समाचारं

नियू टङ्किन् - मध्यपूर्वस्य स्थितिः उत्तमः नास्ति।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : अत्र स्थितिः सुष्ठु न अनुभूयते)

हमास-नेता हनीयेहस्य स्मृति-सेवा

अत्र स्थितिः साधु न अनुभूयते।

क्रोधः प्रज्वलितः, प्रतिशोधः प्रज्वलितः, बृहत्-विग्रहः च प्रवृत्तः अस्ति ।

1. विमानसेवाः इजरायल्-देशं तत्कालं बाईपासं कुर्वन्ति।

युनाइटेड् एयरलाइन्स्, अमेरिकादेशस्य डेल्टा एयरलाइन्स्, लुफ्थान्सा, केएलएम, यूरोपदेशस्य एयर इण्डिया इत्यादीनि सर्वाणि इजरायल्-देशस्य तेल अवीव्-नगरं प्रति विमानयानं रद्दं कृतवन्तः ।

किमर्थम्‌?

सुरक्षार्थम् !

2. इजरायलसर्वकारः स्वनागरिकान् निष्कासनार्थं मार्गदर्शनं करोति।

जेरुसलेमनगरसर्वकारेण नागरिकान् ज्ञापयितुं पुस्तिकाः वितरिताः यत् यदि नगरे आक्रमणं भवति तर्हि किं कर्तव्यम् इति ।

यथा - यदि भवान् ९० सेकेण्ड्-अन्तर्गतं वायु-आक्रमण-आश्रय-स्थानं प्राप्तुम् इच्छति तर्हि नियमित-औषधानां अतिरिक्तं बैटरी-टॉर्च-इत्येतयोः कृते ३ दिवसानां जलं भोजनं च संग्रहीतुं आवश्यकम् ।

"निवासिनः विद्युत्-विच्छेदस्य सज्जतां कुर्वन्तु यत् कतिपयान् दिनानि यावत् भवितुं शक्नोति। ते बम्ब-आश्रयेषु कतिपयान् दिनानि अपि व्यतीतुं सज्जाः भवेयुः" इति पुस्तिकायां उक्तम्।

इजरायलस्य सुपरमार्केट्-संस्थासु अधुना केषाञ्चन उत्पादानाम् विक्रयः वर्धमानः इति सीएनएन-संस्थायाः सूचना अस्ति ।

चित्रे इजरायलस्य बम्ब-आश्रयः अस्ति

3. इरान् प्रतिकारं कथं कर्तव्यमिति चर्चां कुर्वन् अस्ति।

इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी इत्यनेन इजरायल्-देशे प्रत्यक्ष-आक्रमणस्य आदेशः दत्तः । इराणस्य क्रान्तिरक्षकदलेन चेतावनी दत्ता यत् कोऽपि प्रतिकारः "कठोरः, कष्टप्रदः च" भविष्यति इति ।

समाचारानुसारं इरान्-देशेन हिजबुल-हमास-जिहाद्-हौथी-सशस्त्रसेनानां, इराकी-प्रतिरोध-सङ्गठनानां च प्रतिनिधिं आहूय इजरायल-विरुद्धं कथं प्रतिकारः करणीयः इति चर्चा कृता

अमेरिकी-अनुमानानाम् अनुसारं इराणस्य प्रतिकारः अस्मिन् वर्षे एप्रिल-मासे इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-ड्रोन्-आक्रमणानां सदृशः भवितुम् अर्हति, परन्तु तस्य परिमाणं बृहत्तरं भवितुम् अर्हति

हिज्बुल, हुथी इत्यादीनां संयुक्तकार्याणि वयं न निराकरोमः।

4. इस्राएलः अपि सज्जः अस्ति।

आईडीएफ उच्चसचेतनायां वर्तते। प्रधानमन्त्री बेन्जामिन नेतन्याहू स्थानीयसज्जतायाः आकलनाय आपत्कालीनसभाम् आहूतवान्।

नेतन्याहू घोषितवान् यत् "वयं यत् भवितुम् अर्हति तस्य निवारणाय सज्जाः स्मः। इजरायल् कस्यापि परिस्थितेः निवारणाय अत्यन्तं सज्जः अस्ति - रक्षात्मकं वा आक्रामकं वा। अस्माकं विरुद्धं यत्किमपि आक्रामकं कार्यं महत् मूल्यं दातुं वयं ददामः।

