समाचारं

मीडिया : यदि हैरिस् राष्ट्रपतित्वेन निर्वाचिता भवति तर्हि रूस-युक्रेन-सङ्घर्षस्य विषये तस्याः नीतिः परिवर्तयितुं शक्नोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धं त्यजतु! अमेरिका-रूस-देशयोः कैदीनां आदान-प्रदानं भवति कदाचित् रूस-युक्रेन-देशयोः युद्धविरामस्य वार्ता कर्तव्या भविष्यति!

पाठ |

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये तुर्कीराजधानीयां तथाकथितं "सप्तदेशकारागारस्य आदानप्रदानम्" अभवत् ।



अगस्तमासस्य प्रथमे दिने स्थानीयसमये तुर्कीदेशस्य अङ्कारानगरस्य एसेन्बोगाविमानस्थानके रूसीविमानं अवतरितुं प्रवृत्तम् आसीत् ।

विशेषतः इति——

रूसदेशेन पश्चिमेन स्पष्टतया अनुरोधिताः १६ कैदिनः मुक्ताः, येषु बहवः अमेरिकनजनाः जर्मनीदेशिनः च आसन्, तथैव ७ रूसीविद्रोहिणः च ।

फलतः अमेरिकादेशः जर्मनी, पोलैण्ड्, नॉर्वे, स्लोवेनियादेशैः सह समन्वयं कृत्वा कुलम् अष्टौ रूसीबन्दीनां मुक्तिं कृतवान् ।

कैदीविनिमयसूचिकातः द्रष्टुं शक्यते यत् रूसदेशेन मुक्तानाम् कुलसंख्या २३, पश्चिमेन मुक्तानां जनानां कुलसंख्या केवलं ८ एव अस्ति अवश्यं रूसेन मुक्तानाम् जनानां मध्ये रूसीविरोधिनः अर्थात् रूसीजनाः सन्ति, परन्तु एतादृशः मुक्तिः रूसस्य पश्चिमस्य च मध्ये सहमतिम् स्पष्टतया प्रतिबिम्बयति।

हैमामा वक्तुम् इच्छति यत् नामधेयेन एतत् "सप्तराष्ट्रानां कैदीविनिमयः" अस्ति, परन्तु वस्तुतः कैदीविनिमयस्य मुख्यनिर्णयकाः रूसदेशः अमेरिकादेशश्च सन्ति

1

तुर्किये-रूस-देशयोः भौगोलिक-दूरतायाः कारणात् मीडिया-समाचार-पत्रेभ्यः अपि एतत् द्रष्टुं शक्यते-

पश्चिमेण मुक्ताः रूसदेशं प्रति गच्छन्तः च प्रथमं मास्कोनगरस्य व्नुकोवो २ विमानस्थानकं प्राप्तवन्तः ।

तदनन्तरं रूसदेशेन मुक्ताः जनाः अमेरिकादेशस्य मेरिलैण्ड्-नगरस्य एण्ड्रयूज-वायुसेनास्थानकं प्रति उड्डीयन्ते स्म ।

कैदीविनिमयकार्यक्रमे अमेरिका-रूसयोः एकं साम्यम् अस्ति अर्थात् उभयोः देशयोः राष्ट्रपतिः तान् अभिवादयितुं विमानस्थानकं गतवन्तः । अवश्यं किञ्चित् अन्तरम् अस्ति अर्थात् अमेरिकादेशे न केवलं राष्ट्रपतिः बाइडेन् एव गच्छति, अपितु उपराष्ट्रपतिः हैरिस् अपि गच्छति!

किं रहस्यम् ?

