समाचारं

केचन "गुप्त एजेण्ट्" इत्यस्य स्मरणार्थं आपत्कालीनमन्त्रिमण्डलस्य बैठकं आह्वयन्तु!यूके-देशे हिंसक-अशान्तिं प्रति स्टारमर-सर्वकारः पूर्णतया प्रतिक्रियां ददाति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूके-देशे ग्लोबल-टाइम्स्-विशेष-सम्वादकः जी शुआङ्गचेङ्ग-वाङ्ग-यी] "समग्र-यूके-देशे अशान्तिः व्याप्तः", चतुर्थे दिनाङ्के ब्रिटिश-"रविवासर-टाइम्स्"-पत्रिकायाः ​​प्रथमपृष्ठे यूके-देशस्य विभिन्नेषु भागेषु वर्तमान-तनावपूर्ण-स्थितेः वर्णनं एतादृशेन बैनरेण कृतम् शीर्षकम् । विगतसप्ताहे इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे त्रीणि बालिकाः छूरेण आक्रमणं कृत्वा मारिताः, येन देशस्य अनेकस्थानेषु बहुधा दङ्गाः अभवन्, प्रसरणं च निरन्तरं भवति ब्रिस्टल्-स्टोक्-नगरात् लिवरपूल्, म्यान्चेस्टर-बेल्फास्ट्-नगरं यावत् आन्दोलनकारिणः पुलिसैः सह हिंसकरूपेण संघर्षं कृतवन्तः उत्तरे इङ्ग्लैण्ड्-देशस्य सुण्डर्लैण्ड्-नगरे एकस्य पुलिस-स्थानकस्य भवने अग्निः प्रज्वलितः, मध्यलण्डन्-नगरस्य ब्रिटिश-प्रधानमन्त्री अपि अस्य अधिकारीणः समीपे मोलोटोव्-काक्टेल्-इत्येतत् क्षिप्तम् निवासस्थानं, बहुषु स्थानेषु च पुलिसबलाः "पतनस्य मार्गे सन्ति" इति । एतेषां दङ्गानां लक्ष्यं कृत्वा सम्पूर्णे यूके-देशे मुस्लिम-आप्रवासी-समुदायस्य निवासिनः चिन्तिताः सन्ति । ब्रिटिशप्रधानमन्त्री स्टारमरः ३ दिनाङ्के आपत्कालीनमन्त्रिमण्डलसभां कृत्वा दङ्गानां विषये चर्चां कृतवान् । स्टारमरः "गुण्डानां" उपरि आरोपं कृतवान् यत् ते राष्ट्रस्य दुःखस्य शोषणं कृत्वा "द्वेषं प्रसारयन्ति" तथा च अवदत् यत् "यः कोऽपि हिंसां करोति सः कानूनस्य पूर्णविस्तारेण निबद्धः भविष्यति" इति सन्डे टेलिग्राफ् इति पत्रिकायां उक्तं यत् अनेकेषु स्थानेषु न्यायालयाः "२४ घण्टाः स्टैण्डबाई" भवन्ति येन दङ्गानां दण्डः शीघ्रं भवति। समाचारानुसारं दशवर्षेभ्यः अधिकेभ्यः कालेभ्यः यूके-देशेन अनुभवितः अयं गम्भीरतमः दङ्गः, अधुना एव सत्तां प्राप्तस्य स्टारमर-सर्वकारस्य प्रथमः प्रमुखः संकटः च अस्ति

डाउनिंग् स्ट्रीट् इत्यत्र क्षिप्ताः मोलोटोव् काक्टेल्

चतुर्थे दिनाङ्के ब्रिटिशप्रसारणनिगमस्य (BBC) प्रतिवेदनानुसारं बहुषु स्थानेषु सुदूरदक्षिणपक्षीयतत्त्वैः प्रेरितप्रदर्शनैः उत्पन्नाः दङ्गाः एकसप्ताहं यावत् अचलन्, सप्ताहान्ते स्थितिः अधिका तनावपूर्णा अभवत् तृतीयचतुर्थे दिने यूके-देशस्य ३० तः अधिकेषु नगरेषु नगरेषु च विरोधान्दोलनानि अभवन् ।

तृतीये दिनाङ्के इङ्ग्लैण्ड्देशस्य बेल्फास्ट्-नगरे पेट्रोल-पुटैः अन्यैः आग्नेयवस्तूनि च गृहीत्वा प्रदर्शनकारिभिः पुलिस-कारं क्षिप्तम् । (दृश्य चीन) २.

