन एतां सूचनां लक्षितवती, परन्तु वर्तमानस्य कारखानस्य उत्पादनस्य, संचालनस्य च आधारेण सर्वं सामान्यरूपेण प्रचलति । शेन्घोङ्ग टेक्नोलॉजी इत्यस्य एनवीडिया इत्यनेन सह सम्बद्धं सहकार्यं कृतम् अस्ति सम्झौतेः अनुसारं विशिष्टविवरणं प्रकटयितुं न शक्यते।तदतिरिक्तं बहवः घरेलुसप्लायराः उक्तवन्तः यत् ते टिप्पणीं न करिष्यन्ति, ग्राहकसन्देशेषु टिप्पणीं न करिष्यन्ति वा प्रतिक्रियां न दास्यन्ति च।

यद्यपि एते एनवीडिया-अवधारणा-समूहाः अधुना एव पश्चात् पतिताः सन्ति तथापि वर्षस्य आरम्भात् अद्यापि तेषां लाभस्य भिन्न-भिन्न-प्रमाणं अनुभवितम् अस्ति । ५ अगस्तदिनाङ्के अपराह्णसमाप्तिपर्यन्तं शेन्घोङ्ग् प्रौद्योगिक्याः वर्षस्य आरम्भात् सर्वाधिकं वृद्धिः अभवत्, ७३.९२%, डिङ्गपेङ्ग होल्डिङ्ग्स् ५८.३७%, झोङ्गजी इनोलाइट् ४२.०७%, औद्योगिक Fii ३८.८२%, इन्स्पर् इन्फॉर्मेशन ७.१४ % च वृद्धिः अभवत् । .

अगस्तमासस्य ४ दिनाङ्के Fii Industrial इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितम्, यत्र राजस्वं २६६.०९ अरबं, वर्षे वर्षे २८.६९% वृद्धिः, शुद्धलाभः च मूलकम्पनीयाः कारणं ८.७४ अरबं, वर्षे वर्षे २२.०४% वृद्धिः, द्वयोः अपि कम्पनी सार्वजनिका अभवत् ततः परं समानकालस्य कृते नूतनानि उच्चतमानि स्थापितानि ।

वर्षस्य प्रथमार्धे अधिकांशः आपूर्तिशृङ्खलाप्रदर्शनस्य वृद्धिः अभवत् इति द्रष्टुं शक्यते । सम्प्रति ब्लैकवेल् चिप्स् इत्यस्य परीक्षणं कृत्वा लघुसमूहेषु निर्यातं क्रियते पूर्वोद्योगस्य अनुमानानुसारं बृहत्प्रमाणेन सामूहिकं उत्पादनं केवलं चतुर्थे त्रैमासिके एव आरभ्यते। विलम्बः वा न वा इति न कृत्वा २०२५ तमे वर्षे कार्यप्रदर्शने अधिकस्पष्टपरिवर्तनं भविष्यति इति अपेक्षा अस्ति ।

ब्लैकवेल् इत्यस्य प्रेषणप्रवृत्तिः का अस्ति ?

मीडिया-रिपोर्ट्-अनुसारं एनवीडिया-कम्पनी डिजाइन-समस्यानां समाधानार्थं TSMC-सहितं नूतन-परीक्षण-निर्माणं कुर्वती अस्ति । प्रतिवेदने इदमपि उक्तं यत् बहुभिः प्रासंगिकस्रोताभिः ज्ञातं यत् आगामिवर्षस्य प्रथमत्रिमासे यावत् बृहत्-परिमाणेन प्रेषणं अपेक्षितं नास्ति, ततः परं क्लाउड्-विक्रेतारः चिप्स्-प्राप्त्यर्थं प्रायः बृहत्-समूहेषु परिनियोजनाय प्रायः मासत्रयं यावत् समयः भवति

स्थगनस्य अफवाः अतिरिक्तं, अमेरिकीन्यायविभागः एनवीडिया विषये न्यासविरोधी अन्वेषणं आरभुं शक्नोति इति अपि वार्ता अस्ति, यत्र मुख्यतया विलय-अधिग्रहण-प्रकरणं एनवीडिया-व्यापार-प्रथाः च सन्ति यद्यपि एनवीडिया नूतनानां आव्हानानां सम्मुखीभवति तथापि उद्योगे वर्तमानस्थानं अद्यापि अग्रणी अस्ति, चिप् मञ्चस्य पारिस्थितिकीतन्त्रस्य च दृष्ट्या प्रतियोगिनां दूरं अतिक्रान्तम् अस्ति

काउण्टरपॉइण्ट् रिसर्च इत्यस्य उपसंशोधननिदेशकः ब्रैडी वाङ्गः पूर्वं २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातारं प्रति भविष्यवाणीं कृतवान् यत् एनवीडिया इत्यस्य डाटा सेण्टरस्य राजस्वं २०२४ तमे वर्षे ७२ अरब अमेरिकीडॉलर् अधिकं भविष्यति, यत् वर्षे वर्षे वर्धते १३४% इत्यस्य ।

