समाचारं

मङ्गोलियादेशस्य भ्रमणकाले ब्लिन्केन् इत्यनेन पृष्टः यत्, "कथं भवन्तः जनान् विश्वासयितुं शक्नुवन्ति यत् अमेरिकादेशेन चीनदेशः न समाहितः?"

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवन्तः राष्ट्रपतिः बाइडेन् च द्वौ अपि वदन्ति यत् अमेरिका चीनस्य उदयं नियन्त्रयितुं न प्रयतते। परन्तु वयं चीनस्य दृष्ट्या अमेरिकीनीतीः कार्याणि च पश्यामः इति कल्पयित्वा भवन्तः चीनं कथं प्रत्यययन्ति यत् अमेरिका चीनं नियन्त्रयितुं न प्रयतते?

चीन-रूसयोः मध्ये स्थितः मङ्गोलिया-देशः अमेरिकी-विदेशसचिवस्य ब्लिङ्केन्-महोदयस्य एशिया-देशस्य अद्यतनयात्रायाः अन्तिमः विरामः अस्ति । अगस्तमासस्य प्रथमे दिने यदा ब्लिन्केन्, मंगोलियादेशस्य विदेशमन्त्री बत्सेत्सेग् च उलान्बातारनगरे संवाददातृणां प्रश्नानाम् उत्तरं दत्तवन्तौ तदा चीनदेशः विदेशमन्त्रिद्वयस्य कृते अपरिहार्यः विषयः अभवत्

संवाददातृणां तीक्ष्णप्रश्नानां सम्मुखे ब्लिङ्केन् इत्यस्य उत्तरं परिहारात्मकम् आसीत् सः चीनदेशस्य विरुद्धं अमेरिकीसर्वकारस्य विविधाः भेदभावपूर्णाः प्रतिबन्धात्मकाः च नीतयः "विस्मृतवान्" इव आसीत्, तथा च "चीनदेशं न लक्ष्यं कृत्वा" "निष्पक्षस्पर्धा" इत्यादीनां "सुन्दरशब्दानां" विषये अपि चर्चां कृतवान् । ... ... ...

ब्लिन्केन् पूर्वं लाओस्, वियतनाम, जापान, फिलिपिन्स्, सिङ्गापुरदेशान् च गतः । पत्रकारसम्मेलने ब्लिन्केन् स्वस्य उद्घाटनभाषणे अमेरिकी-मङ्गोलिया-आर्थिकसाझेदारी सुदृढीकरणस्य उल्लेखं बहुवारं कृतवान् सः मंगोलियादेशे निवेशं वर्धयिष्यति, ऊर्जा-खनिजक्षेत्रेषु सहकार्यं करिष्यति, मंगोलिया-देशस्य आङ्ग्ल-प्रशिक्षण-क्षमतासु सुधारं कर्तुं च साहाय्यं करिष्यति इति प्रतिज्ञां कृतवान् बट् जेत्सेग् इत्यनेन अपि मङ्गोलियादेशस्य "तृतीयपरिजनस्य" नीतेः उल्लेखः बहुवारं कृतः यत् तस्मिन् अमेरिकादेशस्य प्रमुखं स्थानं वर्तते इति ।



अगस्तमासस्य प्रथमे दिने अमेरिका-मङ्गोलिया-देशयोः विदेशमन्त्रिभिः उलान्बातार-नगरे पत्रकारसम्मेलनं कृतम् ।

तदनन्तरं प्रश्नोत्तरसत्रे उपस्थिताः संवाददातारः शीघ्रमेव विषयं मङ्गोलियादेशस्य केवलं द्वयोः समीपस्थयोः देशयोः चीन-रूसयोः प्रति प्रेषितवन्तः ।

