समाचारं

अमेरिकी उपराष्ट्रपतिः हैरिस् रनिंग मेट् उम्मीदवारैः सह मिलति : त्रयाणां उम्मीदवारानाम् लाभाः हानिः च भिन्नाः सन्ति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारं अमेरिकी उपराष्ट्रपतिः हैरिस् चतुर्थे स्थानीयसमये रनिंग मेट् अभ्यर्थिभिः सह मिलति। प्रतिवेदने सूत्राणां उद्धृत्य उक्तं यत् एरिजोना-नगरस्य सिनेटरः मार्क केली, मिनेसोटा-राज्यपालः टिम-वाल्ज्, पेन्सिल्वेनिया-राज्यपालः जोश-शापिरो च वाशिङ्गटन-नगरस्य नौसेनावेधशालायां हैरिस्-इत्यस्य आतिथ्यं कर्तुं योजनां कुर्वन्ति

अमेरिकी उपराष्ट्रपतिः हैरिस् file photo source: Visual China

न्यूयॉर्क टाइम्स् इति पत्रिकायां उक्तं यत् उपर्युक्तत्रयस्य अभ्यर्थीनां भिन्नाः लाभाः हानिः च सन्ति । केली एकः स्विंग्-राज्यस्य सिनेटरः अस्ति यस्य ठोसः अभिलेखः अस्ति तथा च आप्रवासनस्य विषये मध्यमः वृत्तिः अस्ति यत् डेमोक्रेट्-पक्षस्य सम्मुखे स्थितानां कण्टकयुक्तानां विषयाणां निवारणे सहायकं भवितुम् अर्हति। शापिरो पेन्सिल्वेनिया-देशे बहुधा लोकप्रियः अस्ति, यत् वादतः डेमोक्रेट्-पक्षस्य कृते अवश्यमेव विजयी राज्यम् अस्ति, परन्तु इजरायल्-देशस्य समर्थनस्य, गाजा-देशे द्वन्द्वस्य विषये महाविद्यालयस्य छात्राणां विरोधान् नियन्त्रयितुं च वामपक्षस्य आलोचनायाः सामनां कृतवान्, विशेषतः प्यालेस्टिनी-समर्थक-कार्यकर्तृणां . वाल्ज् नूतनं मुखम् अस्ति, परन्तु सः अद्यैव प्रगतिशीलानाम् लोकप्रियः अभवत् ये टीवी-वार्तासु पूर्वराष्ट्रपति-ट्रम्प-इत्यस्य उपरि तस्य आक्रमणानां आनन्दं लभन्ते स्म, परन्तु हैरिस्-नगरस्य कृते मिनेसोटा-नगरस्य कृते तस्याः माध्यमेन गन्तुं असम्भाव्यम् अस्ति व्हाइट हाउसस्य मार्गः महत्त्वपूर्णः अस्ति

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​समाचारः अस्ति यत् वाल्ज्-महोदयस्य भिडियो-क्लिप्-पत्राणि अन्तर्जाल-माध्यमेन बहुधा प्रसारितानि, येन हैरिस्-इत्यस्य अभियान-दलस्य प्रवक्तृत्वेन तस्य स्थितिः दृढः अभवत्, सम्भाव्यतया च हैरिस्-इत्यनेन तस्याः रनिंग-मेट्-रूपेण चयनं कृतम् प्रतिवेदनानुसारं ६० वर्षीयः वाल्ज् अमेरिकादेशस्य चीन-नेब्रास्का-मिनेसोटा-देशेषु अपि शिक्षकरूपेण कार्यं कृतवान् अस्ति, सः २४ वर्षाणि यावत् सेनायाः राष्ट्रिय-रक्षकदलस्य सेवां कृतवान्, तस्य सेवायाः समये सः यूरोपदेशं प्रेषितः तथा व्यावहारिकः The impression he made” इति।

डेमोक्रेटिकराष्ट्रीयसमित्या द्वितीयस्थानीयसमये घोषितं यत् हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं सुरक्षितं कर्तुं पर्याप्तं दलप्रतिनिधिमतं प्राप्तम्। प्रायः ४,७०० डेमोक्रेटिकप्रतिनिधिभिः सह ऑनलाइन मतदानं प्रथमदिनाङ्कस्य प्रातःकाले आरब्धम्, आधिकारिकपरिणामानां घोषणाया सह ५ दिनाङ्के समाप्तं भविष्यति इति अपेक्षा अस्ति। हैरिस् अभियानदलेन उक्तं यत् हैरिस् ६ दिनाङ्कात् पूर्वं स्वस्य रनिंग मेट् घोषयिष्यति, ततः राष्ट्रव्यापीं वक्तृभ्रमणं आरभेत । (लि ऐ) ९.