“ब्रिटेन असन्तुष्टेः ग्रीष्मकालस्य मध्ये अस्ति” इति ब्रिटिश-“डेली-मेल”-पत्रिकायाः ​​चतुर्थे दिनाङ्के उक्तं यत् लिवरपूल्, म्यान्चेस्टर, लीड्स्, स्टोक्, हल्, तथैव उत्तर-आयर्लैण्ड्-राजधानी बेल्फास्ट्-नगरेषु दङ्गाः विशेषतया गम्भीराः आसन् लिवरपूल्-नगरे गुण्डानां समूहः नगरस्य केन्द्रे स्थितेषु सुपरमार्केट्-मोबाईल-फोन-भण्डारेषु त्वरितम् आगतवान् । म्यान्चेस्टर-नगरे नगरस्य केन्द्रे एकः सुपरमार्केट् दङ्गाकारैः "आह्वानेन" बन्दः भवितुम् बाध्यः अभवत् । बेल्फास्ट्-नगरे दङ्गाकारैः दुकानानि लुण्ठितानि, ततः अग्निना दग्धानि च । अनेके निर्दोषाः नागरिकाः विशेषतः जातीय-अल्पसंख्याकाः गुण्डैः आक्रमिताः । हल्-नगरे एकः एशिया-देशीयः पुरुषः दङ्गानां समीपे वाहनचालनं कुर्वन् गुण्डैः आक्रमितः, तस्य कारस्य खिडकयः भग्नाः, तं ताडयन्ति च । म्यान्चेस्टरनगरे कृष्णवर्णीयः पुरुषः जनसमूहेन आक्रमितः ।

हिंसकदङ्गानां सम्मुखे ब्रिटिशपुलिसः महता दबावेन वर्तते । "डेली मेल" इत्यनेन उक्तं यत् अनेकेषु स्थानेषु पुलिसबलाः "पतनस्य कगारं प्राप्तवन्तः" इति । उत्तरे इङ्ग्लैण्ड्देशस्य सुण्डर्लैण्ड्-नगरे स्थानीयपुलिसः "तीव्रः, निरन्तरं च हिंसायाः" सामनां कृतवान् । द्वितीयदिने दङ्गानां समये स्थानीयपुलिसस्थानस्य भवनं लुण्ठितं कृत्वा अग्निप्रकोपः कृतः। सुण्डर्लैण्ड्-पुलिस-दलस्य निदेशकः मार्क-हॉलः क्रुद्धः अवदत् यत् - "एषः विरोधः नास्ति । एषा अक्षम्यः हिंसा दङ्गा च अस्ति ३१ जुलै दिनाङ्के सायंकाले सहस्राणि आन्दोलनकारिणः डाउनिंग् स्ट्रीट् इत्यस्य समीपे "वयं स्वदेशं पुनः ग्रहीतुं इच्छामः", "आप्रवासनपोताः न सन्ति" इत्यादीनि नाराणि कृत्वा प्रदर्शनं कृतवन्तः, केचन जनाः पुलिसैः स्थापितान् वेष्टनानि अधः धक्कायन् मार्गं कृतवन्तः towards the Prime Minister's official residence and चर्चिलस्य प्रतिमायां मोलोटोव-काक्टेल्, आतिशबाजी इत्यादीनि क्षिप्ताः, ततः घटनास्थले पुलिसैः सह हिंसकाः संघर्षाः अभवन्