“यदा भवान् मङ्गोलिया-देशस्य तृतीय-परिजनस्य विषये वदति तदा भवान् स्पष्टतया रूस-चीन-देशयोः कृते दर्शयति, ये अमेरिका-देशस्य मुख्याः प्रतियोगिनः सम्भवतः शत्रवः च सन्ति, न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​एकः संवाददाता ब्लिन्केन्-महोदयं पृष्टवान् यत्, “भवता चीन-राष्ट्रपतिः च बाइडेन् च उक्तवान् यत् भवान् चीनस्य उदयं दमनं कर्तुं वा नियन्त्रयितुं वा न प्रयतते, परन्तु चीनस्य दृष्ट्या अमेरिकीनीतीनां कार्याणां च श्रृङ्खलां पश्यामः” इति।

“इयं यात्रा (मङ्गोलिया-देशं) क्षेत्रे अमेरिकी-सैन्य-शक्ति-निर्माणस्य भागः अस्ति तथा च सैन्य-गठबन्धनानि सुदृढान् कर्तुं प्रयत्नाः ट्रम्प-युगस्य शुल्कं निरन्तरं कृतवन्तः... वयं अद्यैव उन्नत-प्रौद्योगिकी-निर्यात-नियन्त्रणानि अपि (चीन-देशं प्रति) कार्यान्वितवन्तः। " " .

"सर्वं विचार्य, किं भवन्तः चीनस्य समक्षं किमपि प्रत्ययप्रदं तर्कं स्थापयितुं शक्नुवन्ति यत् अमेरिका चीनस्य उदयं नियन्त्रयितुं वा दमनं वा कर्तुं न प्रयतते?

अस्य प्रश्नस्य उत्तरे ब्लिङ्केन् इत्यनेन आग्रहः कृतः यत् अमेरिकादेशस्य कार्याणि चीनविरुद्धानि न सन्ति तथा च चीनदेशेन सह न्यायपूर्णप्रतिस्पर्धायाः आशास्ति अमेरिकादेशः प्रत्येकस्य देशस्य स्वस्य निर्णयस्य आदरं करोति तत्सह, सः घोषितवान् यत् अमेरिकादेशः चीनदेशे भागं ग्रहीतव्यः बलस्य आत्मविश्वासस्य च दृष्ट्या अमेरिकादेशः स्पर्धायां वर्तते, बाइडेन् प्रशासनस्य नीतिविधेयकस्य श्रृङ्खला च अमेरिकीप्रतिस्पर्धां वर्धयितुं बलस्य स्रोतः अस्ति

“प्रथमं सर्वप्रथमं च अस्माकं ध्यानं क्षेत्रस्य कृते साझीकृतसकारात्मकदृष्टौ वर्तते: एतत् चीनस्य विषये नास्ति, एतत् वयं येषां बहूनां देशानाम् सह कार्यं कुर्मः तेषां विषये अस्ति ये तां दृष्टिं साझां कुर्वन्ति इति ब्लिन्केन् स्वीकृतवान् यत्, “अस्माकं सम्बन्धाः — आम्, तेषु बहवः सैन्यतत्त्वम् अस्ति, परन्तु तस्य अल्पभागः एव अस्ति” इति ।



अगस्तमासस्य प्रथमे दिने मङ्गोलियादेशस्य उलान्बातारनगरे मङ्गोलियादेशस्य विदेशमन्त्री बत्सेत्सेग् अमेरिकीविदेशसचिवस्य ब्लिन्केन् इत्यनेन सह मिलितवान्

अधुना एव अमेरिकादेशः "डी-रिस्किंग्" इति नाम्ना स्वस्य आपूर्तिशृङ्खलायाः "चीन-विहीनीकरणे" बहुवारं प्रवृत्तः अस्ति । अस्मिन् पत्रकारसम्मेलने ब्लिन्केन् गम्भीरतापूर्वकं घोषितवान् यत् अमेरिका क्षेत्रीयदेशैः सह व्यापारसम्बन्धं सुदृढं कर्तुम् इच्छति यतोहि अमेरिकादेशः क्षेत्रे भागीदारदेशानां कृते "अर्थव्यवस्थायाः विकासस्य उपायान् अन्वेष्टुम् इच्छति" विशेषतः यतः आपूर्तिशृङ्खला अस्मिन् मध्ये उजागरिता अस्ति अद्यतनवर्षेषु तस्य “असुरक्षा” इत्यस्मात् बहिः अतः लचीलापनं वर्धयितुं आवश्यकता वर्तते। "एतत् कस्यचित् देशस्य विरुद्धं नास्ति" इति अपि सः जानीतेव बोधयति स्म ।

