समाचारं

फॉर्च्यून ग्लोबल ५०० : वालमार्ट् शीर्षस्थानं धारयति, स्टेट् ग्रिड् तृतीयस्थानं धारयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त ५ दिनाङ्के "फॉर्च्यून" वीचैट् खातेः अनुसारं ५ दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य घोषणा अभवत् । वालमार्ट् ११ वर्षाणि यावत् क्रमशः शीर्षस्थाने अस्ति, यत्र स्टेट् ग्रिड्, सिनोपेक्, पेट्रोचाइना च शीर्षदशसु स्थानेषु सन्ति ।

सूची दर्शयति यत् अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् । २०२२ तमे वर्षे सूचीस्थानां कम्पनीनां अपेक्षया ५०० कम्पनीनां कुललाभस्य किञ्चित् न्यूनत्वस्य अतिरिक्तं अन्ये सूचकाः, यत्र कुलसम्पत्त्याः, कुलशुद्धसम्पत्त्याः, कुलकर्मचारिणां च संख्या च सन्ति, ते संस्थायाः स्थापनायाः अनन्तरं सर्वोच्चशिखरं प्राप्तवन्तः फॉर्च्यून ग्लोबल ५०० रैंकिंग।

अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । अस्मिन् वर्षे अमेरिकादेशे कुलम् १३९ कम्पनयः अस्मिन् सूचौ सन्ति, यत् पूर्ववर्षात् त्रीणि वृद्धिः अस्ति ।

सूचीयां कम्पनीनां संख्यायाः दृष्ट्या जापानदेशः तृतीयस्थाने अस्ति । देशे कुलम् ४० कम्पनयः सन्ति, एकं न्यूनं, अधोगतिप्रवृत्तिः निरन्तरं भवति । १९९० तमे वर्षे यदा फॉर्च्यून् ग्लोबल ५०० इत्यस्य प्रारम्भः अभवत् तदा जापानदेशे १४९ यावत् कम्पनयः आसन् । अद्यत्वे अमेरिका, चीन, जापान च मिलित्वा सूचीस्थानां कम्पनीनां, राजस्वस्य, लाभस्य च प्रायः द्वितीयतृतीयांशं योगदानं ददति ।

  स्टेट् ग्रिड् सहितं चीनदेशस्य त्रीणि कम्पनयः शीर्षदशसु स्थानं प्राप्तवन्तः

सूचीतः ज्ञायते यत् वालमार्ट् एकादशवर्षं यावत् विश्वस्य बृहत्तमा कम्पनी अभवत् । अमेजन द्वितीयस्थाने पुनः आगच्छति। चीनस्य चीनस्य राज्यजालनिगमस्य तृतीयस्थानं निरन्तरं वर्तते। चतुर्थं पञ्चमस्थानं च क्रमशः सऊदी अरामको, सिनोपेक् च सन्ति । पेट्रोचाइना षष्ठस्थानं प्राप्तवान् ।

अस्मिन् वर्षे चीनदेशस्य १३३ कम्पनीनां कुलराजस्वं २०२३ तमे वर्षे प्रायः ११ खरब अमेरिकीडॉलर् भविष्यति ।गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम्

सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति तेषु "वाहनानां, भागानां च" विकासः अधिकं प्रमुखः अस्ति । २०२४ तमे वर्षे चीनदेशस्य १० वाहन-आटो-पार्ट्स्-कम्पनयः फॉर्च्यून-ग्लोबल-५००-इत्यत्र प्रवेशं कृतवन्तः । एतेषु १० कम्पनीषु प्रथमवारं चेरी ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति । अन्येषां नवकम्पनीनां अधिकांशं क्रमाङ्कनं वर्षे वर्षे वर्धितम् ।

BYD इति चीनीयकम्पनी आसीत् या गतवर्षे सर्वाधिकं स्वस्य श्रेणीसुधारं कृतवती । अस्मिन् वर्षे कम्पनीयाः राजस्वं गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, पूर्ववर्षस्य तुलने ६९ स्थानानि च अस्य श्रेणीसुधारः अभवत् तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धितम् । जीली इत्यस्य राजस्वस्य अपि ४० स्थानेषु सुधारः अभवत्, यत् ६०.४ बिलियन अमेरिकी डॉलरतः ७०.४ बिलियन अमेरिकी डॉलरं यावत् अभवत् ।

चीनदेशस्य अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तौ, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जिंग्डोङ्ग् समूहः प्रथमवारं चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनीरूपेण शीर्ष ५० मध्ये प्रविष्टवान् ।

  सऊदी अरामको सर्वाधिकं लाभप्रदकम्पनीरूपेण शीर्षस्थानं धारयति

२०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति यद्यपि सऊदी अरामको इत्यस्य लाभः वर्षे वर्षे प्रायः २४% न्यूनः अभवत् तथापि प्रायः १२०.७ अरब अमेरिकी डॉलरस्य लाभेन लाभसूचौ शीर्षस्थाने अस्ति; सर्वाधिकं लाभप्रदाः कम्पनयः (लाभसूची) द्वितीयः, चतुर्थः, ५ च ।

गतवर्षस्य फॉर्च्यून ५०० सूचीयां सर्वाधिकं हानिम् अवाप्तवती कम्पनी बर्कशायर हैथवे अस्मिन् वर्षे लाभसूचौ ९६.२ अरब अमेरिकी डॉलरात् अधिकं लाभं प्राप्य तृतीयस्थानं प्राप्तवती।

लाभसूचौ चीनदेशस्य त्रीणि कम्पनयः शीर्षदशसु प्रविष्टाः, येषु सर्वेषु वाणिज्यिकबैङ्काः सन्ति, यथा चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः च तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य लाभः ५१.४ अरब अमेरिकीडॉलर् अतिक्रान्तः .





स्रोतः : "FORTUNE" WeChat खाता

(चीन-सिंगापुर जिंग्वेई एपीपी)