समाचारं

अमेरिकी रक्षासचिवेन "९.११" इत्यस्य मुख्यदोषीणां स्वीकारसम्झौता रद्दीकृता: निर्णयः ऑस्टिनेन व्यक्तिगतरूपेण कृतः, श्वेतभवनं च तत्र न सम्मिलितम्।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] तृतीये दिने CNN इत्यस्य प्रतिवेदनानुसारं अमेरिकी रक्षासचिवः Austin इत्यनेन द्वितीयदिने घोषितं यत् सः "9.11" आतङ्कवादीनां आक्रमणानां अभियुक्तः मास्टरमाइण्ड् खालिद् शेख मोहम्मदः च, तस्य The plea agreement reached by सहचरः शून्यः भवति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, ऑस्टिन्-निर्णयेन “९/११”-पीडितानां परिवाराणां निवृत्तिः प्राप्ता ये याचिका-सम्झौतेन असन्तुष्टाः आसन्, परन्तु तया प्रकरणस्य अनिश्चितता अपि अधिका वर्धिता

अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यस्य सञ्चिकायाः ​​छायाचित्रस्य स्रोतः : विजुअल् चाइना

समाचारानुसारं जुलैमासस्य ३१ दिनाङ्के पञ्चदशपक्षेण मोहम्मदः अन्ययोः प्रतिवादीयोः-अताश-हौसावी-योः सह स्वीकृत्य सम्झौता कृता इति सम्झौतेः नियमः आसीत् यत् ते त्रयः जनाः आजीवनकारावासस्य विनिमयरूपेण अपराधं स्वीकुर्वन्ति इति मृत्युदण्डं परिहरन्तु। स्वीकारसम्झौतेः घोषणायाम् अमेरिकनराजनेतानां केषाञ्चन जनानां च, विशेषतः रिपब्लिकन्-दलस्य, "९.११"-पीडितानां प्रतिनिधित्वं कुर्वतां नागरिकसमाजसमूहानां च प्रबलविरोधः उत्पन्नः ऑस्टिन् इत्यनेन सौदान् परित्यज्य इति घोषितस्य अनन्तरं पञ्चदशपक्षस्य एकः अधिकारी अवदत् यत् एषः निर्णयः सचिवेन व्यक्तिगतरूपेण कृतः, तस्य च व्हाइट हाउसस्य कोऽपि संलग्नता नास्ति। अधिकारी इदमपि अवदत् यत् ऑस्टिन् कदापि स्वीकारसम्झौतेः समर्थनं न कृतवान्, त्रयाणां पुरुषाणां विवादः निरन्तरं भवतु इति च इच्छति।

प्रतिवेदनानुसारं ९/११ पीडितानां केचन परिवाराः ये याचिकासम्झौतेन "निराशाः क्रुद्धाः च" आसन्, ते ऑस्टिनस्य हस्तक्षेपस्य कृते कृतज्ञतां प्रकटितवन्तः टेरी स्ट्रैण्डा, यस्याः पतिः ९/११ दिनाङ्के मारितः, सः अवदत् यत् - "पञ्चकोण-सङ्घटनं दृष्ट्वा अहं प्रसन्नः अस्मि तथा च प्रसन्नः अस्मि यत् मृत्युदण्डः विकल्परूपेण पुनः आगतः इति कैथरीन विग्गियानो अपि अवदत् यत् सा निर्णयस्य स्वागतं कृतवती, सा अवदत् पुलिस-अधिकारिणः पतिः अग्निशामक-भ्राता च द्वौ अपि अस्मिन् घटनायां मृतौ, एतां घोषणां "मम परिवारं दातुं शक्नोमि इति सर्वोत्तमः जन्मदिनस्य उपहारः" इति उक्तवन्तौ ।

परन्तु सर्वे निर्णयस्य विषये सकारात्मकाः न सन्ति, विशेषतः वकिलानां दलं ये याचिकासौदां अन्तिमरूपेण निर्धारयितुं कार्यं कृतवन्तः। एतावता वर्षेभ्यः परं अद्यापि सर्वकारः अस्मात् प्रकरणात् न शिक्षितवान् इति अहं अतीव निराशः अस्मि इति मोहम्मदस्य प्रमुखः वकिलः सोवर्ड्सः अवदत् यत् वर्षद्वयस्य वार्तायां सम्झौता अभवत् इति कथ्यते। मुहम्मद इत्यादिषु २००८ तमे वर्षे युद्धस्य नियमानाम् उल्लङ्घनेन हत्या, नागरिकानां उपरि आक्रमणं, नागरिकसुविधासु आक्रमणं, आतङ्कवादः, आतङ्कवादीसामग्रीप्रदानं च इत्यादीनि अपराधाः आरोपिताः आसन् अमेरिकीसर्वकारेण मुहम्मदस्य मृत्युदण्डः दातुं प्रयत्नः करणीयः इति उक्तम् परन्तु ततः परं प्रकरणं निरीक्षणस्य अधीनम् अस्ति, यत्र केन्द्रीयगुप्तचरसंस्थायाः (CIA) कैदीदुर्व्यवहारकाण्डः, संयुक्तराज्ये पक्षद्वयस्य पक्षपातः, भिन्नसामाजिकसमूहानां मध्ये भेदः इत्यादिभिः विविधकारकैः प्रभावितः संयुक्तराज्यसंस्था अपि अस्ति अमेरिकादेशे आतङ्कवादीविचाराणां आग्रहेषु प्रगतिः विलम्बिता अस्ति । २००९ तमे वर्षे तत्कालीनः अमेरिकी-महान्यायिकः एरिक् होल्डरः म्यानहट्टन्-नगरस्य अमेरिकी-आपराधिकन्यायालये त्रयः जनानां विरुद्धं अभियोगं कर्तुं योजनां घोषितवान्, तदनन्तरं लोअर-मॅनहट्टन्-निवासिनः, रिपब्लिकन्-दलस्य च प्रबलविरोधं प्रेरितवान्, तदनन्तरं च प्रकरणं सैन्यन्यायालये समर्पितवान् उत्तरदायी भव। याचिकासौदान् रद्दीकरणानन्तरं होल्डरः टिप्पणीं कृतवान् यत् "(वार्तालापदलम्) राजनैतिकसट्टाबाजैः विचारधाराभिः च अधः कर्षितम् ये अस्माकं न्यायव्यवस्थायां विश्वासं त्यक्तवन्तः (यान किङ्ग्)