ब्लिन्केन् चीन-अमेरिका-सम्बन्धानां वर्णनं कृतवान् यत् "अतिजटिलतमेषु महत्त्वपूर्णेषु च सम्बन्धेषु अन्यतमः" यस्य सारांशः एकस्मिन् वा द्वयोः वा वाक्ययोः कर्तुं न शक्यते । सः दावान् अकरोत् यत् अमेरिकादेशः सर्वदा "चीन-अमेरिका-सम्बन्धानां उत्तरदायित्वपूर्वकं प्रबन्धनस्य आवश्यकता" इत्यस्य महत्त्वं ददाति ।

विडम्बना अस्ति यत् यथा यथा अमेरिकी-सर्वकारस्य व्यापारसंरक्षणवादस्य गतिः तीव्रताम् अवाप्नोति तथा तथा चीन-अमेरिका-देशयोः मध्ये स्पर्धायाः पक्षाः सन्ति इति ब्लिन्केन् अवदत्, परन्तु यावत् यावत् न्यायपूर्णः स्पर्धा अस्ति तावत् सा साधु वस्तु अस्ति सः अपि अवदत् यत् अमेरिकादेशेन बलस्य विश्वासस्य च दृष्ट्या भागं ग्रहीतव्यम्, तथा च बाइडेन् प्रशासनेन प्रवर्तितः "मूलसंरचना-अधिनियमः", "चिप्-अधिनियमः", "महङ्गानि न्यूनीकरण-अधिनियमः" च संयुक्तराज्यस्य कृते "बलस्य विशालः स्रोतः" अस्ति राज्यानि स्वस्य प्रतिस्पर्धां वर्धयितुं।

अग्रे पठनम्

मीडिया : ब्लिन्केन् वियतनामदेशं गतः, वियतनामस्य प्रधानमन्त्री च तस्मै अनौपचारिकमागधाः अकरोत्

स्थानीयसमये जुलैमासस्य २७ दिनाङ्के अमेरिकीविदेशसचिवः ब्लिन्केन् वियतनामदेशं भ्रमणार्थम् आगतः ।

लाओस्-देशे सीपीसी-केन्द्रीय-समितेः राजनैतिक-ब्यूरो-सदस्येन, विदेश-मन्त्री च वाङ्ग-यी-इत्यनेन सह समागमः सहितं, लाओस्-देशे अनेकेषु सभासु भागं गृहीतवान् इति अनन्तरं ब्लिन्केन्-महोदयस्य शटल-कूटनीतिस्य एषः नूतनः पादः अस्ति तदनन्तरं सः जापान, फिलिपिन्स, सिङ्गापुर, मङ्गोलिया इत्यादीनां देशानाम् अपि भ्रमणं करिष्यति ।

शान् इत्यनेन उक्तं यत् वियतनामदेशे वियतनामदेशस्य प्रधानमन्त्री फाम् मिन् झेङ्ग् इत्यनेन ब्लिन्केन् इत्यस्मै अनुरोधः कृतः। परन्तु Xiaoyin इत्यस्य दृष्ट्या न्यूनातिन्यूनं यदा Blinken इत्यस्य कार्यभारः भवति तदा अमेरिकादेशे केवलं तत् कर्तुं क्षमता नास्ति!

01

वियतनामदेशः अतीव उच्चस्तरीयरूपेण ब्लिन्केन् इत्यस्य भ्रमणस्य प्रचारं कुर्वन् अस्ति इति दृश्यते । . यथा, प्रेसविज्ञप्तेः शीर्षके - १.