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् साउथ्पोर्ट्-नगरे त्रीणि बालिकाः मारितवान् छूरी-आक्रमणकारी मुस्लिमः इति ऑनलाइन-अफवाः कारणतः प्रेरकाः यूके-देशस्य अनेकस्थानेषु मुस्लिम-समुदायस्य लक्ष्यं कृतवन्तः ब्रिटेनस्य मुस्लिमपरिषदः महासचिवः जारा मोहम्मदः अवदत् यत्, "अधुना मुस्लिमसमुदायः अतीव चिन्तितः अस्ति। एकस्याः सुरक्षाकम्पन्योः प्रभारी व्यक्तिः अवदत् यत् विगतदिनद्वये "सहायतां याचमानानां" १०० तः अधिकेभ्यः मस्जिदेभ्यः पृच्छा प्राप्ता अस्ति "बहवः मस्जिदाः अस्मान् प्रति स्वस्य दुर्बलतां भयं च प्रकटितवन्तः।

ब्रिटिशसर्वकारः दङ्गाकारानाम् घोरं दण्डं दातुं सज्जः अस्ति

राष्ट्रव्यापी दङ्गानां प्रतिक्रियारूपेण ब्रिटिशप्रधानमन्त्री स्टारमरः तृतीयदिनाङ्के आपत्कालीनमन्त्रिमण्डलसभां कृतवान् । पश्चात् प्रधानमन्त्रिकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् "वीथिषु सुरक्षां सुनिश्चित्य सर्वाणि आवश्यकानि कार्याणि कर्तुं पुलिसस्य पूर्णतया समर्थनं करिष्यति" इति वक्तव्ये हिंसायाः कारणं "सुदूरदक्षिणपक्षेण प्रेरितः द्वेषः" इति उक्तं, अशान्तिस्य अन्त्यं कर्तुं प्रतिज्ञा च कृता । गृहसचिवः कूपरः अवदत् यत् - "मूलरेखा अस्ति यत् अस्माकं वीथिषु एतादृशी हिंसा वा आपराधिक-अव्यवस्था वा वयं सहितुं न शक्नुमः।"

बीबीसी-संस्थायाः कथनमस्ति यत्, हिंसकदङ्गानां निवारणाय ब्रिटिशसर्वकारेण राष्ट्रव्यापीं पुलिसकार्यदलस्य स्थापनायाः अनुमोदनं कृतम् अस्ति। देशे सर्वत्र पुलिसबलाः गुप्तचरसूचनाः साझां कर्तुं, हिंसानिवारणाय दङ्गानां पहिचानाय एआइ-मुखपरिचयप्रौद्योगिक्याः उपयोगं कर्तुं च बाध्यन्ते। तदतिरिक्तं न्यायिकविभागेन हिंसकदङ्गानां कृते गृहीतानाम् अभियोजकानाम् उपरि आरोपं कर्तुं सज्जाः ७० अतिरिक्ताः अभियोजकाः स्टैण्डबाई इत्यत्र स्थापिताः सन्ति। सन्डे टेलिग्राफ् पत्रिकायां उक्तं यत् देशे सर्वत्र न्यायालयाः "२४ घण्टाः प्रतीक्षायां" भविष्यन्ति येन दङ्गानां दण्डः शीघ्रं भवति। अनेकस्थानानि अपि केचन कारागाराणि रिक्तं कृत्वा तत्र कैदिनां स्थानान्तरयितुं योजनां कुर्वन्ति येन गृहीतानाम् दङ्गानां धारणार्थं खतरनाकक्षेत्रेषु अधिकाः कोष्ठकाः सन्ति।