व्यापारे वितरणविलम्बस्य नीहारस्य प्रभावः अन्तिमदत्तांशस्य उपरि निर्भरं भविष्यति। परन्तु मोर्गन स्टैन्ले इत्यस्य नवीनतमः प्रतिवेदनः अधिकं आशावादी अस्ति, “ यद्यपि किञ्चित् पुनर्निर्माणं आवश्यकं तथापि TSMC इत्यनेन Nvidia इत्यस्य Blackwell उत्पादनसमयं गृहीतुं शक्यते । फाउण्ड्री-आपूर्ति-शृङ्खलायाः अस्माकं अन्वेषणानन्तरं वयं मन्यामहे यत् ब्लैकवेल्-चिप्स्-उत्पादनं प्रायः सप्ताहद्वयं यावत् स्थगितम् भवितुम् अर्हति, परन्तु टीएसएमसी-प्रयत्नेन २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके एषा स्थितिः पूरिता भविष्यति " " .

प्रतिवेदने मन्यते यत् ब्लैकवेल् विलम्बं न कृत्वा किञ्चित् सुधारकार्यं कुर्वन् अस्ति "मूलब्लैक्वेल् डिजाइनस्य उत्पादनं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते एव आरब्धम् अस्ति, तथा च मूलडिजाइनसम्बद्धाः केचन तकनीकीविषयाः अद्यापि तस्य माध्यमेन समाधानं कर्तुं शक्यन्ते software system इत्यनेन आशास्ति यत् तस्य स्थाने Some photomask अर्थात् पुनः स्पिनं कृत्वा Blackwell इत्यस्य स्थिरतां अधिकं सुधारयति Blackwell इत्यस्य पुनर्निर्माणं TSMC इत्यत्र सम्पन्नम् अस्ति तथा च TSMC इत्यत्र २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके अधिकमात्रायां उत्पादनं भविष्यति ” इति ।

H100 इत्यस्य प्रबलमागधां दृष्ट्वा मोर्गन स्टैन्ले इत्यस्य मतं यत् TSMC एतानि निष्क्रिय CoWoS-L क्षमतानि अस्थायीरूपेण एतेषु सप्ताहद्वयेषु H100 चिप्स् उत्पादयितुं आवंटयितुं शक्नोति, ततः Nvidia इत्यस्य Blackwell उत्पादनस्य प्रबलमागधां गृह्णीयात्

तदतिरिक्तं, अफवाः B200A उत्पादस्य कृते, प्रतिवेदने इदमपि दर्शितं यत् B200A एकं GPU (B102) चत्वारि HBM डिजाइनं च युक्तं उत्पादं भवति, ये ग्राहकाः NVL36 रैकं न स्वीकुर्वन्ति, तेषां कृते उपयुक्तम् अस्ति "B200A लघुमध्यम-आकारस्य उद्यमानाम् सन्तुष्टिं करिष्यति in the first quarter of 2025." उद्यमग्राहकमागधा तथा च TSMC इत्यस्य CoWoS-S क्षमतायाः लाभः।”

यद्यपि मोर्गन स्टैन्ले इत्यनेन आशावादी पूर्वानुमानं कृतम् अस्ति तथापि उद्योगे केचन जनाः मन्यन्ते यत् पुनर्निर्माणं तथा TSMC इत्यस्य CoWoS उपजदर इत्यादयः विषयाः अद्यापि विद्यन्ते तथापि यथा यथा एनवीडिया स्वस्य पुनरावृत्तिवेगं त्वरयति तथा तथा एतत् प्रारम्भं करिष्यति products one generation at a time एतादृशेषु परिस्थितिषु उत्पादस्य कथं उत्तमरीत्या अनुकूलनं करणीयम् इति अपि नूतनं आव्हानं वर्तते।

विलम्बस्य अफवाः अद्यापि अल्पकालीनरूपेण शेयरमूल्ये प्रभावं जनयिष्यन्ति इति अगस्तमासस्य २ दिनाङ्के स्थानीयसमये एनवीडिया इत्यस्य शेयरमूल्यं १.७८% न्यूनीकृत्य प्रतिशेयरं १०७.२७ अमेरिकीडॉलर् इति कुलविपण्यमूल्यं २.६४ खरब अमेरिकीडॉलर् अभवत् परन्तु अद्यतनविपण्यमूल्ये न्यूनतायाः अभावेऽपि एनवीडिया इत्यस्य शेयरमूल्ये अद्यापि महती वृद्धिः अभवत्, अस्मिन् वर्षे आरम्भात् ११६.६४% वृद्धिः अभवत्