"वियतनामस्य राष्ट्रपतिः टो लामः अमेरिकीविदेशसचिवेन सह मिलितवान् यः महासचिवस्य गुयेन् फु ट्रोङ्गस्य मृत्योः विषये शोकं प्रकटयितुं वियतनामदेशम् आगतः";

“वियतनामसर्वकारस्य प्रधानमन्त्री फाम मिन् झेङ्गः अमेरिकीविदेशसचिवेन ब्लिन्केन् इत्यनेन सह मिलितवान् यः महासचिवं गुयेन् फु ट्रोङ्गं प्रति शोकं प्रकटयितुं आगतः।”.



वियतनामदेशस्य हनोईनगरे २६ जुलै दिनाङ्के गृहीतस्य स्मारकसेवायाः चित्रम् : सिन्हुआ न्यूज एजेन्सी/वीएनए

यद्यपि "ब्लिङ्केन्" इति शब्दः एकस्मिन् शीर्षके दृश्यते अन्यस्मिन् शीर्षके न, तथापि अर्थः अस्ति यत् ब्लिन्केन् इत्यस्य भ्रमणं विशेषतया महासचिवं गुयेन् फु ट्रोङ्गं विरामार्थं भवति

अहं न जानामि यत् ब्लिङ्केन् वियतनाम-देशस्य साम्यवादी-दलस्य महासचिवेन सह स्वस्य मैत्रीं हृदये परिचिनोति वा |

क्षियाओयिन् वक्तुम् इच्छति यत् महासचिवस्य गुयेन् फु ट्रोङ्गस्य कार्यकाले वियतनामदेशेन खलु अमेरिकादेशेन सह सम्बन्धसुधारार्थं प्रयत्नाः कृताः। एतत् सर्वे जानन्ति। तथापि अमेरिकादेशः वियतनामदेशे किमर्थं विजयं प्राप्तुम् इच्छति ? यथा ब्लिन्केन् इत्यस्य तथाकथितं "कार्यालये १८ तमे भारत-प्रशांतयात्रा" प्रतिबिम्बयति, किं जापान, फिलिपिन्स, सिङ्गापुर, मंगोलिया, वियतनाम वा मिलित्वा पूर्वीयशक्तयः नियन्त्रयितुं परिवेष्टनं कर्तुम् इच्छन्ति वा ?

यदि भवान् लाओस्-देशं गच्छति चेदपि एतेषां विचाराणां कारणात् किं न ?

देशान्तरस्पर्धा, केषाञ्चन मित्राणां विजयः, बहवः परिस्थितयः च अवगन्तुं योग्याः भवेयुः । परन्तु अमेरिकादेशः प्रायः "मूल्यानि" इत्यादीनां नाराणां प्रयोगं करोति, यत् वस्तुतः अत्यन्तं रोचकम् अस्ति । अहं चिन्तयामि यत् ब्लिङ्केन्-महासचिवस्य गुयेन् फु ट्रोङ्ग्-योः मूल्येषु किं किं समानता अस्ति?

हनोईनगरे ब्लिन्केन् राष्ट्रपतिबाइडेन् इत्यस्य शोकपत्रं वियतनामदेशं प्रति गुयेन् फु ट्रोङ्गस्य मृत्योः विषये प्रदत्तवान् । टो लाम् इत्यनेन सह मिलित्वा ब्लिङ्केन् इत्यनेन बहुवारं बोधितं यत् अमेरिकादेशः वियतनाम-देशेन सह स्वस्य व्यापक-रणनीतिक-साझेदारी-विषये महत् महत्त्वं ददाति, पक्षद्वयं च अधिकं निकटतया सहकार्यं करिष्यति इति आशास्ति |. ब्लिन्केन् अपि अवदत् यत्, "महासचिवस्य गुयेन् फु ट्रोङ्गस्य मृत्युः अमेरिका-वियतनाम-देशयोः महती हानिः अस्ति" इति ।



२६ जुलै दिनाङ्के जनाः वियतनामदेशस्य हनोईनगरस्य राष्ट्रिय अन्त्येष्टिगृहे गुयेन् फु ट्रोङ्गस्य चिताम् अयच्छन् चित्रम् : सिन्हुआ न्यूज एजेन्सी/वीएनए