वस्तुतः यदा हैरिस् २९ जुलै दिनाङ्के टेक्सास्-नगरे स्थानीयसमये स्मरणसभायां भागं गृहीतवान् तदा हैरिस्-महोदयस्य भाषणे जिह्वाया: स्खलनं पूर्वमेव अतीव प्रकाशकम् आसीत् । तस्मिन् समये हैरिस् इत्यनेन अकस्मात् "राष्ट्रपतिः" इति उक्तं ततः स्मितं कृत्वा स्वनाम "उपराष्ट्रपति" इति परिवर्तितम् ।

हैरिस् बाइडेन् इत्यस्मात् बहु कनिष्ठः अस्ति । प्रायः जिह्वाया: स्खलनं करोति, यत् जिह्वाया: वास्तविकस्खलनं अधिकं भवति, तस्य तुलने हैरिस् इत्यस्य जिह्वाया: स्खलनं कियत् सत्यं कियत् मिथ्या च? तथापि जुलैमासस्य २१ दिनाङ्के बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं कृतवान् । अस्यैव कारणात् अधुना बाइडेन् स्वस्य राष्ट्रपतित्वस्य कचराकाले अस्ति——

प्रथमवारं प्रतीक्षमाणः, यत् नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं नूतनराष्ट्रपतिपदस्य उम्मीदवारस्य निर्धारणं भवति;

आगामिवर्षस्य जनवरीमासे नूतनराष्ट्रपतिं प्रति लाठिप्रदानस्य प्रतीक्षां करिष्यामः।



बाइडेन्, हैरिस् च स्वयमेव विमानस्थानकं गतवन्तौ ये कैदीविनिमयकार्यक्रमात् प्रत्यागतानां अभिवादनं कृतवन्तः

अस्मात् द्रष्टुं न कठिनं यत् हैरिस् केवलं अमेरिकादेशस्य उपराष्ट्रपतिरूपेण कार्यं न करोति, राष्ट्रपतिबाइडेन् इत्यनेन सह प्रत्यागतानां अभिवादनार्थं विमानस्थानकं प्रति गच्छति! बहुधा सा पूर्वमेव "प्रशिक्षिका अध्यक्षा" अस्ति । यद्यपि अगस्तमासस्य प्रथमे दिने कैदीविनिमयविषये व्हाइट हाउसस्य भाषणे बाइडेन् अद्यापि वक्ता आसीत् तथापि विमानस्थानके बाइडेन् विषये संवाददातृणां प्रश्नान् श्रुत्वा हैरिस् अतीव क्रुद्धा आसीत्!

यथा, एकः संवाददाता बाइडेन् इत्यस्मै पृष्टवान् यत् - "भवता पूर्वं सार्वजनिकरूपेण उक्तं यत् अस्मिन् राष्ट्रपतिकार्यकाले सर्वाणि कार्याणि सम्पन्नानि इति सुनिश्चितं करिष्यन्ति। सर्वथा भवान् अमेरिकादेशस्य अग्रिमराष्ट्रपतिपदार्थं न धावति। किं भवान् तत् सम्पन्नं कर्तुं शक्नोति? " " .

बाइडेन् शनैः शनैः वामहस्तं वक्षःस्थले शृण्वन् इव उत्थापितवान्, ततः अग्रे गत्वा शनैः शनैः किमपि अवदत् । टीवी-प्रसारण-दृश्येषु बाइडेन् वस्तुतः किं उक्तवान् इति न दर्शितम् ।

"एषा बाइडेनस्य पदं त्यक्तुं षड्मासाभ्यः न्यूनकालपूर्वं कूटनीतिकं उपलब्धिः अस्ति, तस्य कूटनीतिकविरासतः अपि अस्ति। अमेरिकीराष्ट्रपतिनिर्वाचनस्य मतदानदिवसात् १०० दिवसाभ्यः अपि न्यूनकालपूर्वं 'कारागारविनिमयः' अभियानं अपि प्रभावितं कृतवान् एतत् विश्लेषितम् । स्पष्टतया बाइडेन् "विरासतां प्राप्तुं" इति प्रतिष्ठां प्राप्तवान्, परन्तु यः वास्तवतः तस्य विरासतां उत्तराधिकारं प्राप्तुम् इच्छति सः तस्य पार्श्वे हैरिस् अस्ति!



रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् (दक्षिणे) तं गृहीतुं विमानस्थानकं गच्छति

पुटिन् भिन्नः अस्ति।

किन्तु सः अधुना एव स्वस्य नवीनतमं राष्ट्रपतिपदस्य आरम्भं कृतवान् आसीत् ।

चाइना न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् पुटिन् विमानस्थानके मुक्तानाम् जनानां कृते अवदत् यत् "प्रथमं सर्वेभ्यः मातृभूमिं प्रति प्रत्यागमने अभिनन्दनं कर्तुम् इच्छामि। भवतः शपथानां, कर्तव्यानां, मातृभूमिस्य च प्रति भवतः निष्ठायाः कृते अहं धन्यवादं दातुम् इच्छामि। मातृभूमिः भवन्तं सर्वदा स्मरिष्यति” इति ।

पुटिन् इत्यनेन अपि उक्तं यत् प्रासंगिककर्मचारिभ्यः राज्यपदकानि प्रदत्तानि भविष्यन्ति।

2

रूस-अमेरिका-देशयोः अपि च पश्चिमयोः अपि मध्ये विशिष्टानां कैदीविनिमयसूचीनां विषये विस्तरेण गन्तुं है मामा न इच्छति, परन्तु एकं वस्तु अस्ति -

सोवियतसङ्घस्य पतनस्य शीतयुद्धस्य समाप्तेः अनन्तरं अमेरिका-रूसयोः मध्ये एषः बृहत्तमः बन्दीविनिमयः अस्ति ।यतो हि राष्ट्रपतिः बाइडेन् एतत् कैदीविनिमयं "कूटनीतिकं पराक्रमं" इति मन्यते, "एवं सौदानां कृते कठिननिर्णयानां आवश्यकता भवति" इति उक्तवान्, तस्मात् दर्शयति यत् सः स्वकार्यं प्रति अत्यन्तं सन्तुष्टः अस्ति, तस्य पूर्णाङ्कान् दातुं प्रतीक्षां कर्तुं न शक्नोति।

वस्तुतः विगतकेषु वर्षेषु प्राप्तानि प्रतिवेदनानि पश्चाद् अवलोक्य वयं पश्यामः यत् अमेरिका-रूस-देशयोः कैदी-विनिमयस्य विषये चिरकालात् चर्चा भवति |. अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अपि अवदत् यत् अमेरिकीदेशः अलेक्सी नवल्नी इत्यस्य स्थाने कार्यं कर्तुं शक्नोति स्म, परन्तु अन्ते नवल्नी अस्मिन् वर्षे फेब्रुवरीमासे “आर्कटिककारागारे” मृतः



नवल्नी आर्कटिककारागारे मृतः चित्रम् : सूचना

सुलिवन् इत्यस्य वचनात् वयं वस्तुतः अनेकानां परिस्थितीनां स्वादं प्राप्तुं शक्नुमः। यथा - नवल्नी सम्यक् रूसी अस्ति । अवश्यं सः रूसीविपक्षः अस्ति, परन्तु किं सः प्रायः तत्र पृष्ठभूमितः रूसीध्वजं कृत्वा स्वेच्छया छायाचित्रं न गृह्णाति? परन्तु अमेरिकादेशः रूसदेशं नवल्नीं अमेरिकादेशाय समर्पयितुं प्रार्थितवान् ।

अतः नवलनी कस्य देशस्य अस्ति ?

अयं प्रश्नः खलु दुष्करः, सुलिवन् अपि तस्य उत्तरं दातुं न शक्नोति ।

उत्तमं उत्तरम् अस्ति - .

अधुना अमेरिका-रूस-देशयोः कैदी-आदान-प्रदानं कर्तुं समर्थौ स्तः ।

प्रथमं अमेरिकीराष्ट्रपतिनिर्वाचनं भवितुं प्रवृत्तम् अस्ति। बाइडेन् दौडतः निवृत्तः अपि हैरिस् अद्यापि निर्वाचितः भवितुम् इच्छति । डेमोक्रेटिक-शिबिरः श्वेतभवनस्य प्रभारीत्वस्य लाभं गृहीत्वा शीघ्रमेव कैदीविनिमयं प्राप्तुं आशास्ति। न, कैदीनां आदानप्रदानस्य सफलतायाः अनन्तरं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः अवदत् यत् यदि सः कार्यालये अस्ति तर्हि "किमपि न त्यक्त्वा" कैदिनां मुक्तिं सुनिश्चितं करिष्यति इति। बाइडेन् प्रतिवदति स्म यत्, "राष्ट्रपतित्वेन ट्रम्पः किमर्थं किमपि न कृतवान्?"