ब्रिटिशस्य "रविवासरस्य एक्स्प्रेस्" इत्यनेन अपि चतुर्थे दिनाङ्के प्रकाशितं यत् ब्रिटेनस्य रहस्यमयः सैन्यगुप्तचरसंस्था रक्षामन्त्रालयस्य गुप्तचरदलः अद्यतनहिंसकदङ्गानां भागं गृहीतवन्तः सुदूरदक्षिणपक्षीयतत्त्वानां अन्वेषणार्थं सहायतां कर्तुं आरब्धवन्तः। तदतिरिक्तं "दङ्गानां पृष्ठतः इति मन्यमानानाम् सुदूरदक्षिणपक्षीयसमूहानां घुसपैठं कृत्वा" सुरक्षासेवानां साहाय्यार्थं अनेके "गुप्त एजेण्ट्" पुनः आहूताः ब्रिटिशगृहसचिवः कूपरः अपि अवदत् यत् एकदा स्थितिः नियन्त्रणात् बहिः भवति, पुलिसैः जनशक्तिः न्यूनीभवति तदा तेषां व्यवस्थां निर्वाहयितुम् पुलिससहायार्थं सैनिकानाम् आवश्यकता भविष्यति।

यूके गहन उजागर

दैनिकतारपत्रेण चतुर्थे दिनाङ्के उक्तं यत् बहानानां परवाहं न कृत्वा हिंसकाः दङ्गाः अस्वीकार्याः सन्ति। परन्तु देशे सर्वत्र अशान्तिमध्ये स्टारमरस्य गहनतरविषयेषु विचारः करणीयः। आप्रवासनस्य संख्यायाः वृद्धिः, आप्रवासनस्य नियन्त्रणे असफलता, असङ्गतप्रवर्तनपरिपाटाः, "वैविध्यं समावेशं च" इति विषये असहमतिः च अधिकाधिकं ब्रिटिशजनानाम् असहजतां जनयति अवैधहिंसायाः कार्याणि दृढतया निवारितव्यानि, तेषां निवारणं च करणीयम्, परन्तु केचन मौलिकाः विषयाः सन्ति येषां सम्बोधनं अपि आवश्यकम् अस्ति ।

कतारदेशस्य अलजजीरा-संस्थायाः कथनमस्ति यत् पूर्वस्मिन् ब्रिटिश-संसद-निर्वाचनेषु यः विषयः उपेक्षितः आसीत् सः सुदूरदक्षिणपक्षीयसैनिकानाम् उदयः इति । सुधारदलस्य नेता फरागे इत्यनेन प्रतिनिधित्वं कृत्वा सुदूरदक्षिणपक्षीयाः बलाः "ब्रिटेनदेशः विदेशीयप्रवासीभिः अपहृतः" इति प्रेरयितुं कोऽपि प्रयासं न त्यक्तवन्तः। फरागे अद्यैव सामाजिकमाध्यमेषु पोस्ट् कृतवान् प्रतिवेदनानुसारं वस्तुतः एतत् वचनं सर्वथा अफवाः एव।

पाकिस्तानस्य "द नेशन" इति पत्रिकायाः ​​चतुर्थे दिनाङ्के ज्ञापितं यत् पाश्चात्यसभ्यतामूल्यानां प्रतिरूपत्वेन गर्वितं यूनाइटेड् किङ्ग्डम् इदानीं एतादृशेषु अराजकतायां पतितः अस्ति एतादृशाः दृश्याः अधिकतया नाजुकपरिस्थितिभिः सह विकासशीलदेशेषु प्रादुर्भूताः। समाचारानुसारं यूके-देशे अद्यैव आप्रवासनविरोधी इस्लामविरोधी च अण्डरकरन्ट्-प्रवाहाः उद्भूताः सन्ति । देशस्य केचन भागाः हिंसकयुद्धक्षेत्रेषु परिणताः सन्ति, येन मुस्लिमसमुदायः आतङ्कितः अस्ति । यूके-देशे विनाशकारी "ब्रेक्जिट्" अभवत्, सम्प्रति जीवनव्यय-संकटस्य सामनां कुर्वन् अस्ति । यदि सुदूरदक्षिणपक्षीयविदेशीयभयस्य धारणा भवति तर्हि ब्रिटिशसमाजस्य विखण्डनस्य, हिंसक-अन्तर्युद्धे च पतनस्य जोखिमः भवति ।