02

यदा ब्लिन्केन् वियतनामस्य प्रधानमन्त्रिणा फाम् मिन् झेङ्ग् इत्यनेन सह मिलितवान् तदा साक्षात्कारः तावत् आरामदायकः नासीत् । फैन् मिङ्ग्झेङ्गः प्रत्यक्षतया ब्लिन्केन् इत्यस्मै अवदत् यत् सः वियतनाम-दिग्गजानां तेषां परिवारेभ्यः च किं अपेक्षितवान् यदा ते तेषां सह मिलन्ति स्म ।

फैन् मिंगझेङ्ग् इत्यनेन ब्लिन्केन् इत्यस्मै अनौपचारिकरूपेण उक्तं यत् सः अमेरिकादेशं वियतनामदेशे अवशिष्टानां विस्फोटकानाम् निष्कासनं अधिकं शीघ्रं कर्तुं पृष्टवान्! फाम् मिन् चिङ्ग् इत्यपि आशास्ति यत् अमेरिकादेशः वियतनामदेशे डायोक्सिन्-विषहरणं शीघ्रं करिष्यति इति ।

जिओयिन् इत्यस्य मतेन वियतनामदेशे अवशिष्टानां विस्फोटकानाम् स्वच्छीकरणं वा डायऑक्सिन् विषहरणकार्यं वा करणीयम्, एतानि कार्याणि अमेरिकादेशेन यथाशीघ्रं पूर्णानि कर्तव्यानि। किन्तु एते विस्फोटकाः डायोक्सिन् च वियतनामयुद्धकाले वियतनामदेशे अमेरिकीसैन्येन कृतानां अत्याचारानाम् प्रमाणानि सन्ति! अद्यपर्यन्तं त्यक्ताः एते विस्फोटकाः प्रदूषकाः च वियतनामदेशे पारिवारिकदुःखदं जनयन्ति ।

फैन् मिङ्ग्झेङ्ग् अतीव विनयशीलः आसीत्, सः ब्लिन्केन् इत्यस्मै अवदत् यत् वियतनामदेशे लापतानां अमेरिकीसैनिकानाम् अन्वेषणे वियतनामः निरन्तरं सहायतां करिष्यति इति ।

तस्मिन् वर्षे युद्धेन वियतनाम-अमेरिका-देशयोः सामान्यजनानाम्, परिवारानां च हानिः अभवत् इति वक्तव्यम् । परन्तु तुल्यकालिकरूपेण अमेरिकीसैन्यस्य परिवारेभ्यः आक्रमणकारित्वेन यत् हानिः भवति तत् वियतनामदेशस्य असंख्यकुटुम्बानां तुलने महती संख्या नास्ति ये स्वपत्न्याः पृथक् भवन्ति, तेषां परिवाराः च नष्टाः भवन्ति। अमेरिकीसैन्यकर्मचारिणां हानिः वियतनामदेशे च हानिः अमेरिकीनिर्णयदातृषु निःसंदेहं गणनीया ।



ब्लिङ्केन् (वामभागे) हनोईनगरे टो लाम् इत्यनेन सह मिलति

किं ब्लिन्केन् केवलं लाओस्-देशं न गतः ?

सः द्रष्टव्यः आसीत् यत् चीन-लाओस्-रेलमार्गे यत् इदानीं यातायातस्य कृते उद्घाटितम् अस्ति, तस्य पार्श्वे चीनदेशः अमेरिकीसैन्येन अवशिष्टानि विस्फोटकानि दूरीकर्तुं लाओस्-देशे साहाय्यं कृतवान् । लाओस् वियतनामयुद्धे सहभागी नासीत्-न च अमेरिकीसैन्यस्य अनुसरणं कृत्वा वियतनाम-देशस्य आक्रमणं कृतवान्, न च अमेरिकी-सैन्यस्य उपरि आक्रमणं कर्तुं वियतनाम-देशस्य अनुसरणं कृतवान् केवलं एतत् यत् केचन वियतनाम-सैनिकाः स्थानान्तरणार्थं सीमां लङ्घयित्वा लाओस्-देशं गतवन्तः । एतत् अवश्यमेव वियतनामस्य दीर्घसंकीर्णप्रशासनिकविभागवातावरणेन सह सम्बद्धम् अस्ति । परन्तु अमेरिकादेशः सर्वं उपेक्ष्य लाओस्-देशे पुनः पुनः बम-प्रहारं कृतवान् ।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् १९६४ तः १९७३ पर्यन्तं अमेरिकादेशेन लाओस्-देशे कुलम् ५,८०,००० बम-प्रहारः कृतः, २० लक्षटनात् अधिकानि बम्बानि च पातितानि, एतत् नववर्षपर्यन्तं प्रत्येकं अष्टनिमेषेषु लाओस्-देशे बम-प्रहारस्य बराबरम् अस्ति अमेरिकादेशेन पातितानां २७ कोटिभ्यः अधिकेभ्यः क्लस्टरबम्बेभ्यः प्रायः ३०% न विस्फोटितम् ।