रिपब्लिकनराष्ट्रीयसम्मेलने ट्रम्पस्य उपस्थितिः : IC Photo

द्वितीयं, यदि भविष्ये डेमोक्रेटिक-दलस्य हैरिस् अमेरिका-राष्ट्रपतित्वेन निर्वाचिता भवति चेदपि, किं सा निश्चितरूपेण रूस-युक्रेन-विषये बाइडेन्-नीतीः अपरिवर्तितरूपेण कार्यान्वयिष्यति वा? न तु अवश्यम् ! अधुना एव यदा हैरिस् अमेरिकादेशे इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन सह मिलितवती तदा सा आशां प्रकटितवती यत् इजरायल् यथाशीघ्रं सैन्यकार्यक्रमं स्थगयितुं शक्नोति इति। अस्मात् द्रष्टुं न कठिनं यत् एकदा हैरिस् सत्तां प्राप्तवान् तदा रूस-युक्रेन-सङ्घर्षस्य विषये अमेरिकी-नीतौ अपि चराः भविष्यन्ति ।

3

अमेरिका-रूसयोः मध्ये कैदीनां आदानप्रदानस्य पृष्ठभूमिः अपि बृहत्तरः अस्ति । नेतन्याहू इत्यस्य अमेरिका-भ्रमणकाले एव इजरायल-कब्जितस्य गोलान्-उच्चे पादकन्दुकक्षेत्रे रॉकेट-आक्रमणेन तत्र फुटबॉल-क्रीडां कुर्वन्तः दर्जनशः बालकाः मृताः, घातिताः च अभवन् इजरायल्-देशः एतत् आक्रमणं लेबनान-देशस्य हिज्बुल-सङ्घस्य कार्यम् इति दावान् अकरोत् । लेबनानदेशस्य हिजबुल-सङ्घस्य तत् अङ्गीकृत्य इजरायल-प्रतिकारात्मक-आक्रमणानां विरुद्धं प्रति-आक्रमणं कर्तव्यम् आसीत् ।



हमास सर्वोच्च नेता इस्माइल हनीयेह

पश्चात् इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनस्य किञ्चित्कालानन्तरं हमासस्य शीर्षनेता इस्माइल हनीयेहस्य हत्या इजरायलेन तेहराननगरे अभवत्!

इरान्, हमास, लेबनान हिज्बुल् च सर्वे इजरायलविरुद्धं प्रतियुद्धं कर्तुं प्रतिज्ञां कृतवन्तः।

किं इजरायल् मध्यपूर्वे सर्वेषां कृते स्वतन्त्रे निमग्नः भविष्यति ? दक्षिणे हमास-सङ्घस्य उपरि आक्रमणं कुर्वन्तु, उत्तरे लेबनान-देशे आक्रमणं कुर्वन्तु, अन्येषां इस्लामिक-सैनिकानाम् अपि साहाय्यार्थं आमन्त्रयन्तु?

यतो हि हैरिस् इत्यस्य मतं यत् इजरायल्-देशेन युद्धं निरन्तरं न कर्तव्यम्, अतः अमेरिका-रूसयोः मध्ये कैदी-आदान-प्रदानम् अपि इजरायल्-देशाय संकेतं प्रेषयति स्यात्——

युद्धं त्यजतु! अमेरिका-रूस-देशयोः कैदीनां आदान-प्रदानं भवति कदाचित् रूस-युक्रेन-देशयोः युद्धविरामस्य वार्ता कर्तव्या भविष्यति!

अस्मात् दृष्ट्या यदि रूस-युक्रेन-देशयोः प्रत्येकं अधिकानि सौदामिकी-चिप्स् निवेशयितुं शक्नुवन्ति तर्हि रूस-युक्रेनयोः मध्ये यथाशीघ्रं शान्तिः आगन्तुं शक्नोति । तावत्पर्यन्तं इजरायल्-देशः किं कर्तुम् इच्छति ? अद्यापि युद्धं कर्तुम् इच्छति वा ? अपि च प्रतीक्ष्य पश्यन्तु!