इजरायल्-सैन्येन अपि इजरायल-क्षेत्रे हमास-हिज्बुल-सङ्घयोः बहुविध-आक्रमणानि पराजितानि इति घोषितम् ।

5. अमेरिकादेशः अपि तत्कालं कार्यं कुर्वन् अस्ति।

बाइडेन्, नेतन्याहू च दूरभाषेण भाषितवन्तौ यत् अमेरिका इजरायलस्य रक्षायां कथं साहाय्यं कर्तुं शक्नोति इति।व्हाइट हाउसः बाइडेन् वदति"इरान् तथा तस्य प्रॉक्सी 'आतङ्कवादी समूह' हमास, हिज्बुल, हुथी च इत्येतयोः सर्वेषां धमकीनां विरुद्धं इजरायलस्य सुरक्षायाः प्रति स्वस्य प्रतिबद्धतां पुनः पुष्टिं कृतवान्।"

उपराष्ट्रपतिः हैरिस् आह्वानस्य भागं गृहीतवान् ।

तदनन्तरं श्वेतभवनेन मध्यपूर्वं प्रति अधिकसैन्यसम्पदां संयोजयिष्यति इति घोषितम् । तत्र रक्षासुदृढीकरणाय मध्यपूर्वं प्रति अधिकानि अमेरिकीसैनिकाः प्रेषयिष्यामि इति पञ्चदशपक्षः अपि संकेतं दत्तवान् ।

अन्तिमवारं यदा इरान् इजरायल्-देशे आक्रमणं कृतवान् तदा तस्य ९९% क्षेपणास्त्राः, ड्रोन्-यानानि च इजरायल्-देशात् बहिः निपातिताः, अमेरिकीसैन्यस्य च महत्त्वपूर्णा भूमिका आसीत् ।

ईरानीजनाः हमास-नेतारं हनीयेः शोकं कुर्वन्ति

स्थितिः तनावपूर्णा अस्ति।इजरायल्-देशः द्वयोः त्रयोः वा पक्षयोः युद्धं न करोति, अपितु सर्वतः युद्धं करोति इव अनुभूयते ।

1. हमासः।

मुख्यतया इजरायल्-देशेन अद्यैव तेहरान-देशे हत्याः कृत्वा हमास-सङ्घस्य शीर्ष-नेतारं हनीयेह-इत्यस्य वधः कृतः इति कारणेन एव स्थितिः सहसा तनावपूर्णा अभवत् इति वक्तुं नावश्यकता वर्तते

पश्चात् इजरायल्-देशः अपि गाजा-देशे हमास-सैन्यनेता डेव्-इत्यस्य वधं कृतवान् इति दावान् अकरोत् ।

इजरायलस्य घोर-आक्रमणेन गाजा-देशः रक्तनदीषु प्रवहति स्म, हमास-सङ्घस्य महती हानिः अभवत् । परन्तु हमासः स्पष्टतया न त्यक्ष्यति।गाजातः ये रॉकेटाः निरन्तरं प्रहरन्ति ते उदाहरणम् अस्ति।

2. जिहाद।

अन्यत् प्यालेस्टिनी-प्रतिरोध-सङ्गठनं हमास-सङ्घस्य अपेक्षया दुर्बलतरम् अस्ति, परन्तु इजरायल्-देशस्य विरुद्धं गुरिल्ला-सङ्घटनं युद्धं कर्तुं इजरायल्-देशस्य कृते अपि शिरोवेदना अस्ति ।

3. हिजबुलः।

गोलान्-उच्चस्थानेषु हिजबुल-सङ्घस्य आक्रमणस्य प्रतिकाररूपेण इजरायल-सेना अपि हनीयेह-हत्यादिने बेरूत-नगरे विमान-आक्रमणं कृतवती, यस्मिन् हिजबुल-सङ्घस्य वरिष्ठः नेता शुकुर्-इत्यस्य मृत्युः अभवत्

हिजबुलः कथं त्यक्तुम् अर्हति ?