एषः सम्यक् "एकः विस्फोटः सर्वं मार्गं" अस्ति!

अद्यत्वे अस्य देशस्य आक्रामकतायाः, तस्य देशस्य आक्रामकतायाः च विषये वक्तुं अमेरिकीनिर्णयकानां मुखं किम् अस्ति ?

एशिया-प्रशांतक्षेत्रे आक्रमणकारिभिः रोपितानां दुष्टबम्बानां निष्कासनार्थं किं न कर्तव्यम्? किं अस्माभिः एतत् कर्तुं कोऽपि परिश्रमः न त्यक्तव्यः ?

03

तथापि ब्लिन्केन् इत्यनेन अपि अवगन्तव्यं यत् तस्य "समयः गणितः अस्ति" इति । किन्तु अमेरिकीराष्ट्रपतिः बाइडेन् अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति इति घोषितवान्। अन्येषु शब्देषु बाइडेन् इत्यस्य पुनः निर्वाचनं असम्भवम्।

अद्यैव इजरायलस्य प्रधानमन्त्री नेतन्याहू मञ्चे यः व्यक्तिः तस्य स्वागतं कृतवान् सः मुख्यतया बाइडेन्, अमेरिकी उपराष्ट्रपतिः हैरिस् च नामाङ्कितः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः आसीत् अवश्यं नेतन्याहू अमेरिकीराष्ट्रपतिना रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पेन सह अपि मिलितवान्।



तृतीयस्य कोरोना वायरसस्य सकारात्मकपरीक्षायाः स्वस्थतायाः अनन्तरं बाइडेन् डेलावेर्-नगरात् स्वस्य गृहनगरं त्यक्त्वा एण्ड्रयूज-वायुसेनास्थानकं प्रति गतः

अन्येषु शब्देषु, कूटनीतिकस्तरस्य अपि इजरायल्-सदृशाः देशाः अपि येषां अमेरिका-देशेन सह निकटसम्बन्धः अस्ति, ते अमेरिकी-राष्ट्रपतिनिर्वाचने कः विजयी भविष्यति इति निश्चिताः न सन्ति एतादृशे परिस्थितौ नेतन्याहू इत्यनेन उभयपक्षेण सह मिलितव्यम् आसीत् । तथापि सः अवगच्छति यत् अद्यापि श्वेतभवने स्थितः बाइडेन् स्वस्य कार्यकालस्य कालखण्डद्वयस्य सामनां करिष्यति-

नवम्बरमासस्य निर्वाचनात् पूर्वं बाइडेन् हैरिस् इत्यस्य निर्वाचनस्य संचालने साहाय्यं करिष्यति;

सामान्यनिर्वाचनमतस्य गणनां कृत्वा परिणामाः बहिः भवन्ति ततः परं सः हैरिस् इत्यस्मै समर्पयितुं विविधाः सज्जताः करिष्यन्ति, अथवा ट्रम्पस्य कृते स्थानं कल्पयितुं सज्जाः भविष्यन्ति।

तथापि समग्रतया बाइडेन् सम्प्रति "कचरासमये" अस्ति । तेनैव ज्ञापनेन ब्लिन्केन् इदानीं किं कर्तुं शक्नोति ?