हिज्बुल-सङ्घस्य शीर्षनेता नस्रुल्लाहः आलोचनां कृतवान् यत्, "भवन्तः न जानन्ति यत् भवन्तः का रक्तरेखां लङ्घितवन्तः" इति ।

सः शपथं कृतवान् यत् हिज्बुल-सङ्घस्य सर्वेषां प्रतिरोध-मोर्चानां इजरायल्-देशस्य च युद्धं नूतनं मञ्चं प्रविष्टम् अस्ति, शुकुर्-हनिया-विरुद्धं इजरायलस्य कार्याणि शीघ्रमेव "अपरिहार्यप्रतिक्रिया" इत्यस्य सामनां करिष्यन्ति इति

4. हौथी सशस्त्रसेना।

यमनस्य हुथीसशस्त्रसेनाः लालसागरस्य धमनीम् अवरुद्ध्य गाजादेशे इजरायलस्य कार्याणि सर्वाधिकं खतरान् जनयन्ति।

इजरायलस्य बन्दरगाह-अर्थव्यवस्थायां न केवलं विनाशकारी प्रभावः अभवत्, अपितु सम्पूर्णं अन्तर्राष्ट्रीय-नौकायान-उद्योगं अपि महतीं बाधितं, इजरायल्-देशे च प्रबलं अन्तर्राष्ट्रीय-दबावं कृतवान्

हौथी-दलस्य जनाः इजरायल-नगरेषु समये समये दीर्घदूरपर्यन्तं वायु-आक्रमणानि अपि कुर्वन्ति ।

5. इराकी मिलिशिया सशस्त्रसेना।

हौथी-सैनिकानाम् इव ते इजरायल्-देशस्य विरुद्धं काले काले दीर्घदूर-विमान-आक्रमणानि अपि कुर्वन्ति ।

6. इरान्।

एषः इजरायलस्य अस्मिन् क्षणे सर्वाधिकं शक्तिशाली शत्रुः अस्ति ।

इरान्देशे हत्याकाण्डं कृत्वा इरान्देशे पूर्णतया क्रुद्धः अभवत् इति निःसंदेहम्।

खामेनी आलोचितवान् यत् - "भवता अस्माकं गृहे अस्माकं विशिष्टातिथिं मारितम्, तस्मात् भवतः घोरः प्रतिशोधस्य मार्गः प्रशस्तः अभवत् । अस्माकं विशिष्टस्य अतिथिस्य रक्तऋणं पुनः प्राप्तुं अस्माकं कर्तव्यम् अस्ति

इराणस्य प्रतिकारः अपरिहार्यः अस्ति।

इजरायल्-देशे तुर्की-दूतावासस्य ध्वजाः अर्धमस्तकपर्यन्तं न्यूनीकृताः

7. तुर्किये।

तुर्कीदेशः नाटोदेशः अस्ति, कदाचित् मध्यपूर्वे इजरायलस्य परममित्रः आसीत् किन्तु अधुना इजरायल्-तुर्की-देशयोः मध्ये विच्छेदः भवति ।

हनीयेहस्य वधस्य अनन्तरं तुर्कीदेशस्य राष्ट्रपतिः रेसेप तय्यप् एर्दोगान् शुक्रवासरे शोकदिवसः इति आदेशं दत्तवान् यत् इजरायले तुर्कीदूतावासस्य ध्वजाः अर्धमस्तकेन ​​उड्डीयन्ते स्म तुर्कीदेशस्य विदेशमन्त्री हनीयेहस्य अन्त्येष्टौ व्यक्तिगतरूपेण भागं ग्रहीतुं अपि कतारं गतः।

एतेन इजरायल्-देशः सम्पूर्णतया क्रुद्धः अभवत् ।

इजरायलस्य विदेशमन्त्री कात्ज् तुर्की-उपराजदूतं आहूय तुर्किये इत्यस्य "तीव्रनिन्दां" कृतवान् ।

इजरायलस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत्, "यदि तुर्कीदूतावासस्य प्रतिनिधिभिः शोकं कर्तुम् इच्छति तर्हि तेषां स्वामिना एर्दोगान् इत्यनेन सह तुर्कीदेशे शोकं कर्तव्यम्, यः आतङ्कवादीसङ्गठनस्य हमासस्य, तस्य हत्यायाः आतङ्कवादस्य च व्यवहारस्य समर्थनं करोति।

इजरायल्-देशः पुनः तुर्की-देशेन सह विवादं कुर्वन् अस्ति ।

सर्वाधिक महत्त्वपूर्णं यत् अग्रे किं भवति ?

मा निराकरणं कुरु ।

प्रथमं इराणस्य विशालः प्रतिकारः।

अन्यैः बहूनां क्षेपणास्त्रैः, ड्रोन्-यानैः च इजरायल्-देशे आक्रमणं कृतम् । मध्यपूर्वे केवलं इरान् एव इजरायल्-देशस्य कृते एतत् कर्तुं साहसं करोति ।

अमेरिकीसंलग्नतां दृष्ट्वा अमेरिकीसैन्यं इजरायल् च तेषां अधिकांशं निपातयिष्यति ।

परन्तु अल्पसंख्याकाः क्षेपणास्त्राः, ड्रोन् च लक्ष्यं प्रहारयन्ति इति न निराकृतम् ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू मिलति

द्वितीयं, हमास, हिज्बुल, हुथी इत्यादयः तेषां प्रतिकारस्य समन्वयं करिष्यन्ति।

विशेषतः हिजबुलः। हिजबुल-सङ्घस्य बलं हमास-सङ्घस्य बलेन सह तुल्यम् नास्ति । वस्तुतः इजरायल्-देशस्य हिज्बुल-सङ्घस्य विरुद्धं युद्धस्य योजना पूर्वमेव अस्ति ।

यदि संघर्षस्य विस्तारः भवति तर्हि सम्पूर्णे लेबनानदेशे युद्धस्य ज्वाला प्रज्वलिताः भविष्यन्ति।

तृतीयम्, इजरायलस्य प्रतिकारः ।

इरान् प्रतिकारं कृत्वा इजरायल् प्रतिप्रतिकारं कर्तुं स्वं नियन्त्रयितुं शक्नोति वा?

इरान्-देशः निरोधं कर्तुं शक्नुवन् दुर्गन्धं मुक्तवान्, क्रमेण स्थितिः शमनं भविष्यति इति अपेक्षा अस्ति । निरोधं कर्तुं असमर्थः प्रतिशोधस्य अर्थः विग्रहस्य नूतनः चक्रः ।

एतेन इराणस्य परीक्षणं भवति, इजरायलस्य अपि अधिकं परीक्षणं भवति ।

इजरायल्-इरान्-योः मध्ये प्रथमवारं द्वितीयवारं च बृहत्तरेण समये तृतीयवारं भविष्यति इति न निराकर्तुं शक्यते यदि तस्य नियन्त्रणं कर्तुं न शक्यते तर्हि पूर्णपरिमाणेन संघर्षः अपि उद्भवितुं शक्नोति।

बहुषु विषयेषु वयं प्रायः आरम्भं चिन्तयामः, परन्तु अन्तं न अवश्यं चिन्तयामः ।

अस्मिन् समये इजरायल्-देशः तेहरान्-नगरे हनियेह-इत्यस्य हत्यां कृतवान् । मया पूर्वं उक्तं यत् इस्राएलः एकेन शिलेन त्रीन् पक्षिणः हन्ति।

1. हमासस्य उपरि महतीं क्षतिं कर्तुं 2. इरान्-विरोधि-सैनिकानाम् उपरि चेतावनीम् अयच्छतु;

परन्तु परिणामेभ्यः न्याय्यं चेत्, प्रायः अस्माभिः अपेक्षितस्य विपरीतम् एव भवति, मध्यपूर्वे अत्यन्तं दुर्जेयः व्यक्तिः हमासः, न्यूनतमः भयङ्करः वस्तु शत्रुणां भयङ्करता, सर्वाधिकं कठिनं च चेतयितुं वस्तु वर्धमानः सञ्चितः च द्वेषः अस्ति .

द्वेषः घड़ीयानवत् भवति, जीवनं च बालक्रीडा भवति प्रत्येकं हिंसकः प्रतिशोधः परतः प्रतिशोधः युद्धं यावत् प्रसृतः भवति, युद्धं च क्रमेण ग्रामेषु नगरेषु च दहति।

अद्यतनमध्यपूर्वे शान्तमेजस्य स्थानं नास्ति ।

व्यक्तिगतदृष्टिकोणाः तथा च कस्यापि संस्थायाः प्रतिनिधित्वं न कुर्वन्ति

(सामग्री स्रोतः Niu Danqin)