किं स्यात् यत् अहं वियतनामस्य आश्वासनार्थं वक्षःस्थलं थपथपायामि——

किं अमेरिका वियतनामदेशे अवशिष्टानां अविस्फोटितानां बम्बानां निवारणं यथाशीघ्रं करिष्यति, अवशिष्टस्य डायऑक्सिन् इत्यस्य निवारणं करिष्यति च?

वस्तुतः यदि वर्तमान-अमेरिका-सङ्घीय-सर्वकारे अधिकाः दूरदर्शिनः राजनेतारः आसन् तर्हि वयं एतत् कर्तुं विचारयामः | यथा, ते वियतनामदेशं अविस्फोटितानां आयुधानां निष्कासनं कर्तुं निश्छलतया प्रतिज्ञां कुर्वन्ति तथा च अमेरिकीसैन्यस्य बम्बनिष्कासनस्य भागं ग्रहीतुं योजनां प्रस्तावन्ति, अथवा सैन्यं एतत् कर्तुं विशेषज्ञान् प्रेषयति



वियतनामयुद्धकाले अमेरिकीसैन्येन वियतनामदेशे बमप्रहारः कृतः Photo: CCTV Military



वियतनामदेशे मिशनं कुर्वन् अमेरिकीसैन्यस्य UH-1D हेलिकॉप्टरस्य चित्रम् : CCTV Military

एवं न केवलं वियतनाम-देशस्य जनानां कृते निश्छलतया पश्चात्तापं कृत्वा क्षमायाचनां कृतवान्, अपितु तस्मिन् वर्षे सैन्यकार्यक्रमैः कृतं क्षतिं किञ्चित् न्यूनीकृतवान्, अग्रिमसर्वकारस्य कृते अपि प्रस्तावम् अस्थापयत् यतः वर्तमानसर्वकारेण तत् प्रतिज्ञातं, अतः अग्रिमसर्वकारेण स्वप्रतिज्ञां पूर्णा कर्तव्या, किम्?

दुःखदं यत् सम्प्रति, अमेरिकादेशे एतादृशाः आत्मविश्वासयुक्ताः जनाः नास्ति! किं महत्त्वपूर्णं ज्ञातव्यं यत् यदा अन्तिमस्य अमेरिकी-सर्वकारस्य कार्यकालः समाप्तः भवितुम् अर्हति स्म, यदा ट्रम्पः एतादृशानि कार्याणि कर्तुं सज्जः आसीत् तदा तदानीन्तनः अमेरिकीसेनायाः संयुक्त-प्रमुखस्य अध्यक्षः मार्क मिलि इत्यनेन क ट्रम्पविरुद्धं सैन्यक्षेत्रे वक्तव्यं सामान्यसम्बद्धाः सावधानताः। तस्मिन् समये सन्दर्भवार्ता रायटर्-पत्रिकायाः ​​उद्धृत्य ज्ञापयति यत् एकदा मिले इत्यनेन उक्तं यत्, "सैन्यं संविधानस्य पालनम् कर्तुं शपथं कृतवान् अस्ति, 'तानाशाहाः भवितुम् इच्छन्तः जनाः' न आज्ञापयिष्यन्ति" इति अस्मिन् विषये ट्रम्पः अतीव क्रुद्धः आसीत्, परन्तु तस्य विषये किमपि कर्तुं न शक्नोति स्म । यद्यपि नाममात्रेण सः संयुक्तराज्यसशस्त्रसेनायाः मुख्यसेनापतिः अस्ति ।

चिन्तयन् इदानीं ब्लिङ्केन् सर्वाधिकं कर्तुं शक्नोति वियतनामस्य आग्रहान् पुनः बाइडेन्-नगरं प्रति आनेतुं शक्नोति । बाइडेन् इत्यस्य विषये तु सः सैन्यं तत्क्षणं किमपि कर्तुं आदेशं दातुं न शक्नोति, यद्यपि सः सम्प्रति अमेरिकीसशस्त्रसेनायाः मुख्यसेनापतिः अस्ति!